समाचारं

नाजुकं स्मार्टं च︱चीनगणराज्यस्य समये प्रसिद्धायाः महिलाचित्रकारस्य जिन् झाङ्गस्य पुष्पपक्षिचित्रकला

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जिन् झाङ्ग, (१८८४~१९३९), एकः महिला चित्रकारः यः किङ्ग् राजवंशस्य उत्तरार्धस्य चीनगणराज्यस्य च प्रारम्भिकस्य कलात्मके आकाशे प्रकाशते स्म तस्याः जीवनं यथा सजीवं गहनं च आसीत् यथा तया चित्रिताः मत्स्याः शैवालाः च १८८४ तमे वर्षे जन्म प्राप्य ताओ ताओ इति नाम्ना अपि प्रसिद्धा, झेजियाङ्ग-नगरस्य वक्सिङ्ग्-नगरस्य एषा भूमिः तस्याः अद्वितीयं कलात्मकं स्वभावं जनयति स्म । जिन्चेङ्गस्य तृतीया भगिनी इति नाम्ना जिन झाङ्ग इत्यस्याः बाल्यकालात् एव चित्रकलायां तीव्ररुचिः अस्ति मत्स्यस्य शैवालस्य च चित्रं सर्वाधिकं प्रशंसितम् अस्ति ।



जिन्झाङ्गस्य मत्स्यशैवालचित्रं न केवलं कौशलस्य प्रदर्शनम्, अपितु जीवनस्य विषये तस्याः अद्वितीयबोधः, धारणा च अस्ति । तस्याः चित्रेषु मत्स्याः नीलतरङ्गानाम् मध्ये तरन्ति वा जलवनस्पतिषु क्रीडन्ति वा प्रत्येकं आघातः प्रत्येकं आघातः च जीवनशक्तिपूर्णः भवति । तस्याः चित्राणि जनान् स्फटिकनिर्मलतडागस्य धारायाम् स्थापयन्ति इव, मुक्तमत्स्यैः सह तरन्तः ।



परन्तु जिन् झाङ्गस्य कलात्मकमार्गः सर्वदा सुचारुः नौकायानं न आसीत् । यूरोपदेशे अध्ययनभ्रमणकाले सा व्यापककलाजगत् सम्पर्कं कृतवती, येन तस्याः चित्राणां गहनतरं अर्थं, अधिकं उत्तमकौशलं च प्राप्तम् चीनदेशं प्रत्यागत्य सा स्वभ्रात्रा जिन्चेङ्ग इत्यादिभिः सह चीनीयचित्रसंशोधनसङ्घस्य सहस्थापनं कृतवती, मत्स्यचित्रकलाप्रशिक्षिकारूपेण च कार्यं कृतवती तस्याः कलात्मकप्रतिभा अधिकं स्वीकृता अस्मिन् काले सा "हाओलियाङ्ग झीले जी" इति अपि लिखितवती, यत् मत्स्यचित्रणस्य विषये तस्याः एकग्रन्थः अस्ति, यस्मिन् मत्स्यस्य शैवालस्य च चित्रकलायां तस्याः अद्वितीयदृष्टिः गहनविचाराः च समाहिताः सन्ति



परन्तु जिन् झाङ्गस्य ४५ वर्षाणि पूर्णानि अभवन् ततः परं तस्याः कलात्मकजीवने महत् परिवर्तनं जातम् । सा आन्तरिकशास्त्रीयग्रन्थानां अध्ययने एकाग्रतां प्राप्तुं आरब्धा मत्स्यजाले पतितुं भीता इति सा अवदत्, अतः सा चित्रकला त्यक्तवती । एतेन निर्णयेन तस्याः कलात्मकवृत्तिः निःसंदेहं समाप्तवती, परन्तु तस्याः कलात्मकभावनायाः अधिकं उदात्तीकरणं अपि अभवत् । तस्याः पुत्रः वाङ्ग शिक्सियाङ्ग् इत्यनेन एतस्य बिन्दुस्य उल्लेखः कृतः यदा सः यियोउ वर्षे (१९४५) तस्याः "हाओलियाङ्ग झीलुए संग्रहस्य" उत्तरलिपिं लिखितवान् : "जियान्सी पञ्चचत्वारिंशत् वर्षीयः सन् आन्तरिकशास्त्रीयगीतानां कृते समर्पितवान्, तथा च अवदत् यत् सः भयभीतः आसीत् मत्स्यजाले पतन् , ततः सः लेखनं त्यक्तवान्।"



यद्यपि जिन् झाङ्ग इत्यस्याः निर्णयेन तस्याः चित्राणां संख्या न्यूनीकृता तथापि तया तस्याः कलात्मकभावना अधिकव्यापकरूपेण प्रसारिता अभवत् । तस्याः पुत्रः वाङ्ग शिक्सियाङ्गः चीनीयपरिसरस्य पिता इति नाम्ना अपि स्वमातुः अतीव प्रभावितः आसीत्, तस्य कलायां गहनाः उपलब्धयः आसन् । न केवलं फर्निचर-निर्माणे तस्य उत्कृष्टाः उपलब्धयः सन्ति, अपितु सुलेख-चित्रकला-प्रशंसने, संग्रहे च अद्वितीय-अन्तर्दृष्टिः अस्ति । तस्य एताः उपलब्धयः निःसंदेहं तस्य मातुः जिन्झाङ्गस्य कलात्मकभावनायाः सर्वोत्तमः उत्तराधिकारः अस्ति ।
जिन् झाङ्गस्य जीवनं यद्यपि लघु तथापि आख्यायिकाभिः परिपूर्णम् आसीत् । तस्याः चित्राणि न केवलं तस्याः अद्वितीयकलाप्रतिभां प्रदर्शयन्ति, अपितु तस्याः जीवनप्रेमम्, प्रकृतेः प्रति श्रद्धां च प्रतिबिम्बयन्ति । तस्याः कलात्मकभावना न केवलं तस्याः परिवारं प्रभावितवती, अपितु कलाप्रेमी असंख्यजनाः अपि प्रभाविताः । तस्याः नाम चीनीयकलानां इतिहासे सदा उत्कीर्णं भविष्यति, अद्वितीयं परिदृश्यं च भविष्यति ।







































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।