समाचारं

लघुभागधारकाणां हितं पूर्णतया बलिदानं भवति वा ? यु मिन्होङ्गः न्यूनमूल्येन विक्रयति, हुई...

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै दिनाङ्के डोङ्ग युहुई इत्यनेन प्राच्यचयनात् आधिकारिकतया राजीनामा दत्तः, सम्बन्धितसंस्थानां वरिष्ठकार्यकारीरूपेण च राजीनामा दत्तः । तदतिरिक्तं डोङ्ग युहुई हेहुई पीयर इत्यस्य १००% भागं प्रायः ७६.५९ मिलियन आरएमबी मूल्येन अधिग्रहीष्यति । अस्य युद्धस्य अनन्तरं डोङ्ग युहुई पूर्णतया एकलः अभवत्, यु मिन्होङ्ग् अथवा ओरिएंटल स्क्रीनिङ्ग् इत्यनेन सह तस्य एकमात्रः सम्बन्धः तस्य पूर्वप्रमुखः तकनीकीसमर्थनं च भवितुम् अर्हति

कतिपयविवरणानि : १) यु मिन्होङ्ग्, डोङ्ग युहुई च मैत्रीपूर्णवार्तालापेन विच्छिन्नौ अभवताम् । वस्तुतः हेड एंकर, जनमत, स्टॉकमूल्यं इत्यादीनां विविधजटिलकारणानां कारणात् डोङ्ग युहुई इत्यस्य प्राच्यचयनात् त्यागपत्रं अपरिहार्यम् अस्ति

२) राजीनामा दत्तस्य अनन्तरं डोङ्ग युहुई पूर्णतया हेहुई पीयरस्य स्वामित्वं प्राप्स्यति अधिग्रहणमूल्यं ७६.५९ मिलियनं भवति, यस्य पूर्णवित्तपोषणं यू मिन्होङ्ग् इत्यनेन कृतम् अस्ति । यु मिन्होङ्गस्य वचने उपहाररूपेण दत्तम्, यत् अर्धं सम्यक् अस्ति ।

एकतः अस्याः कम्पनीयाः डोङ्ग युहुई नास्ति, तस्य मूल्यं च नास्ति, यस्य अर्थः अस्ति यत् कम्पनीयाः एव मूल्यं डोङ्ग युहुई अस्ति अपरतः यू मिन्होङ्ग् इत्यनेन एकस्य प्रमुखस्य लंगरस्य कम्पनीं ७६.५९ मिलियनं विक्रीतम्, डोङ्गः च युहुई यथार्थतया तस्य लाभं गृहीतवान्।

यथा वयं सर्वे जानीमः, कम्पनी प्रमुखस्य एव अस्ति यदि मालिकः भवन्तं न ददाति, अथवा बोली अतीव अधिका भवति तर्हि भवन्तः कम्पनीयाः स्वामित्वं प्राप्तुं न शक्नुवन्ति।


३) अस्मिन् विच्छेदे डोङ्ग युहुई इत्यनेन २१८ मिलियनं विच्छेदशुल्कं प्राप्तम् । सर्वप्रथमं, यू मिन्होङ्ग् इत्यनेन हेफेई पीयर इत्यस्य क्रयणार्थं ७६.५९ मिलियनं योगदानं कृतम्;द्वितीयं, ओरिएंटल सेलेक्शन् इत्यनेन हेहुई पीयर इत्यस्मात् सर्वस्य लाभस्य एकं पैसा अपि न गृहीतम् ३) पूर्वसम्झौतेः अनुसारं हेहुई पीयर इत्यस्य भागः पूर्वं प्राप्तुं शक्नोति स्म हेहुई पीरस्य लाभः अर्धः अर्थात् ७ कोटिः, अवशिष्टः ७ कोटिः शुद्धसम्पत्तयः अपि डोङ्ग युहुई इत्यस्य अस्ति ।

उपर्युक्तविश्लेषणस्य आधारेण अस्मिन् समये डोङ्ग युहुई इत्यनेन प्राप्तं ब्रेकअपशुल्कं आसीत् : शिक्षकेन यू द्वारा दत्तं ७६.५९ मिलियनं + अवशिष्टेभ्यः लाभेभ्यः वितरितं ७० मिलियनं, यत् अवश्यं सामान्यतया २१८ मिलियनं इति अपि वक्तुं शक्यते .


४) डोङ्ग युहुई इत्यस्य त्यागपत्रस्य कारणेन स्टॉकमूल्ये उतार-चढावः न भवेत् इति क्रमेण ओरिएंटल सेलेक्शन् इत्यनेन पुनर्क्रयणार्थं ५० कोटि युआन् व्ययस्य निर्णयः कृतः ।

डोङ्ग युहुई इत्यस्य त्यागपत्रस्य विषये केचन जनाः यु मिन्होङ्ग इत्यस्य समर्थनं कुर्वन्ति, अन्ये तु डोङ्ग युहुई इत्यस्य समर्थनं कुर्वन्ति ।

१) केचन जनाः मन्यन्ते यत् यू मिन्होङ्ग् इत्यस्य महत् चित्रम् अस्ति : बहवः जनाः मन्यन्ते यत् यू मिन्होङ्ग् इत्यस्य विना डोङ्ग युहुई अद्य यत् अस्ति तत् न स्यात् । यथा यथा डोङ्ग युहुई बृहत्पुरुषः जातः तथा तथा यू मिन्होङ्गः शिष्टतया विच्छेदं कर्तुं चयनं कृत्वा हुइ इत्यस्मै निःशुल्कं उपहारं दत्तवान् । किन्तु अन्ये व्यापारिणः एतावत् सुलभतया धनवृक्षं न मुञ्चन्ति स्म ।

२) केचन जनाः मन्यन्ते यत् यू मिन्होङ्गः डोङ्ग युहुई इत्यस्य पृष्ठभागे छूरेण प्रहारं कृतवान् : डोङ्गः न्यूनातिन्यूनं एक अरबं अर्जयितुं निपीडितः आसीत्, तस्य भागधारकेभ्यः आरम्भादेव दातव्यः आसीत् डोङ्ग युहुई इत्यस्य मूल्यं तस्मात् दूरम् अधिकम् अस्ति। यु मिन्होङ्गस्य विच्छेदस्य योजना बहुकालात् आसीत् ।

केचन नेटिजनाः अधिकं सजीवरूपेण वदन्ति यत् कम्पनीयाः धनस्य उपयोगेन कम्पनीयाः सहायककम्पनीं क्रेतुं शक्नुवन्ति तथा च अस्य सहायककम्पन्योः विपण्यमूल्यं एकेन व्यक्तिना समर्थितं भवति, तथा च डोङ्गफाङ्गचयनस्य प्रभावः is minimal.The board of directors मम किमपि आक्षेपः नासीत् मया डोङ्ग युहुई इत्यस्य परिवर्तनं पूर्णं कर्तुं चतुरतमः उपायः प्रयुक्तः, एषा युक्तिः।


३) डोङ्ग युहुई यु मिन्होङ्ग च शिष्टतया विच्छेदौ अभवताम्, यत् विजय-विजय-स्थितिः इति वक्तुं शक्यते । एकतः शिक्षकः युः कठोरः वयस्कः इति जनस्य रूढिवादं परिवर्त्य "श्वश्रूः" इति न्यूनतया दुर्व्यवहारं कृतवान्, उत्तमप्रतिष्ठां धारयन् जनसमूहेन च प्रशंसितः अभवत् स्वस्य कम्पनीं च सफलतया एकलवृत्तिम् अवाप्तवान् . इतः परं भवतः महिमा अस्ति, मम प्रवाहः अस्ति, अस्माकं सर्वेषां गौरवपूर्णं भविष्यम् अस्ति।

परन्तु विशुद्धरूपेण पूंजीबाजारस्य दृष्ट्या यु मिन्होङ्ग्, हुई पीर् च ७६.५९ मिलियन आरएमबी मूल्येन विक्रयणं न्यूनविक्रयस्य बराबरम् अस्ति । सामुदायिकमञ्चे ओरिएंटल स्क्रीनिंग् इत्यस्य बहवः भागधारकाः निरन्तरं आलोचनां कुर्वन्ति यत् डोङ्ग युहुई इत्यस्य राजीनामा हुई पीयर इत्यस्मात् पृथक्त्वं च ओरिएंटल स्क्रीनिङ्ग् इत्यस्य लघुभागधारकाणां हितस्य पूर्णतया बलिदानं कृतवान्।


किमर्थं तत् वदसि ? सर्वप्रथमं हेहुई पीयरस्य शुद्धसम्पत्तयः ७६.५९ मिलियनं भवति, यस्य अर्थः न भवति यत् कम्पनीयाः मूल्याङ्कनं केवलं ७६.५९ मिलियनं भवति तथा च लाभः १४० मिलियनः अस्ति तथा च ओरिएंटल सेलेक्शनस्य १८.३ गुणानां मूल्याङ्कनस्य आधारेण अपि तदनुरूपं विपण्यमूल्यं २.५६ अर्बं भवति मिलियनं न्यूनमूल्येन विक्रयणस्य तुल्यम् अस्ति।

सर्वे, ३० नवम्बर् २०२३ दिनाङ्के समाप्तस्य अर्धवर्षस्य आँकडानि पश्यन्तु ओरिएंटल सेलेक्शन् इत्यनेन २४९ मिलियन शुद्धलाभः प्राप्तः, तथा च कम्पनीयाः विपण्यमूल्यं १२ अरब हॉगकॉग डॉलर आसीत् अतः येहुई पीयर इत्यस्य शुद्धलाभः १४० मिलियनः अस्ति , ६ अर्बं कोऽपि समस्या नास्ति वा ? सर्वथा ७६.५९ मिलियनं निश्चितरूपेण गम्भीरं न्यूनानुमानम् अस्ति ।


द्वितीयं, यथा एकः वित्तीयब्लॉगरः अवदत्, यदा डोङ्ग युहुई प्रथमं राजीनामा दत्तवान् तदा हुई पीयरस्य मूल्याङ्कनं महत्त्वपूर्णतया न्यूनीकृतम्, तथा च डोङ्ग युहुई इत्यनेन सह सम्बद्धानां अमूर्तसम्पत्त्याः मूल्यं प्राच्यचयनस्य भागधारकाणां कृते पूर्णतया नष्टम् अभवत् अन्येषु शब्देषु प्राच्यचयनस्य मूल्याङ्कनं डोङ्ग युहुई इत्यस्य अमूर्तमूल्येन सह सम्बद्धम् अस्ति, ७६.५९ मिलियनं च पुनः न्यूनमूल्येन विक्रयणस्य बराबरम् अस्ति

अपि च, लघुभागधारकाः आश्वस्ताः न भवन्ति: सूचीकृतस्य कम्पनीयाः महत्त्वपूर्णा सम्पत्तिः, यस्याः परिपक्वा आपूर्तिशृङ्खला विक्रयमार्गाः च सन्ति, लाभप्रदव्यापारप्रतिरूपः च, अवितरितलाभानां च बृहत् परिमाणं भवति, अचानकं डोङ्ग युहुई इत्यस्य निजीसम्पत्त्याः भवति भागधारकाणां कृते एतत् अस्ति आपदः ।

अन्ते, आँकडानां समुच्चयं पश्यामः, Hui Peer इत्यस्य न्यूनविक्रयः अपि अधिकं स्पष्टः अस्ति । सार्वजनिकबाजारसूचनानुसारं मेमासे Douyin वितरणमास्टरसूचौ Youhui Peer ५३३ मिलियन युआन् विक्रयणं कृत्वा द्वितीयस्थानं प्राप्तवान्, यदा तु ओरिएंटलचयनं षष्ठस्थानं प्राप्तवान्

अस्मिन् वर्षे प्रथमचतुर्मासेषु "वाकिंग् विद हुई" इति लाइव् प्रसारणकक्षस्य विक्रयः क्रमशः ९३२ मिलियन युआन्, ४११ मिलियन युआन्, ६२ कोटि युआन्, ५३८ मिलियन युआन् च अभवत् तस्य तुलनायां प्राच्यचयनस्य लाइव् ब्रॉडकास्ट् रूमस्य विक्रयः अस्मिन् एव काले क्रमशः ६३९ मिलियन युआन्, २६९ मिलियन युआन्, ३२९ मिलियन युआन्, २४२ मिलियन युआन् च अभवत्, ततः क्रमेण अन्तरं विस्तारितम्

जिन्शी ज़ाटनस्य मतं यत् न्यूनमूल्येन विक्रयणस्य कारणद्वयं स्तः प्रथमं, डोङ्ग युहुइ इत्यस्मै दातुं अधिकं सुविधाजनकं भवति, यतः एतत् अतीव महत् अस्ति, न केवलं डोङ्ग युहुई इत्ययं तत् स्वीकुर्वितुं न शक्नोति, अपितु यू मिन्होङ्गस्य बोली अपि अत्यधिका अस्ति , यत् एकं महत् हानिम् अस्ति, द्वितीयं, अत्यधिकमूल्याङ्कनस्य डोङ्गफाङ्गचयनस्य उपरि नकारात्मकं प्रभावं न भवेत् इति प्राच्यचयनलक्ष्यमूल्याङ्कनेन सह स्पर्धां कर्तुं अनुमतिः नास्ति।

यदि भवान् एतत् एवं पश्यति तर्हि Peer With Fai इत्यस्य हानिः, अथवा Dong Yuhui इत्यस्य हानिः, Dongfang Selection इत्यस्य कृते एकं प्रमुखं नकारात्मकं किमपि न्यूनं नास्ति। सामुदायिकमञ्चे केचन जनाः अवदन् यत् २०से.मी.पर्यन्तं स्थगितुं न शक्नोति, केचन अवदन् यत् ३०-४०से.मी.


निम्नलिखित जिन्शी ज़ाटन मम स्वस्य मतस्य विषये वदति एतत् केवलं संचारार्थं भवति।

१) अस्मिन् वर्षे मार्चमासे प्राच्यचयनस्य प्रारम्भात् आरभ्य तस्मिन् समये स्टॉकस्य मूल्यं २५ युआन् आसीत्, अधुना १२.४ युआन् अस्ति । मार्चमासे किं जातम् ?


यू मिन्होङ्ग् इत्यनेन उक्तं यत् मार्चमासस्य समीपे तौ बहुवारं मिलित्वा कम्पनीयाः भविष्यस्य विकासस्य विषये चर्चां कृतवन्तौ, अन्ततः युहुई पीर् इत्यस्य स्थानान्तरणं स्वयमेव डोङ्ग युहुई इत्यस्मै कर्तुं निश्चयं कृतवन्तौ, यत् वस्तुतः कटः आसीत् अन्येषु शब्देषु, ये संस्थाः राजधानी वा श्वसनं गृहीतवन्तः ते पलायिताः आसन्, पलायमानः च डोङ्ग युहुई इत्यस्य त्यागपत्रम् अस्ति।


२) डोङ्ग युहुई-यू मिन्होङ्ग्-योः मध्ये का बृहत्तमा समस्या अस्ति ? केषाञ्चन जनानां अत्र बहु ​​षड्यंत्रसिद्धान्ताः सन्ति : यु मिन्होङ्गः डोङ्ग युहुई इत्यस्य समीपं गतः, डोङ्ग युहुई तस्य विरुद्धं पूर्वमेव गतवान् इत्यादयः।

जिन्शी ज़ाटनः अधिकं विश्वासं करोति यत् यू मिन्होङ्गः न केवलं राजधानी, एकः मालिकः च अस्ति, सः एकः उद्यमी अपि अस्ति यस्य त्रयः उतार-चढावः अभवन्, अस्माकं प्रत्येकस्य कृते शिक्षितुं योग्यं उदाहरणं च अस्ति, यदा तु डोङ्ग युहुई इत्यस्य तस्य अस्ति स्वकीयः साहित्यिकः स्वभावः अपि च स्वस्य मूलप्रतिस्पर्धात्मकता अपि अस्ति | बोले-चोल्लीमयोः सम्बन्धः इति वक्तुं शक्यते, परस्परं सफलतां प्राप्नुवन्ति ।

परन्तु विपण्यजनमतस्य किण्वनस्य, विभिन्नानां षड्यंत्रसिद्धान्तानां, विभिन्नानां पूंजीवादीवर्गसिद्धान्तानां च कारणात् यू मिन्होङ्ग्, डोङ्ग युहुई च कदापि सह-अस्तित्वं न शक्तवन्तौ, यावान् श्वश्रूः दुर्व्यवहारं करोति स्म, अथवा डोङ्गफाङ्गस्य जनमतसंकटः चयनं, यत् Dongfang Selection इत्यस्य स्थिरतायै कष्टानि आनयत्।

तद्विपरीतम्, डोङ्ग युहुई इत्यस्य प्रस्थानेन सह प्राच्यपरीक्षणस्य स्टॉकमूल्यं अल्पकालीनरूपेण पादैः मतदानं कर्तुं शक्यते, परन्तु दीर्घकालीनरूपेण, अद्यापि यू मिन्होङ्गस्य संसाधनानाम् एकीकरणक्षमतायां, तस्य प्रबन्धनक्षमतायां निर्भरं भवति तस्य लंगराः, तथा च कम्पनीयाः आपूर्तिशृङ्खलाक्षमता। परन्तु हुई इत्यनेन सह यात्रा, यतः डोङ्ग युहुई एकः एव दलस्य नेतृत्वं करोति, एकतः तस्य प्रबन्धनक्षमतायाः परीक्षणं करोति, अपरतः च यातायातस्य प्रतिक्रियायाः विषये सावधानः भवितुम् अर्हति भविष्ये डोङ्ग युहुई इत्यस्य एकलवृत्तेः जोखिमः अधिकः भविष्यति ।

सारांशतः जिन्शी ज़ाटनस्य मतं यत् डोङ्गफाङ्ग चयनस्य नकारात्मकः प्रभावः प्रायः मुक्तः अस्ति, परन्तु अद्यापि सम्भवति यत् श्वः २०% न्यूनः भविष्यति, अन्ते च प्रायः १०% बन्दः भविष्यति, अल्पकालीनदबावः भविष्यति,। but with the removal of Dong Yuhui नकारात्मकप्रभावाः शनैः शनैः फलं प्राप्नुवन्ति, प्राच्यचयनेन च स्थिरविकासस्य कालस्य आरम्भः भविष्यति इति अपेक्षा अस्ति।

अस्मिन् लेखे स्टॉकमूल्ये टिप्पण्याः विशुद्धरूपेण व्यक्तिगतमताः सन्ति तथा च निवेशसल्लाहस्य गठनं न कुर्वन्ति कृपया तया उत्पन्नं निवेशहानिः स्वयमेव सहत!