समाचारं

"विश्वस्य पतलातमः सैन्य-विशेष-फोनः", मोटोरोला भारते नूतनं फ़ोनं प्रक्षेपयिष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् भारते मोटो जी८५ ५जी, राजर् ५० अल्ट्रा च विमोचनानन्तरं मोटोरोला भारतीयविपण्ये अन्यत् नूतनं यन्त्रं प्रक्षेपयिष्यति। यद्यपि मोटोरोला इत्यनेन नूतनस्य दूरभाषस्य विशिष्टं नाम न प्रकाशितं तथापि "किं भवन्तः साहसं कुर्वन्ति?"


मोटोरोला इत्यनेन सामाजिकमाध्यमेषु घोषितं यत् भारते नूतनं दूरभाषं प्रक्षेपणं कर्तुं प्रवृत्ता अस्ति यत् "कठिनतमसाहसिककार्यक्रमं सहितुं निर्मितम् अस्ति" इति । तस्मिन् एव काले अन्येन ट्रेलरेण ज्ञातं यत् एषः फ़ोनः "विश्वस्य पतलातमः सैन्य-विशेषता-फोनः" भविष्यति, तस्य MIL-STD-810H प्रमाणीकरणं च अस्ति, यत् बून्दं, अत्यन्तं उच्चं तापमानं, न्यूनतापमानं, आर्द्रतां च सहितुं शक्नोति

सम्प्रति अस्य नूतनस्य मोटोरोला-फोनस्य विषये विवरणं अद्यापि सीमितम् अस्ति, अधिकारी केवलं फ़ोनस्य रूपरेखा-प्रतिबिम्बं प्रकाशितवान्, यत् दर्शयति यत् अस्मिन् कृष्णवर्णयोजना, गोलकोणस्य डिजाइनं च उपयुज्यते अयं दूरभाषः मोटोरोला एज ५० नियो इति भवितुं शक्नोति इति चर्चाः सन्ति, परन्तु एषा वार्ता आधिकारिकतया पुष्टिः न कृता । ज्ञातव्यं यत् मोटोरोला-संस्थायाः पूर्वं प्रक्षेपितस्य ThinkPhone इत्यस्य सैन्यप्रमाणपत्रम् अपि अस्ति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् २९ जुलै दिनाङ्के प्रदर्शितस्य ओप्पो के१२एक्स् इत्यस्य सैन्यप्रमाणपत्रम् अपि अस्ति, तस्य स्थूलता ७.६८ मि.मी. यदि मोटोरोला-संस्थायाः "विश्वस्य कृशतमः" इति दावाः सत्याः सन्ति तर्हि अस्य नूतनस्य दूरभाषस्य मोटाई ७.६८ मि.मी.तः न्यूना भविष्यति ।