समाचारं

Jingwei Morning Bus3OpenAI इत्यनेन अन्वेषणयन्त्रस्य प्रारम्भस्य घोषणा कृता अस्ति;

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  [रात्रौ भारी प्रहारः] ।

  नास्डैक् तथा एस एण्ड पी सूचकाङ्काः त्रयः दिवसाः यावत् क्रमशः पतन्ति

अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः मिश्रितलाभेन बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिक औसतं ०.२०% वर्धमानं ३९९३५.०७ अंकं यावत् अभवत्; नास्डैक, एस एण्ड पी ५०० इत्येतयोः द्वयोः अपि तृतीयवारं व्यापारदिवसस्य कृते पतनं जातम् ।

स्थूलदत्तांशस्य दृष्ट्या द्वितीयत्रिमासे संयुक्तराज्यस्य वास्तविकजीडीपी वार्षिकत्रिमासे त्रैमासिकरूपेण २.८% वर्धिता, अपेक्षितापेक्षया २% अधिका वृद्धिः, पूर्वमूल्यं च १.४% आसीत्

तदतिरिक्तं द्वितीयत्रिमासे अमेरिकीकोर पीसीई मूल्यसूचकाङ्कस्य प्रारम्भिकवार्षिकमूल्यं मासे मासे २.९% वर्धितम्, प्रथमत्रिमासे अन्तिममूल्यं ३.७% वर्धितम् इति अपेक्षा अस्ति वर्षे वर्षे २.७% वर्धितम्, प्रथमत्रिमासे अन्तिममूल्यं २.९% वर्धितम् । द्वितीयत्रिमासे अमेरिकादेशे पीसीईमूल्यसूचकाङ्कस्य प्रारम्भिकमूल्यं मासे मासे २.६% वर्धितम्, प्रथमत्रिमासे च अन्तिममूल्यं वर्षे वर्षे २.६% वर्धितम्; तथा प्रथमत्रिमासे अन्तिममूल्यं २.६% वर्धितम् ।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-आर्थिक-विस्तारस्य आकस्मिक-अन्तस्य संकटः अस्ति इति चिन्ता एतेन आँकडाभिः दूरीकृता । प्रतिवेदने FWDBONDS मुख्यार्थशास्त्रज्ञः क्रिस्टोफर रूपकी इत्यस्य उद्धृत्य उक्तं यत्, "आर्थिकवृद्धिः ठोसः अस्ति, न तु अत्यन्तं उष्णः, न च अतिशीतलः" "महङ्गानि फेडरल् रिजर्वस्य दिशि गच्छन्ति इति दृश्यते, येन व्याजदरेषु कटौतीद्वारा मौद्रिकसंयमः शिथिलः भवितुम् अर्हति सितंबरं माह।"

विपण्यां बृहत्प्रौद्योगिक्याः स्टॉक्स् सर्वत्र पतितः, गूगलस्य ३.१०%, माइक्रोसॉफ्ट् इत्यस्य २.४५% न्यूनता अभवत् । चिप्-समूहस्य न्यूनता अभवत्, एएमडी ४.३६%, क्वाल्कॉम् ३.१४%, इन्टेल् १.८९%, एन्विडिया १.७२% च पतितः । सुवर्णस्य भण्डारः दुर्बलः आसीत्, यत्र पैन अमेरिकन् सिल्वर इत्यस्य ५.७७%, हार्मोनी गोल्ड इत्यस्य ५.२%, बैरिक् गोल्ड इत्यस्य ४.०६%, एल्डोराडो गोल्ड इत्यस्य ३.७७%, किन्रोस् गोल्ड इत्यस्य ३.५६% न्यूनता अभवत्

  OpenAI इत्यनेन SearchGPT इति अन्वेषणयन्त्रस्य प्रारम्भस्य घोषणा कृता

गुरुवासरे ओपनएआइ इत्यनेन स्वस्य अन्वेषणयन्त्रस्य आदर्शरूपं घोषितम् । SearchGPT इति अन्वेषणयन्त्रस्य उद्देश्यं उपयोक्तृभ्यः "द्रुतैः समये च उत्तराणि, स्पष्टैः प्रासंगिकैः च स्रोतैः सह" प्रदातुं वर्तते । एतेन OpenAI इत्यस्य गूगलस्य कृते अद्यापि प्रत्यक्षतमं आव्हानं भवति ।

OpenAI इत्यनेन SearchGPT कदा प्रसारितं भविष्यति इति वक्तुं अनागतम्, परन्तु प्रारम्भे प्रतीक्षासूचौ उपयोक्तृभ्यः उपलब्धं भविष्यति इति उक्तम् ।

कम्पनी उक्तवती यत् नूतनसाधनस्य प्रतिक्रियां प्राप्तुं निर्मातृभिः प्रकाशकसाझेदारैः सह संवादं कुर्वती अस्ति तथा च सफलतमानि अन्वेषणविशेषतानि ChatGPT मध्ये एकीकृत्य योजनां कुर्वती अस्ति। कम्पनी उपयोक्तृभ्यः "अधिकप्राकृतिकतया सहजतया च अन्वेषणस्य" क्षमताम् प्रतिज्ञायते, "वार्तालापस्य इव" अनुवर्तनप्रश्नान् पृच्छितुं च।

  फोर्ड मोटर कम्पनी १५ वर्षाणाम् अधिके एकदिवसीयस्य बृहत्तमं न्यूनतां स्थापयति

फोर्ड मोटर इत्यनेन वित्तीयप्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे द्वितीयत्रिमासे ४७.८ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् व्याजं करं च पूर्वं समायोजितं अर्जनं २.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २६.३% न्यूनता अभवत्, यत् विश्लेषकाणां अपेक्षायाः अपेक्षया न्यूनं यत् प्रतिशेयरं समायोजितं अर्जनं (ईपीएस) ०.४७ अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ३४.७% इत्यस्य, अपि च विपण्यप्रत्याशायाः अपेक्षया न्यूनम् ।

अपेक्षितापेक्षया न्यूनपरिणामेन प्रभावितः फोर्ड मोटर कम्पनी १८.४०% पतितः, १५ वर्षाणाम् अधिकेषु (नवम्बर २००८ तः) एकदिवसीयप्रदर्शनस्य सर्वाधिकं दुष्टं प्रदर्शनम्

वारण्टीव्ययः अर्जनस्य उपरि बहु भारं धारयति। कम्पनीयाः मुख्यवित्तीयपदाधिकारी जॉन् लॉलरः अवदत् यत् मरम्मतव्ययः २०२१ तः पूर्वं यावत् वाहनानां सम्बन्धी अस्ति। अस्मिन् वर्षे प्रथमार्धे नूतनस्य एफ-सीरीज-पिकअप-ट्रकस्य, एक्स्प्लोरर्-एसयूवी-इत्यस्य च प्रक्षेपणेन अपि अधिकं व्ययः अभवत् इति लॉलरः अवदत् ।

कार्यप्रदर्शनमार्गदर्शनस्य दृष्ट्या फोर्डः स्वस्य पूर्णवर्षस्य लाभस्य पूर्वानुमानं न वर्धितवान्, परन्तु व्याजस्य करस्य च पूर्वं पूर्णवर्षस्य समायोजितस्य अर्जनस्य पूर्वानुमानं १० अरब अमेरिकी डॉलरतः १२ अरब अमेरिकी डॉलरपर्यन्तं स्थापितवान् तस्मिन् एव काले कम्पनी समायोजितमुक्तनगदप्रवाहस्य पूर्वानुमानं १ अर्ब डॉलरं यावत् ७.५ अब्ज डॉलरतः ८.५ अब्ज डॉलरपर्यन्तं यावत् वर्धितवती । परिवर्तनं वाहनविपण्ये मन्दवृद्धेः मध्यं फोर्डस्य वित्तीयस्थितेः सावधानमूल्यांकनं प्रतिबिम्बयति।

  मेटा यूरोपीयसङ्घस्य विशालविश्वासविरोधीदण्डस्य सामनां करिष्यति

मेटा यूरोपीयसङ्घतः प्रथमं दण्डस्य सामनां कुर्वन् अस्ति यत् कम्पनी "वर्गीकृतविज्ञापनसेवा मार्केटप्लेस् फेसबुक् सामाजिकजालेन सह बद्धवती" तथा च वर्गीकृतविज्ञापनविपण्ये स्वस्य प्रबलस्थानस्य दुरुपयोगं कृतवती इति आरोपः अस्ति।

यूरोपीय-आयोगः आगामिषु मासेषु प्रकाशितस्य यूरोपीय-सङ्घस्य आदेशस्य भागरूपेण पृथक् वर्गीकृत-विज्ञापन-मञ्चं निर्मातुम् अपि फेसबुक्-संस्थायाः आग्रहं कर्तुं शक्नोति इति विषये परिचिताः जनाः वदन्ति। उपयोक्तृभ्यः सामाजिकमाध्यममञ्चद्वारा न गत्वा Facebook Marketplace इत्यत्र प्रवेशं कर्तुं अनुमतिं ददातु।

विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घस्य न्यासविरोधि-अधिकारिणः डिजिटल-विपण्य-अधिनियमेन प्रदत्तां शक्तिं उपयोक्तुं सज्जाः सन्ति यत् फेसबुकः प्रतिद्वन्द्वी-विज्ञापन-मञ्चेभ्यः आँकडानां उपयोगं त्यक्त्वा प्रतिद्वन्द्वीभिः सह स्पर्धां कर्तुं प्रेरयति |. निर्णयः अद्यापि मसौदे एव अस्ति, अस्मिन् शरदऋतौ औपचारिकनिर्णयस्य अपेक्षायाः पूर्वं परिवर्तनं भवितुम् अर्हति ।

मेटा-प्रवक्ता अवदत् यत् यूरोपीय-आयोगस्य दावाः निराधाराः सन्ति किन्तु ते अस्मिन् विषये नियामकैः सह रचनात्मकरूपेण कार्यं करिष्यन्ति इति।

  कैलिफोर्निया-राज्यपालः निराश्रयाणां शिबिराणां विच्छेदनस्य आदेशं ददाति

कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः गुरुवासरे अवदत् यत् सर्वोच्चन्यायालयस्य हाले एव शिबिरविरोधी कानूनानां समर्थनं कृत्वा राज्यं निराश्रयाणां शिविराणां विच्छेदनं आरभेत इति रायटर्स् इति वृत्तान्तः।

"एतेषां स्थलानां सफाईं कर्तुं, जनस्वास्थ्ये ध्यानं दातुं, जनसुरक्षायां ध्यानं दातुं स्थानीयस्तरस्य तत्कालकार्याणि कर्तुं समयः अस्ति। न्यूसमः एक्स-जालस्थले प्रकाशितस्य विडियोमध्ये अधिकानि बहानानि नास्ति।"

अमेरिकी आवासनगरविकासविभागस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे कैलिफोर्निया-देशे १८०,००० निराश्रयाः जनाः आसन्, अन्येभ्यः राज्येभ्यः अधिकाः, अधिकांशजना: बहिः एव निद्रां कुर्वन्ति स्म

अतः पूर्वं अमेरिकी सर्वोच्चन्यायालयेन २०१९ तमस्य वर्षस्य नवमवृत्तन्यायालयस्य निर्णयः जूनमासस्य २८ दिनाङ्के पलटितः । न्यायादेशे उक्तं यत् सार्वजनिकस्थानेषु "उचितविकल्पं विना" रूक्षं निद्रां कृत्वा जनानां दण्डः न दातुं शक्यते।

न्यूसमः भिडियोमध्ये उक्तवान् यत् एजेन्सीभिः शिविरविषयेषु प्राथमिकतारूपेण नीतयः स्वीक्रियन्ते यत् तेषां निष्कासनार्थं, सेवाप्रदातृभिः सह सम्पर्कं कर्तुं, विध्वंसस्थलेभ्यः व्यक्तिगतसम्पत्त्याः पुनः प्राप्त्यर्थं, न्यूनातिन्यूनं ६० दिवसान् यावत् संग्रहीतुं च न्यूनातिन्यूनं ४८ घण्टानां सूचनां दत्तव्यम्।

  [अद्यतनस्य ध्यानं (बीजिंगसमयः)] ।

07:30 जुलैमासे जापान टोक्यो CPI

१०:०० चीन-अन्तर्राष्ट्रीयव्यापार-प्रवर्धन-परिषदः जुलै-मासस्य नियमितरूपेण पत्रकारसम्मेलनं करोति

१०:०० सर्वोच्चजन-अभियोजकालयः "सीमापार-इलेक्ट्रॉनिक-धोखाधड़ी-अपराधेषु कानूनानुसारं दण्डं ददातु, जनानां वैध-अधिकार-हित-रक्षणं च" इति विषये पत्रकारसम्मेलनं करोति ।

१०:०० राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" (राज्यपरिषदः राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगः) इति विषयगतं पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता

१७:०० जूनमासे चीनस्य विदेशीयविनिमयविपण्यव्यवहारस्य परिमाणम्

२०:३० जूनमासे अमेरिकीप्रतिव्यक्तिं प्रयोज्य-आयः

22:00 जुलाईमासस्य मिशिगनविश्वविद्यालयस्य उपभोक्तृअपेक्षासूचकाङ्कः

  [नवीन स्टॉक सदस्यता]।

Longtu photomask (688721.SH) 1.1.

सदस्यता कोड: 787721

निर्गमनमूल्यं 18.50 युआन/शेयर

जारीकरण पी/ई अनुपात : 30.20

सूचीकरणस्थानं: शङ्घाई स्टॉक एक्सचेंज विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड

मुख्यव्यापारः अर्धचालकमास्कस्य अनुसंधानविकासः, उत्पादनं च विक्रयणं च चीनदेशे दुर्लभः स्वतन्त्रः तृतीयपक्षीयः अर्धचालकमास्कनिर्माता अस्ति ।

  【नवीन स्टॉक लिस्टिंग】

ग्रीन लिंक टेक्नोलॉजी (301606.SZ)

निर्गमनमूल्यं 21.21 युआन/शेयर

जारीकरण पी/ई अनुपात : 24.00

सूचीकरणस्थानं: शेन्झेन् स्टॉक एक्सचेंजस्य जीईएम

मुख्यव्यापारः 3C उपभोक्तृविद्युत्पदार्थानाम् अनुसंधानविकासः, डिजाइनः, उत्पादनं, विक्रयणं च उत्पादाः मुख्यतया पञ्च श्रृङ्खलाः सन्ति: संचरणं, श्रव्यं तथा च विडियो, चार्जिंगं, मोबाईलपरिधीयसामग्रीः भण्डारणं च।

  【वित्तीय हॉट स्पॉट्स्】

  "गेमेई" इति तूफानः फुजियान्-नगरे अवतरति

२५ जुलै दिनाङ्के १९:५० वादने अस्मिन् वर्षे तृतीयक्रमाङ्कस्य "गेमेई" इति तूफानः फुजियान्-प्रान्तस्य पुटियान्-नगरस्य ज़्युयु-मण्डलस्य तटे स्थलप्रवेशं कृतवान् । फुजियान् प्रान्तीयजलप्रलयनियन्त्रणकार्यालयस्य आँकडानुसारं २५ दिनाङ्के १५:०० वादनपर्यन्तं फुजियान्-नगरे १२८,७०० कार्यकर्तारः निष्कासिताः, २४०,८०० जनाः च स्थानान्तरिताः फुझोउ, पुटियन, निङ्गडे, पिङ्गटन च कुलम् १८७ स्थानीयव्यावसायिकबचनादलानां समन्वयं कृतवन्तः यत्र ५,१७२ जनाः स्टैण्डबाई-स्थाने सन्ति, तथा च उद्धारसाधनानाम् १,९३२ तः अधिकाः सेट्-समूहाः संयोजिताः

  केन्द्रीयमौसमवेधशाला उच्चतापमानस्य पीतवर्णीयचेतावनी निरन्तरं ददाति

केन्द्रीयमौसमवेधशाला २६ जुलै दिनाङ्के ०६:०० वादने उच्चतापमानस्य पीतवर्णस्य चेतावनीम् अदास्यति: अपेक्षा अस्ति यत् २६ जुलै दिनाङ्के दिने दक्षिणे झिन्जियाङ्गबेसिन्, वायव्ये आन्तरिकमङ्गोलिया, सिचुआनबेसिन्, चोङ्गकिङ्ग्, मध्यदक्षिणहुबेई च , हुनान, पूर्वी गुइझोउ, गुआंगक्सी, मध्य तथा पश्चिम ग्वाङ्गडोङ्ग इत्यादि भूमौ ३५ तः ३६ डिग्री सेल्सियसपर्यन्तं उच्चतमतापमानं भवति तेषु केषुचित् क्षेत्रेषु यथा दक्षिणजिन्जियाङ्गबेसिन्, वायव्ये आन्तरिकमङ्गोलिया, पश्चिमे सर्वाधिकं तापमानं भवति हुनान्, दक्षिणपूर्वी चोङ्गकिङ्ग्, मध्य-उत्तर-गुआङ्ग्सी, पश्चिम-गुआङ्ग्सी-देशयोः तापमानं ३७ तः ३९ डिग्री सेल्सियसपर्यन्तं भवति, यत्र स्थानीयतापमानं ४० डिग्री सेल्सियसपर्यन्तं भवति ।

  निक्षेपव्याजदरे कटौतीयाः नूतनः दौरः आरभ्यते

षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः २५ जुलै दिनाङ्के सामूहिककार्याणि कृतवन्तः, क्रमशः आरएमबी-निक्षेपव्याजदरेषु कटौतीं च घोषितवन्तः । विश्लेषकाणां मते निक्षेपव्याजदरेषु बङ्कानां समायोजनं दायित्वपक्षस्य व्ययस्य न्यूनीकरणे सहायकं भविष्यति, तस्मात् शुद्धव्याजमार्जिनं स्थिरं करिष्यति, तथा च वास्तविक अर्थव्यवस्थायाः वित्तपोषणस्य अधिकं समर्थनं कर्तुं बङ्कानां सहायतां करिष्यति। सामान्यतया उद्योगे विश्वासः अस्ति यत् प्रमुखाः बङ्काः अस्मिन् समये निक्षेपव्याजदराणां न्यूनीकरणे अग्रणीः भविष्यन्ति, येन लघुमध्यम-आकारस्य बङ्कैः अनुवर्तनसमायोजनं भवितुम् अर्हति, येन निक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनचक्रस्य आरम्भः भवति .

  बीजिंगस्य “६२६” सम्पत्तिविपण्यं नवीनसौदां पूर्णिमा

बीजिंग-नगरस्य “६२६” सम्पत्ति-विपण्य-नवीननीतिः प्रवर्तयितुं मासः अभवत् । समग्रतया नूतन-सेकेण्ड्-हैण्ड्-आवास-विपण्येषु भावः वर्धितः, विपण्य-क्रियाकलापः च महतीं वर्धितः । सेकेण्डहैण्ड् गृहानाम् वर्तमानमूल्यस्थितेः विषये कथयन्तः बहवः एजेण्ट्-जनाः अवदन् यत् मूल्य-कमीकरणं विद्यते एव, परन्तु तत् गृहानाम् उपलब्धतायाः उपरि निर्भरं भवति भिन्न-भिन्न-क्षेत्रेषु गृहेषु मूल्य-भेदः तुल्यकालिकरूपेण स्पष्टः अस्ति

  कोषस्य वायदा अन्यं अभिलेखं उच्चतमं कृतवान्

प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः निक्षेपदराणि न्यूनीकृतवन्तः, केन्द्रीयबैङ्केन एमएलएफ-सञ्चालनव्याजदरेण २० आधारबिन्दुभिः न्यूनीकृताः इति समाचारेन उत्साहितः, ट्रेजरी-बॉण्ड्-वायदाः नूतन-अभिलेख-उच्चतां प्राप्तवान् विश्लेषकाणां मतं यत् व्याजदरे कटौतीयाः अनन्तरं अल्पकालीनव्याजदरेषु महती न्यूनता अभवत्, यदा तु दीर्घकालीनव्याजदरेषु तुल्यकालिकरूपेण निरोधः कृतः, परन्तु मौलिककारकाः अद्यापि बन्धक-उत्पादने अधिकं न्यूनतां समर्थयन्ति वर्तमानबाजारभावनायाः नीतिवातावरणस्य च अन्तर्गतं संस्थाः अनुशंसन्ति यत् निवेशकाः बन्धकनिवेशेषु सावधानीपूर्वकं कार्यं कुर्वन्तु, दीर्घकालीनस्य अत्यधिकविस्तारं परिहरन्तु, केन्द्रीयबैङ्कस्य सम्भाव्यनीतिप्रवृत्तिषु, विपण्यसमायोजनावकाशेषु च ध्यानं दद्युः

  संस्थाभिः बीजिंग-स्टॉक-एक्सचेंज-कम्पनीनां अन्वेषणार्थं समूहस्य आयोजनं कृतम्

अद्यतनकाले बीजिंग-स्टॉक-एक्सचेंज-कम्पनीभ्यः संस्थागतनिवेशकानां सर्वेक्षणं बहुधा प्राप्तम् अस्ति । विगतमासे ३६ कम्पनीनां अन्वेषणं निधिभिः, प्रतिभूतिसंस्थाभिः, बीमादिभिः संस्थाभिः कृतम्, कुलम् ४० अन्वेषणं कृतम् वर्तमानबाजारस्य हॉटस्पॉट्-अर्धवार्षिक-रिपोर्ट-प्रकटीकरण-ऋतुः च सह मिलित्वा उत्कृष्ट-प्रदर्शन-युक्ताः सूचीबद्ध-कम्पनयः अपि च स्वायत्त-वाहनचालनम्, उच्च-स्तरीय-निर्माण-इत्यादिषु हॉट्-क्षेत्रेषु कम्पनयः संस्थागतं ध्यानं आकर्षितवन्तः

  सार्वजनिकनिधिभिः अस्मिन् वर्षे १०० अरब युआन्-अधिकं लाभांशं वितरितम् अस्ति

२५ जुलैपर्यन्तं सहस्राधिकाः निधयः (विभिन्ननिधिभागाः संयुक्तरूपेण गणिताः) अस्मिन् वर्षे लाभांशस्य घोषणां कृतवन्तः, यत्र कुललाभांशराशिः १०० अरब युआन्-अधिकः अस्ति, येषु बन्धकनिधिः मुख्यलाभांशदातृः अस्ति लाभांशस्य राशितः न्याय्यं चेत्, अनेके निधयः उदाराः सन्ति Huatai-Berry CSI 300 ETF इत्यस्य लाभांशराशिः २.४९४ अरब युआन् अस्ति दक्षिणचीन सिक्योरिटीज ५०० ईटीएफ, बीओसी सिक्योरिटीज एम्जेन् बाण्ड्स्, गोल्डन् ईगल तियानिंग् प्योर् बाण्ड्स् इत्येतयोः अपि लाभांशस्य राशिः अधिका अस्ति अस्मिन् वर्षे १ अरब युआन् इत्यस्मात् अधिकम् ।

  हाङ्गकाङ्ग-समूहस्य आईपीओ-उत्साहस्य उछालः

जूनमासात् आरभ्य कुलम् ४४ कम्पनयः स्वस्य हाङ्गकाङ्ग-आईपीओ-अनुप्रयोगस्य स्थितिं अद्यतनं कृतवन्तः, तथा च कुलम् १९ कम्पनयः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृताः, यदा तु गतवर्षे अस्मिन् एव काले केवलं १० कम्पनयः एव सूचीकृताः आसन् अस्मिन् वर्षे प्रथमवारं ये कम्पनीः आवेदनपत्रं प्रदत्तवन्तः तेषु बहवः “तारक” कम्पनयः आसन् । उद्योगस्य अन्तःस्थजनानाम् अनुसारं हाङ्गकाङ्ग-आईपीओ-विपण्ये उल्लासः नीति-विपण्य-आदि-कारकैः सह सम्बद्धः भवितुम् अर्हति ।

  बोइङ्ग स्टारलाइनरस्य विफलतायाः मरम्मतं न कृतम्

२५ जुलै दिनाङ्के स्थानीयसमये अमेरिकी-अधिकारिणः अवदन् यत् यावत् अभियंताः बोइङ्ग्-कम्पनीयाः "स्टारलाइनर"-समस्यायाः मरम्मतकार्यं न कुर्वन्ति तावत् अमेरिकन-अन्तरिक्षयात्रीद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके एव तिष्ठति, पुनरागमनस्य तिथिः अद्यापि न निर्धारिता

  मीडिया-उद्यमी मुर्डोक् परिवारस्य उत्तराधिकारयुद्धं आरभ्यते

९३ वर्षीयः मुर्डोक् अमेरिकनमाध्यम-उद्योगे बृहत् व्यक्तिः अस्ति । गुप्तन्यायालयदस्तावेजानां अनुसारं मुर्डोक् परिवारः समूहस्य उत्तराधिकारस्य नियन्त्रणस्य च विषये न्यायालययुद्धे उलझितः अस्ति, यत् मुर्डोक् परिवारस्य न्यासं केन्द्रीकृत्य अस्ति, यस्य फॉक्स कॉर्प तथा न्यूज कॉर्प इत्येतयोः बृहत् भागः अस्ति गतवर्षस्य अन्ते मुर्डोक् इत्यनेन स्वस्य ज्येष्ठपुत्राय लच्लान् इत्यस्मै न्यासस्य अनन्यनियन्त्रणं दातुं आवेदनपत्रं प्रदत्तम् इति ज्ञातम् ।