समाचारं

सैमसंग गैलेक्सी एस २५ अल्ट्रा मोबाईलफोनस्य चीनी संस्करणस्य पञ्जीकरणं सम्पन्नम् इति सूचना अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन जुलै २६ दिनाङ्के ज्ञापितं यत् ब्लोगर @digitalchatstation इत्यनेन कालमेव वार्ता भग्नवती यत् Samsung Galaxy S25 Ultra मोबाईलफोनस्य चीनी संस्करणं पञ्जीकृतम् अस्ति, नूतनस्य फ़ोनस्य केचन विन्यासाः अपि उजागरिताः।


IT House इत्यस्य आयोजनं निम्नलिखितरूपेण करोति ।

  • प्रथमः बैचः स्नैपड्रैगन ८ जेन् ४ प्रोसेसर इत्यनेन सुसज्जितः

  • 200 मिलियन अति-बृहत् तल मुख्य कैमरा + 3X मध्यम फोकस + 5X पेरिस्कोप सुपर टेलीफोटो

  • 4855mAh न्यूनतम / 5000mAh Typ बैटरी

  • 45W द्रुत चार्ज

२०२२ तमस्य वर्षस्य अन्ते सैमसंगः मर्सिडीज-बेन्ज् चीनस्य पूर्वमुख्य-डिजाइन-अधिकारिणः ह्युबर्ट् एच् S25 श्रृङ्खलायाः डिजाइनं तेन एव कृतम् इति निवेदितवान् ।


▲ IT गृह चित्र प्रशंसा: गैलेक्सी एस 24 अल्ट्रा

सैमसंग इत्यनेन गैलेक्सी एस २५ श्रृङ्खलायाः त्रयाणां मॉडल् इत्यस्य डिजाइनं अन्तिमरूपेण निर्धारितम् इति कथ्यते । तेषु गैलेक्सी एस २५ अल्ट्रा इत्यनेन पकडस्य उन्नयनार्थं असममितस्य फ्रेम डिजाइनस्य उपयोगः भविष्यति ।

वार्तानुसारं फ़ोनस्य पृष्ठभागस्य पार्श्वचतुष्कोणाः अधिकं गोलरूपेण भविष्यन्ति ।एकहस्तेन धारणाय अनुकूलम् , यदा तु अग्रे बेजलं ऋजुतरं भविष्यति। ज्ञातव्यं यत् गैलेक्सी एस २५ अल्ट्रा इत्यस्य समग्रविस्तारः पूर्वपीढीयाः समानः एव भविष्यति, परन्तु पार्श्वसीमाः संकीर्णाः भविष्यन्ति । तथापि सैमसंगः कथं एतत् साधयिष्यति इति अस्पष्टम्।