समाचारं

PS5 Daily: प्रशंसकाः खेदं अनुभवन्ति यत् Days Gone 2 रद्दं जातम्, परन्तु निर्भयः अनुबन्धकन्सोल् संस्करणं शीघ्रमेव आगमिष्यति इति कथ्यते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रशंसकाः Days Gone 2 इत्यस्य रद्दीकरणस्य शोकं कुर्वन्ति

बेण्ड् स्टूडियो इत्यनेन निर्मितः मुक्तविश्वस्य ज़ॉम्बी-क्रीडा डेज गोन् इति प्लेस्टेशनस्य कृते अण्डररेटेड् प्रथमपक्षस्य क्रीडा आसीत्, सोनी-संस्थायाः श्रृङ्खलायाः समाप्त्यर्थं निर्णयेन खिलाडयः भ्रमिताः सन्ति क्रीडा विशालेन सस्पेन्सेन समाप्तं भवति तथापि अन्ते निर्माणदलस्य सदस्यानां हानिः इत्यादीनां समस्यानां कारणात् अधुना परियोजनायाः पुनः आरम्भः असम्भवः अस्ति ।

खिलाडयः आशां प्रकटितवन्तः यत् बेण्ड् स्टूडियो नूतने क्रीडने "Days Gone" इत्यस्य उत्तमं तन्त्रं उत्तराधिकारं प्राप्तुं शक्नोति, यथा प्रभावशाली "Tribal System", ""Days Gone" परिपूर्णतायाः दूरम् अस्ति, परन्तु एतत् खिलाडयः आकर्षयति एव। प्रशंसकाः, तत्रैव मूल्यं निहितम् अस्ति” इति ।


Monster Hunter Wilds इति क्रॉस्-प्लेटफॉर्म-क्रीडायाः समर्थनं करोति

"Monster Hunter" इत्यस्य आधिकारिक-ट्वीट्-मध्ये "Monster Hunter: Wildlands" इति श्रृङ्खलायाः नवीनतमस्य क्रीडायाः "cross-platform play" इत्यस्य विषये सूचनाः साझाः अभवन्

  • Monster Hunter: Wildlands PC Steam, Xbox Series तथा PS5 प्लेटफॉर्म् इत्यत्र आगच्छति

  • सर्वेषु समर्थितमञ्चेषु अन्यैः खिलाडिभिः सह खिलाडयः मेलयितुम् अर्हन्ति (किन्तु PS5 कृते PS+ सदस्यतायाः आवश्यकता वर्तते, यदा तु Xbox Series कृते Game Pass Core अथवा Ultimate सदस्यतायाः आवश्यकता भवति)

  • क्रीडकाः क्रीडायाः अन्तः क्रॉस्-प्लेटफॉर्म-क्रीडां सक्षमं/अक्षमं कर्तुं शक्नुवन्ति

  • भिन्न-भिन्न-मञ्चानां मध्ये अपि मित्रतां कर्तुं शक्नुवन्ति

क्रॉस्-प्लेटफॉर्म-आर्काइविंग् तथा क्रॉस्-प्लेटफॉर्म-व्यवहाराः समर्थिताः न सन्ति ।


"Dauntless Contract" इत्यस्य कन्सोल् संस्करणस्य विमोचनतिथिः इति चर्चा अस्ति

सुप्रसिद्धस्य टिप्स्टर eXtas1stv इत्यस्य अनुसारं "Fearless Contract" आधिकारिकतया कन्सोल् मञ्चे २६ जुलै दिनाङ्के प्रारम्भं करिष्यति ।Riot Games इत्यनेन पूर्वं घोषितं यत् एतत् क्रीडां कन्सोल् मञ्चे आनयिष्यति तथा च जूनमासे बन्दं बीटा परीक्षणं प्रारब्धवान् "Fearless Contract" इत्येतत् सम्प्रति PC इत्यत्र उपलभ्यते इति पुष्टिः कृता यत् एषः क्रीडा PS5 इत्यत्र gyroscopes इत्यस्य समर्थनं न करिष्यति यतोहि Xbox controller इत्यनेन एतस्य प्रौद्योगिकी इत्यस्य समर्थनं न भवति।


"2XKO" क्रिप्टन सुवर्ण विवरण

इवो ​​२०२४ इत्यस्य समये कार्यकारीनिर्माता टॉम कैनन्, गेम डायरेक्टर शॉन् रिवेरा च २XKO इत्यस्य विषये नवीनतमं सूचनां प्रकटितवन्तौ । सम्मेलने मुक्तक्रीडायाः विषये कैनन् इत्यनेन प्रारम्भिकमुद्रीकरणविवरणं प्रकाशितम् ।

"भवन्तः एकं पैसां अपि व्यययित्वा विश्वस्य सर्वोत्तमः क्रीडकः भवितुम् अर्हन्ति!" पश्चात् सः प्रकटितवान् यत् सर्वे पात्राः क्रीडायां विना भुक्तिं न कृत्वा उपलभ्यन्ते (किन्तु किञ्चित् परिश्रमस्य आवश्यकता भविष्यति) ।

क्रीडायाः सुवर्णतत्त्वेषु विविधनायकव्यञ्जनयुक्ताः स्टिकर्, त्वचा च सन्ति, युद्धपास् च दृश्यते ।


"टेकेन ८" मिशिमा हेइहाचि पुनः आगच्छति

"Tekken 8" इत्यनेन DLC-पात्रस्य Heihachi Mishima इत्यस्य ट्रेलरं प्रकाशितम्, यत् अस्मिन् शरदऋतौ प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।

मिशिमा हेइहाची मिशिमा जैबात्सु इत्यस्य मुख्यसेनापतिः, एकः शक्तिशाली योद्धा, करियर-विक्रेता च, प्रथम-तृतीय-चतुर्थ-सप्तम-टेकेन-प्रतियोगितायाः आयोजकः, सर्वेषां षड्यंत्राणां प्रवर्तकः च अस्ति


Beast Party आगच्छति PS

बीस्ट् पार्टी प्रथमवारं गतसप्टेम्बरमासे एक्सबॉक्स-कन्सोल्-मध्ये प्रारब्धवती, अन्ततः २०२३ तमे वर्षे गेम-पुरस्कारे सर्वोत्तम-बहु-क्रीडक-खेलस्य, सर्वोत्तम-परिवार-खेलस्य च नामाङ्कनं जातम् । मूलतः एषः क्रीडा विण्डोज, एक्सबॉक्स वन, सीरीज एक्स/एस च इत्यत्र विमोचितः आसीत्, अधुना क्रीडायाः PS संस्करणम् आगच्छति ।

अद्यैव प्लेस्टेशन-मध्ये बीस्ट्-पार्टी-इत्यस्य सूचीः प्रादुर्भूतवती, यत्र रिक्रिएट् गेम्स् इत्यनेन प्लेस्टेशन-भण्डार-पृष्ठे "मित्रैः सह शनिवासरे रात्रौ क्रीडितुं सर्वोत्तमः क्रीडा" इति उक्तम् अष्टानां खिलाडिनां कृते अयं क्रीडा ऑनलाइन बहुक्रीडकः, साझा विभक्त-पर्दे क्रीडां च प्रदाति ।