समाचारं

"ड्रैगन एज: शैडोकीप्" इत्यस्मै Steam Deck प्रमाणीकरणं प्राप्नोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा बालदुरस्य गेट 3 संशयस्य छायातः परं सिद्धं जातम्, Steam Deck इत्यत्र अस्य प्रकारस्य क्रीडायाः विशालः प्रेक्षकवर्गः अस्ति, तथा च आगन्तुं अग्रिमः बृहत् काल्पनिकः, विकल्पः-शाखा-आधारितः RPG इति रूपेण, बहवः जनाः सर्वे चिन्तयन्ति यत् " Dragon Age: Shadowkeep" अपि Steam Deck इत्यनेन सह पूर्णतया संगतम् भविष्यति ।


विकासकः BioWare इत्यनेन ट्विट्टर् इत्यत्र प्रकटितं यत् "Dragon Age: Shadowkeep" Steam Deck सत्यापनम् उत्तीर्णं करिष्यति, यस्य अर्थः अस्ति यत् हस्तगतकन्सोल् कृते गेमः पूर्णतया अनुकूलितः भविष्यति। तदतिरिक्तं, Steam मञ्चे अपि एतत् क्रीडां देशीरूपेण प्रारब्धं भविष्यति, यस्य अर्थः अस्ति यत् ये खिलाडयः Steam इत्यत्र क्रीडायाः अनुभवं कर्तुम् इच्छन्ति तेषां EA App इत्यत्र प्रवेशस्य आवश्यकता नास्ति।

"Dragon Age: Shadowkeep" अस्मिन् शरदऋतौ PS5, Xbox Series X/S तथा PC इत्यत्र उपलभ्यते । अद्यापि विशिष्टा विमोचनतिथिः न घोषिता, परन्तु बायोवेयरः कथयति यत् तानि विवरणानि ग्रीष्मर्तौ पश्चात् घोषितानि भविष्यन्ति।