समाचारं

जापानस्य बैंकः आगामिसप्ताहे व्याजदराणि वर्धयितुं विचारयति, आगामिषु कतिपयेषु वर्षेषु स्वस्य बन्धकक्रयणं आर्धं कर्तुं योजनां करोति।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे जुलै-मासस्य २४ दिनाङ्के रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् सूत्रेषु उक्तं यत् जापान-बैङ्कः आगामिसप्ताहे व्याजदराणि वर्धयितुं विचारयिष्यति, आगामिषु कतिपयेषु वर्षेषु व्याजदराणि वर्धयितुं योजनां च करोति।बन्धक्रयणस्य आकारः अर्धः भवति ।

परन्तु सूत्रेभ्यः मीडियाभ्यः उक्तं यत् आगामिबुधवासरस्य संकल्पः अद्यापि निश्चितः नास्ति यत् जापानस्य बैंकस्य समितिः सामान्यतया निकटभविष्यत्काले व्याजदराणि वर्धयितुं आवश्यकतायाः विषये सहमताः सन्ति, परन्तु आगामिसप्ताहे व्याजदराणि वर्धयितव्यानि वा इति विषये अद्यापि अन्तिमनिर्णयः न कृतः अस्मिन् वर्षे पश्चात् वा।

सूत्राणि मीडियाभ्यः अवदन् यत् - "जापानस्य बैंकः आगामिषु कतिपयेषु मासेषु व्याजदराणि वर्धयिष्यति इति स्पष्टम्। एतत् केवलं समयस्य विषयः अस्ति।"

प्रतिवेदने इदमपि उक्तं यत् समागमस्य परिणामः अनिश्चितः इति कारणस्य भागः अस्ति यत् मध्यमरूपेण वर्धमानस्य महङ्गानि पृष्ठभूमितः जापानस्य बैंकः त्वरितरूपेण कार्यं कर्तुं अपर्याप्तं कारणं पश्यति।

मीडियासर्वक्षणस्य अनुसारं चतुर्थांशत्रयस्य अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् आगामिबुधवासरे व्याजदरसभायां जापानस्य बैंकः "किमपि न धारयिष्यति" तस्य स्थाने सेप्टेम्बरमासे अथवा अक्टोबर्मासे व्याजदराणि वर्धयिष्यति।

रिपोर्ट्-अनुसारं व्याजदरनिर्णयः अन्ततः तस्मिन् निर्भरं भविष्यति यत् जापान-बैङ्कः कियत्कालं प्रतीक्षितुं इच्छति ततः पूर्वं उपभोगस्य स्पष्टतया पुनः प्राप्तिः भवति तथा च महङ्गानि स्वस्य २% लक्ष्ये स्थिराः भवन्ति।

जूनमासे जापानस्य मूलजीडीपी दर्शयतिभाकपावर्षे वर्षे विकासस्य दरः २.६% यावत् अभवत्, यत् जापानस्य बैंकेन निर्धारितं २% महङ्गानि लक्ष्यं अतिक्रान्तवती अस्ति, तस्मिन् एव काले मेमासे मूलभूतवेतनवृद्धिः त्रिंशत् वर्षेषु सर्वोच्चस्तरं प्राप्तवान्, येन जापानीजनाः इति सूचयति अर्थव्यवस्था निरन्तरं सद्गुणयुक्तं "वेतन-महङ्गानि"-चक्रं प्रति गच्छति ।

वार्ता प्रकाशितस्य अनन्तरं अमेरिकी-डॉलरस्य मूल्यं येनस्य विरुद्धं ३० अंकैः न्यूनीकृत्य १५४.२७ इति न्यूनतमं स्तरं प्राप्तवान् ।

व्याजदरवृद्धिः नास्ति, परन्तु तुलनपत्रस्य न्यूनीकरणं?

ब्लूमबर्ग् इत्यनेन कालमेव अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् जुलैमासे व्याजदरवृद्धेः निर्णये अद्यापि जापानबैङ्कस्य अन्तः मतभेदाः सन्ति। मुख्यदृष्टिकोणाः विद्यालयद्वये विभक्ताः सन्ति- १.

केचन अधिकारिणः जुलैमासे "अग्निं धारयितुं" प्रस्तावम् अयच्छन्, निर्णयं कर्तुं पूर्वं उपभोक्तृव्ययस्य आँकडानां महत्त्वपूर्णरूपेण पुनः उछालस्य प्रतीक्षां कर्तुं च एतेन जनसामान्यं अतिशयेन हॉकी-केन्द्रीयबैङ्कस्य प्रतिबिम्बं दातुं अपि परिहर्तुं शक्यते

अन्येषां अधिकारिणां मतं यत् वर्तमानमहङ्गानि मूलतः अपेक्षायाः अनुरूपं वर्तते, भविष्ये व्याजदराणि वर्धयितुं मुक्ताः सन्ति भविष्ये बहवः अनिश्चितताः विचार्य ते व्याजदराणि वर्धयितुं अवसरं त्यक्तुम् अर्हन्ति।

यूबीएस इत्यनेन कालमेव एकं शोधप्रतिवेदनं प्रकाशितं यत् आगामिसप्ताहस्य सत्रे जापानस्य बैंकः व्याजदराणि न वर्धयिष्यति, परन्तु स्वस्य तुलनपत्रस्य संकोचनार्थं विशिष्टानि उपायानि प्रस्तावयिष्यति।

यूबीएस इत्यस्य भविष्यवाणी अस्ति यत् जापानस्य बैंकस्य बन्धकक्रयणं प्रथमवर्षे प्रतिमासं ६ खरब येन् तः ४ खरब येन् यावत् न्यूनीकरिष्यते, द्वितीयवर्षे च २ खरब येन् यावत् न्यूनीकरिष्यते।एतेन न्यूनीकरणेन जापानीयानां सर्वकारीयबन्धकानां धारणं बङ्कस्य...सकल घरेलू उत्पादवर्षद्वये क्रमशः १३%, १७% च अस्य अनुपातस्य न्यूनता अभवत् ।

तदतिरिक्तं यूबीएस इत्यनेन अपि उक्तं यत् जापानस्य बैंकस्य सदस्याः आर्थिकदृष्टिकोणप्रतिवेदने वित्तवर्षस्य २०२४ तमस्य वर्षस्य आर्थिकमहङ्गानि पूर्वानुमानं न्यूनीकर्तुं शक्नुवन्ति।

अगस्त-अक्टोबर्-मासयोः मध्ये विद्युत्-गैस-बिलानां न्यूनीकरणाय प्रथमत्रिमासिक-जीडीपी-परिणामानां दुर्बलतां, नवीन-ऊर्जा-अनुदानं च दृष्ट्वा तेषां वित्तवर्षस्य २०२४ तमस्य वर्षस्य सकलराष्ट्रीयउत्पादस्य पूर्वानुमानं ०.८% तः ०.६% यावत् न्यूनीकर्तुं शक्यते इति अपेक्षा अस्ति २.८% तः २.४% यावत् न्यूनीकृतम्, यत्र वित्तवर्षे २०२५ तथा वित्तवर्षे २०२६ अपेक्षाषु सीमितपुनरीक्षणाः कृताः ।

अयं लेखः व्यक्तिगतनिवेशपरामर्शं न करोति तथा च मञ्चस्य विचारान् न प्रतिनिधियति विपण्यं जोखिमपूर्णं भवति तथा च निवेशस्य सावधानी आवश्यकी भवति।