समाचारं

किं सञ्चिका-लीकेजस्य महत् प्रभावः भवति ?अनिद्रारोगी कथयति यत् "मार्वेल् इत्यस्य वुल्वरिन्" इत्येतत् सम्यक् प्रचलति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य सितम्बरमासे "मार्वल् वुल्वरिन्" इति चलच्चित्रस्य घोषणायाः अनन्तरं इन्सोम्निया-दलेन अस्य क्रीडायाः विषये किमपि नूतनं सूचनां न आनयत् । अधुना एव केचन क्रीडकाः ट्विट्टरे इन्सोमनियाक्-दलं पृष्टवन्तः यत् क्रीडा कथं प्रगच्छति इति, तेषां उत्तरं च "सर्वं सम्यक् प्रचलति" इति ।


क्रीडां प्रतीक्षमाणानां प्रशंसकानां कृते एषा महान् वार्ता अस्ति। गतवर्षस्य डिसेम्बरमासे इन्सोम्निया-समूहे हैकर-आक्रमणं जातम्, "मार्वेल् वुल्वरिन्"-विकास-सञ्चिकानां बहूनां सङ्ख्या लीक् अभवत्, अन्तर्जाल-माध्यमेन च अस्य क्रीडायाः लाइव्-प्रदर्शनानि निरन्तरं उद्भवन्ति स्म एतत् क्षोभं अनुभवित्वा बहवः क्रीडकाः चिन्तिताः आसन् यत् इन्सोम्निया-समूहः पतितः भविष्यति, परन्तु अधुना एताः चिन्ताः अनावश्यकाः इति भासते ।


पूर्वं विदेशीयमाध्यमेन ज्ञातं यत् "मार्वेल् वुल्वरिन्" इत्यस्य बहवः विकासकाः अन्यक्रीडाः निर्मातुं परियोजनां त्यक्तवन्तः, यस्य अर्थः भवितुम् अर्हति यत् "मार्वेल् वुल्वरिन्" इत्यस्य विकासः समाप्तिप्रायः अस्ति