समाचारं

डोङ्ग युहुई इत्यस्य व्यक्तिगतघोषणा : प्राच्यचयनस्य नूतनः आरम्भबिन्दुः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अद्यतः आरभ्य ओरिएंटलचयनस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हुई पीयर आधिकारिकतया ओरिएंटलचयनात् स्वतन्त्रा भविष्यति, यत्र डोङ्ग युहुई व्यक्तिगतरूपेण स्वस्य शतप्रतिशतम् भागं धारयिष्यति इति ओरिएंटलचयनस्य भागधारकाणां मित्राणां च कृते मुक्तपत्रे उक्तम्।

२५ जुलै दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् डोङ्ग-युहुई इत्यनेन कम्पनीयाः समेकित-सम्बद्धस्य संस्थायाः वरिष्ठ-प्रबन्धनस्य च रूपेण पुनः सेवां न कर्तुं निर्णयः कृतः अस्ति , तस्य अन्येषु व्यवसायेषु निवेशः तथा व्यक्तिगतः अनुसूची च अस्ति तथा च 25 जुलाई, 2024 तः प्रभावी भविष्यति। तदतिरिक्तं, डोंग युहुई (क्रेता), बीजिंग न्यू ओरिएंटल ज़ुनचेङ्ग नेटवर्क टेक्नोलॉजी कं, लिमिटेड (विक्रेता) तथा हेहुई पीयर (बीजिंग) टेक्नोलॉजी कं, लिमिटेड (लक्ष्य कम्पनी) इत्यनेन विक्रयसमझौता कृता, तदनुसारम् यस्य विक्रेता विक्रयणार्थं सहमतः अभवत् तथा च क्रेता लक्ष्यकम्पन्योः शतप्रतिशतम् इक्विटीं प्राप्तुं सहमतः, यत्र ७६.५८५५ मिलियन आरएमबी विचारः कृतः

अतः पूर्वं डोङ्ग युहुई इत्यस्य व्यक्तिगतं स्टूडियो शतप्रतिशतम् ओरिएंटल सेलेक्शन् इत्यनेन नियन्त्रितम् आसीत्, तस्य खातेः जीएमवी च ओरिएंटल सेलेक्शन् इत्यस्य वित्तीयप्रतिवेदने समाविष्टम् आसीत्

"आधिकारिकघोषणा" इत्यस्य सङ्गमेन "Walking with Hui" इत्यस्य लाइव प्रसारणकक्षः पर्यावरणीय उपकरणानां विशेषं लाइव प्रसारणं कुर्वन् अस्ति प्रेक्षकाणां प्रवाहः निरन्तरं भवति।प्रेससमये ऑनलाइन जनानां संख्या अधिका अभवत् than 60,000. टिप्पणीक्षेत्रं डोङ्ग युहुई तथा "हुई सह चलनम्" कृते आशीर्वादेन परिपूर्णम् अस्ति।

"मम विश्वासः अस्ति यत् पूर्वं विविधान् तूफानान् अनिश्चिततां च अनुभवित्वा ओरिएंटल सेलेक्शन्, यूहुई पीर् च क्रमशः स्थिरविकासस्य मार्गं निश्चितरूपेण प्रवर्तयिष्यन्ति।


औपचारिक विरह

प्राच्यचयनं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं घोषितवान् यत् डोङ्ग युहुइ इत्यस्मै प्रतिज्ञातं लाभं क्षतिपूर्तिं च पूर्णतया दातुं अतिरिक्तं संचालकमण्डलस्य अध्यक्षः यू मिन्होङ्गः संचालकमण्डलात् संचालकमण्डलस्य पारिश्रमिकसमित्याः च अनुमोदनं प्राप्तवान् अस्ति कम्पनीयाः अवशिष्टानि सर्वाणि अवतरितलाभानि डोङ्ग युहुई इत्यस्मै वितरितुं।

तदतिरिक्तं सूचीकरणनियमानाम् अनुसारं कम्पनीयाः नियमनियमानुसारं च यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुई इत्यस्य हेहुई पीयर इत्यस्य अधिग्रहणस्य निपटानविचारस्य व्यवस्था कृता अस्ति हेहुई पीयरस्य सामान्यसञ्चालनं निर्वाहयितुम् कम्पनी हेहुई पीयर इत्यस्मै स्वविकसितसूचनाप्रणालीं निःशुल्कं प्रदास्यति।

घोषणायाः अनन्तरं यु मिन्होङ्ग्, डोङ्ग युहुई च क्रमशः मुक्तपत्राणि जारीकृतवन्तौ, उभयपक्षेण पृथक्त्वं विकासाय विकल्पः इति, तयोः मध्ये कोऽपि विग्रहः नास्ति इति। यु मिन्होङ्गः अवदत् यत्, "अधुना यावत् युहुई मम च मध्ये संचारस्य बाधकं न अभवत्, डोङ्ग युहुई अपि अवदत् यत्, "मम व्यक्तिगतरूपेण सम्पूर्णेन युहुई-दलेन च अतीव उत्तमः व्यवहारः कृतः" इति ।

केवलं कतिपयदिनानि पूर्वं जुलैमासस्य २१ दिनाङ्के "Walking with Hui" इति आधिकारिकतया नूतनकार्यालयस्थानं गतं तस्मिन् दिने लाइवप्रसारणं १४ घण्टाभ्यः अतिक्रान्तम्, यत्र ३० लक्षाधिकाः दर्शकाः आसन्, सर्वाधिकं ऑनलाइन-उपयोक्तृणां संख्या ४८०,०००, अतिक्रान्तवती । तथा च लाइव प्रसारणस्य विक्रयः प्रायः ८ कोटिः आसीत् । तस्य तुलने प्राच्यचयनस्य लोकप्रियता किञ्चित् मन्दं प्रतीयते तस्मिन् एव दिने प्राच्यचयनस्य लाइवप्रसारणकक्षे सर्वाधिकं जनानां संख्या केवलं १३,००० एव आसीत् ।

कार्यालयस्य स्थानान्तरणस्य विषये डोङ्ग युहुई इत्यस्य दलं पूर्वमेव बहुकालात् ब्रेविंग् करणीयम् अस्ति, अस्मिन् वर्षे मार्चमासस्य आरम्भे एव डोङ्ग युहुई इत्यनेन लाइव् प्रसारणे प्रकाशितं यत् ते नूतनकार्यालयस्थानस्य कृते स्थानं चयनं कुर्वन्ति। १५ जुलै दिनाङ्के यूहुई पीर् इत्यस्य आधिकारिकं डौयिन् खातेन आधिकारिकतया अस्य कदमस्य वार्ता घोषिता । नूतनकार्यालये गमनस्य अर्थः आसीत् यत् बृहत्तरं स्थानं भवति तथा च अधिकान् नूतनान् जनान् दलस्य नियुक्त्यर्थं भवति स्म, यत् नूतनं आरम्भं प्रतिनिधियति इव आसीत् ।

मुक्तपत्रे यू मिन्होङ्ग इत्यनेन इदमपि प्रकाशितं यत् हुई इत्यनेन सह गच्छन् न्यू ओरिएंटल एसेट् इत्यस्य व्यावसायिकदलः साइट् अन्वेषणात्, लेनदेनवार्तालापात् कार्यक्षेत्रस्य अलङ्कारपर्यन्तं सम्पूर्णप्रक्रियायाः उत्तरदायी भवति।

अस्य कदमस्य अनन्तरं लाइव् प्रसारणे डोङ्ग युहुई इत्यनेन न्यू ओरिएंटल संस्थापकस्य यू मिन्होङ्ग इत्यस्य प्रति अपि बहुवारं कृतज्ञतां प्रकटितवती यत् "हुई इत्यनेन सह चलनम्" इत्यस्य द्रुतप्रक्षेपणं सुचारुविकासश्च पूर्णतया यू मिन्होङ्गस्य समर्थनस्य कारणेन अभवत् इति

"अद्यतः आरभ्य बन्दरगाहस्य रक्षणं विना अहं हुई इत्यनेन सह विशालसमुद्रं प्रति एकः एव गमिष्यामि" इति घोषणायाः अनन्तरं डोङ्ग युहुई इत्यनेन मुक्तपत्रेण उक्तं यत्, "भविष्यम् अप्रत्याशितम् अस्ति, अतः वयं केवलं सर्वे गन्तुं शक्नुमः बहिः।"


अन्तर्जालस्य विकारः

पृथक्त्वस्य कारणं विगतषड्मासेषु डोङ्गफाङ्गचयनसम्बद्धं जनमतस्य अशान्तिं सम्बद्धम् अस्ति। यु मिन्होङ्ग् इत्यनेन मुक्तपत्रे उक्तं यत्, "अन्तर्जाल-आधारित-कम्पनी इति नाम्ना जनमतस्य शक्तिः प्रायः कम्पनीयाः विकासं प्रभावितं करोति" इति ।

सः अवदत् यत् जटिलजनमतविवादाः, गुप्तप्रयोजनयुक्तानां कतिपयानां बलानां मार्गदर्शनेन, अफवानाञ्च सह, प्राच्यचयनस्य, हुई-सह-पीर्-इत्यस्य च मध्ये विरहं जनयति स्म, अपि च यू मिन्होङ्ग्-डोङ्ग-युहुइ-योः उपरि आक्रमणं कृत्वा कलङ्कः अपि अभवत् अद्यपर्यन्तं स्थितिः प्रचलति। एतेन उभयोः कम्पनीयोः विकासे महती अनिश्चितता उत्पन्ना, बाह्यप्रभावानाम् कारणेन शेयरमूल्यानां हिंसकरूपेण उतार-चढावः, कम्पनीयाः विश्वसनीयता, प्रतिष्ठा च क्षीणा अभवत्

विगतषड्मासान् पश्यन् डोङ्ग युहुई, प्राच्यचयनस्य प्रतिष्ठितव्यक्तित्वेन, एकः व्यक्तिगतः IP अस्ति यः प्राच्यचयनेन सह गभीररूपेण बद्धः अस्ति तस्य सम्पूर्णे जालपुटे 25 मिलियनतः अधिकाः प्रशंसकाः सन्ति तथा च प्राच्यचयनस्य उपरि विशालः प्रभावः अस्ति , यस्य कारणेन बहुवारं स्टॉकमूल्ये उतार-चढावः अभवत् ।

गतवर्षस्य अन्ते डोङ्ग युहुई निबन्धघटना किण्वनं निरन्तरं कृतवती, ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्ये च तीव्रतायां उतार-चढावः अभवत्, यत्र ११ दिसम्बर् तः १४ दिसम्बर् पर्यन्तं २५% अधिकं न्यूनता अभवत् अन्ते डोङ्गफाङ्ग चयनेन सन डोङ्ग्क्सु इत्यस्य मुख्यकार्यकारीपदात् निष्कासनं कृत्वा, डोङ्ग युहुई इत्यनेन "स्वस्य व्यवसायः स्थापितः" "हुई इत्यनेन सह चलनम्" इति नूतनं खातं उद्घाटितम् इति कारणेन अशान्तिः समाप्तः

अस्मिन् वर्षे फेब्रुवरीमासे लाइवप्रसारणस्य अनन्तरं "डोङ्ग युहुई त्रिवारं अन्तःवस्त्रस्य व्याख्यानं कर्तुं न अस्वीकृतवान्" इति वेइबो इत्यत्र उष्णसन्धानं जातम्, "अनादरः" "स्त्रीणां विरुद्धं भेदभावः" च इति आरोपः अपि अभवत् पश्चात् डोङ्ग युहुई इत्यनेन बहुवारं दुर्बोधतायाः प्रतिक्रियारूपेण स्वस्य वेइबो-लेखस्य विषयवस्तुं स्वच्छं कृतम् । एतेन व्यवहारेण ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्ये २७ फरवरी दिनाङ्के सत्रस्य कालखण्डे ५% अधिकं न्यूनता अभवत् ।अन्तिमसमापनमूल्यं ३.८९% इति निर्धारितम् आसीत्, परदिने अपि शेयरमूल्ये न्यूनता अभवत्, यत्र प्रायः ३% न्यूनता अभवत्

जूनमासे डोङ्ग युहुई सार्वजनिकरूपेण अवदत् यत् सः वस्तूनि विक्रेतुं अतीव प्रतिरोधकः अस्ति, अद्यपर्यन्तं लाइव स्ट्रीमिंग् इत्यस्य कार्यं न आनन्दयति इति । यातायातयुगस्य प्रियः इति नाम्ना डोङ्ग युहुई पलायनस्य अभिप्रायं दर्शयति । जून-मासस्य ११ दिनाङ्के ओरिएंटल-चयनस्य शेयर-मूल्यं सत्रस्य कालखण्डे १०% अधिकं न्यूनीकृतम्, व्यापारस्य समाप्तिपर्यन्तं च ९.२७% न्यूनता अभवत् । दीर्घकालं दृष्ट्वा ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं वर्षस्य आरम्भात् प्रायः आर्धं न्यूनीकृत्य २ वर्षस्य न्यूनतमं स्तरं प्राप्तवान् ।

डोङ्गफङ्गचयनस्य कृते डोङ्ग युहुई इत्यस्य महत्त्वं स्वयमेव स्पष्टं भवति, परन्तु प्रबन्धनस्य असन्तुलनं प्रकाशितम् अस्ति । नित्यं स्टॉकमूल्ये उतार-चढावः सम्भाव्यसमस्याः अपि उजागरिताः ये ओरिएंटलचयनस्य कम्पनीयाः तस्याः व्यक्तिगतब्राण्डस्य च सम्बन्धस्य प्रबन्धने भवितुम् अर्हन्ति

यू मिन्होङ्ग् इत्यनेन अपि मुक्तपत्रे उक्तं यत् विगतषड्मासेषु सः स्वयमेव कम्पनीविकासे विशालस्य अनिश्चिततायाः अनुभवं कृतवान्, तस्य सामना च कृतवान् एषा अनिश्चिततायाः कारणेन न केवलं कम्पनीयाः व्यापारे, स्टॉकमूल्ये च उतार-चढावः जातः, अपितु भागधारकेषु चिन्ता अपि उत्पन्ना .

"एंकरस्य प्रबन्धनस्य च टिप्पण्याः प्रवर्धिताः, पूंजीबाजारः च अतीव नाजुकः अस्ति।" सुरक्षाभावः ।


सामरिक स्पष्टता

पूर्वं प्राच्यचयनस्य वित्तीयप्रतिवेदनानुसारं डोङ्ग युहुई इत्यनेन प्रतिनिधित्वं कृतवती यातायात-अर्थव्यवस्था तस्य स्वसञ्चालित-उत्पादाः च प्राच्यचयनस्य प्रमुखविन्यासाः आसन् अन्तिमे वित्तीयप्रतिवेदनसम्मेलने यू मिन्होङ्ग् इत्यनेन उक्तं यत् प्राच्यचयनं द्वय-अर्थव्यवस्थाभिः, द्वय-इञ्जिनैः च चालितं कृषि-उत्पादानाम्, दैनिक-आवश्यकतानां च सेवा-प्रदाता अस्ति द्वय-अर्थव्यवस्था उत्पाद-अर्थव्यवस्थां निर्दिशति, द्वय-इञ्जिनं उत्पादं प्रवाहं च निर्दिशति; "एतौ द्वौ अपि डोङ्गफाङ्गचयनस्य भविष्यस्य विकासस्थानस्य कृते अपरिहार्यौ स्तः।"

उद्योगस्य अन्तःस्थैः संवाददातृभ्यः विश्लेषणं कृतम् यत् डोङ्ग युहुई इत्यस्य प्रस्थानेन डोङ्गफाङ्ग चयनं व्यक्तिगत-आईपी इत्यस्य उपरि निर्भरतां न कृत्वा दीर्घकालीन-रणनीतिक-विकासे अधिकं ध्यानं दातुं शक्नोति, येन कम्पनीयाः परिचालन-जोखिमाः न्यूनीभवन्ति ओरिएंटल सेलेक्शन् अपि स्वस्य व्यापारप्रतिरूपस्य सक्रियरूपेण समायोजनं कुर्वन् अस्ति, यथा स्वसञ्चालितानां उत्पादपङ्क्तयः सुदृढाः ।

वर्तमान समये डोङ्गफाङ्ग चयनस्य स्वयमेव संचालिताः उत्पादाः चालनप्रदर्शने महत्त्वपूर्णः स्तम्भः भवन्ति । वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं प्राच्यचयनस्य स्वसञ्चालित-उत्पादानाम् संख्या २६४ अतिक्रान्तवती, येन प्रायः १.९ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् ई-वाणिज्यव्यापारस्य ७८.८% भागः अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अपेक्षया १०% सुधारः ।

जूनमासे ओरिएंटल सेलेक्शन् इत्यस्य अनुसारं वित्तवर्षस्य २०२४ तमस्य वर्षस्य उत्तरार्धे (डिसेम्बर् २०२३ तः मे २०२४ पर्यन्तं) ओरिएंटल सेलेक्शनस्य स्वसञ्चालितानां उत्पादानाम् जीएमवी ३.६ अरब युआन् अतिक्रान्तवान्, यत् वर्षे वर्षे १०८% वृद्धिः एकमासस्य च अभवत् -मासे ७४% वृद्धिः । अधुना प्राच्यचयनस्य स्वसञ्चालितानां उत्पादानाम् कुलसंख्या ४०० तः अधिका अस्ति, येषु २६० उत्पादाः अस्मिन् एव काले विक्रयणार्थं सन्ति

ज्ञातव्यं यत् प्राच्यचयन-एप् स्वसञ्चालित-उत्पादानाम् मूल-चैनलः अभवत् । गतवर्षस्य उत्तरार्धे ओरिएंटल सेलेक्शन् इत्यनेन लाइव् ब्रॉडकास्ट्, शेल्फ् मोड् इत्येतयोः सह एप् प्रारब्धम् । सम्प्रति Oriental Selection इत्यस्य ९०% नवीनाः स्वसञ्चालित-उत्पादाः App इत्यत्र प्रक्षेपिताः भविष्यन्ति । सदस्यस्य छूटस्य तथा एप् उपयोक्तृचिपचिपाहटस्य निरन्तरं वर्धमानस्य कारणात् एप् इत्यत्र ओरिएंटल सेलेक्शन् इत्यस्य लोकप्रियस्य स्वसञ्चालितस्य उत्पादस्य जीएमवी सम्पूर्णस्य संजालस्य जीएमवी इत्यस्य ४०% अधिकं भागं कृतवान् अस्ति

यू मिन्होङ्ग् इत्यनेन मुक्तपत्रे उक्तं यत् ओरिएंटल सिलेक्ट् इत्यस्य स्वसञ्चालित-उत्पादाः अद्भुत-उत्पादाः अभवन्, "मम विश्वासः अस्ति यत् अस्माकं स्व-सञ्चालित-उत्पाद-व्यवस्था सदस्यता-व्यवस्था च निश्चितरूपेण उत्तमाः उत्तमाः च भविष्यन्ति।

सः इदमपि अवदत् यत् प्राच्यचयनं नवीनप्राच्यसमूहः च अधिकं सम्पूर्णं व्यावसायिकसहकार्यप्रतिरूपं निर्मातुं अधिकं निकटतया सहकार्यं करिष्यन्ति तथा च उभयपक्षस्य द्रुततरं उत्तमविकासं च प्रवर्धयिष्यन्ति। प्राच्यचयनस्य प्रमुखभागधारकत्वेन न्यू ओरिएंटलस्य प्राच्यचयनस्य स्वस्थविकासस्य अशर्क्यदायित्वम् अस्ति । तस्मिन् एव काले कम्पनी स्टॉक्-बैक-बैक-आदि-विधिभिः भागधारक-मूल्यं वर्धयिष्यति एव ।

डोङ्ग युहुई इत्यस्य प्रस्थानम् अपि डोङ्गफाङ्ग चयनस्य नूतनः आरम्भः अस्ति ।