समाचारं

२९०० अंक रक्षा युद्ध!अधुना एव बृहत् निधिः कार्यवाहीम् अकरोत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार Jiangyou

अस्थिर-ए-शेयर-विपण्ये एकदा प्रातःकाले शङ्घाई-कम्पोजिट्-सूचकाङ्कः २,९००-बिन्दु-पूर्णाङ्क-चिह्नात् अधः पतितः, ततः प्रातःकाले २,९००-बिन्दुभ्यः उपरि सूचकाङ्कः बन्दः अभवत्, रक्त-विपण्यं च बन्दः अभवत्


ब्लू-चिप् सूचकाङ्केन प्रतिनिधित्वं प्राप्ताः बहवः CSI 300 ETFs प्रातःकाले महत्त्वपूर्णतया अधिकानि आसन् । शङ्घाई-शेन्झेन् ३०० ईटीएफ (५१०३००) इत्यस्य व्यापारस्य परिमाणं सर्वाधिकं २.७७ अरब युआन् इति प्रातःकाले २.७७ अरब युआन् अभवत्, यदा तु कालस्य सम्पूर्णदिवसस्य व्यापारस्य मात्रा केवलं ३.२४ अरब युआन् आसीत् प्रातःकाले CSI 300 ETF E Fund (510310) तथा CSI 300 ETF (159919) इत्येतयोः अर्धदिवसस्य कारोबारः क्रमशः 1.05 अरब युआन् तथा 926 मिलियन युआन् अभवत्, यत् द्वयोः अपि कालस्य पूर्णदिवसस्य कारोबारं अतिक्रान्तम्।


प्रातःकाले विद्युत्, तैल, बैंक इत्यादीनां भारानाम् साहाय्येन शङ्घाई-समष्टिसूचकाङ्कस्य किञ्चित् वृद्धिः ०.१%, शेन्झेन् घटकसूचकाङ्कः ०.३५%, जीईएम सूचकाङ्कः ०.१८%, तथा च... विज्ञानं प्रौद्योगिकी च नवीनता 50 सूचकाङ्कः 0.06% इत्येव न्यूनः अभवत् । प्रातःकाले विपण्यकारोबारः ४०६.३ अरब युआन् आसीत् ।


उद्योगक्षेत्रेषु ए-शेयरस्य दृष्ट्या जलकार्याणि, विमानयानं, जहाजयानं, विद्युत्, परिवहनसुविधाः, दूरसञ्चारसञ्चालनम् इत्यादयः सर्वोच्चलाभकारिणः आसन्, यदा तु गृहसाधनं, वाहनम्, पर्यटनं, अचलसम्पत् इत्यादयः... शीर्ष हारिता। हाङ्गकाङ्ग-शेयर-बजारे खाद्य-पेय-, नवीन-ऊर्जा-वाहन-आदिक्षेत्रेषु व्यक्तिगत-भण्डारेषु तीव्र-अवकाशः अभवत् । व्यक्तिगत-भण्डारस्य दृष्ट्या केचन भण्डाराः सन्ति ये निरन्तरं वर्धन्ते, सीमां च प्राप्नुवन्ति, केचन च निरन्तरं पतन्ति ।

“हुइयुआन् रस” इत्यत्र सीमापारं प्रवेशस्य योजना अस्ति ।

चीनजलकार्याणि क्रमशः ३ दैनिकसीमास्तरं प्राप्तवान् अस्ति

अद्य प्रातःकाले चीनजलकार्यालयः पुनः दैनिकसीमाम् आहतवान्, तस्य स्टॉकः च क्रमशः त्रीणि वाराः दैनिकसीमाम् आहतवान्। समाचारानुसारं कम्पनी "हुइयुआन् जूस्" इत्यस्य मूलकम्पनीं नियन्त्रयितुं योजनां करोति ।


२३ जुलै दिनाङ्के गुओझोङ्ग जलकार्यालयेन घोषितं यत् कम्पनी शङ्घाई योङ्गरुई उद्यम प्रबन्धन साझेदारी (सीमित साझेदारी) इत्यस्य स्वामित्वे स्थितस्य झूजी वेनशेन्घुई ओन कैपिटल इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य भागं प्राप्तुं योजनां कुर्वती अस्ति प्रारम्भिकगणनानुसारं अयं व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं भविष्यति इति अपेक्षा अस्ति । अधिग्रहणस्य समाप्तेः अनन्तरं कम्पनी बीजिंग हुइयुआन् खाद्य-पेय-कम्पनी-लिमिटेड् इत्यस्य नियन्त्रण-शेयरधारका भविष्यति । "हुइयुआन् रस" एतत् अवसरं स्वीकृत्य ए-शेयर-विपण्ये अवतरितुं शक्नोति।

इन्टरचाइना जलकार्यालयेन उक्तं यत् यदि एषः लेनदेनः सुचारुतया कार्यान्वितुं शक्यते तर्हि एतत् कम्पनीयाः सम्पत्तिसंरचनायाः अनुकूलनं करिष्यति, कम्पनीयाः सम्पत्तिआकारं लाभप्रदतां च वर्धयितुं साहाय्यं करिष्यति, कम्पनीयाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयिष्यति, तथा च कम्पनीयाः भविष्यस्य विकासरणनीत्याः अनुरूपं भवति।

नोङ्गफुस्प्रिंगस्य शेयरमूल्यं पुनः "मन्दं" जातम्, यस्य विपण्यमूल्यं ३०० अरब हाङ्गकाङ्ग डॉलरात् अधिकं जातम्

२ वर्षाणाम् अधिके नूतनं न्यूनं मारयति

हाङ्गकाङ्ग-शेयर-बजारस्य खाद्य-पेय-क्षेत्रे महती पतनं जातम्, यत् अद्यतने "अति-मानक-द्वार"-जनमत-विवादे गृहीतम् अस्ति, तस्य पुनः तीव्रः पतनं जातम्, प्रातःकाले प्रायः ७% पतितम् बन्दीकरणानन्तरं कम्पनीयाः विपण्यमूल्यं प्रायः ३५० अब्ज हॉगकॉग-डॉलर् आसीत् ।


जेफरीज समूहेन एकं शोधप्रतिवेदनं जारीकृतं यत् नोङ्गफू स्प्रिंग (09633.HK) इत्यस्य पेयस्य सज्जानां चायस्य उत्पादानाम् विक्रयः निरन्तरं प्रबलः भविष्यति, येन वर्षस्य प्रथमार्धे राजस्वं वर्षे वर्षे 8% वर्धयितुं प्रेरयति 22.2 billion yuan, partially offset by the decline in bottled water business , अस्मिन् वर्षे कम्पनीयाः मध्यावधिशुद्धलाभस्य पूर्वानुमानं 6.8% तः 6.2 अरब युआन् यावत् वर्धते इति अपेक्षा अस्ति, तथा च समायोजितशुद्धलाभस्य 8% वृद्धिः अपेक्षिता अस्ति। नोङ्गफू स्प्रिंग् इत्यस्य प्रबन्धनेन प्रकाशितं यत् वर्षस्य उत्तरार्धे विपणने निवेशं वर्धयिष्यति यत् तस्य जलव्यापारस्य विकासं प्रवर्धयिष्यति। विक्रय-अपेक्षासु समायोजनस्य प्रतिक्रियारूपेण जेफरीज-समूहेन नोङ्गफू-वसन्तस्य लक्ष्यमूल्यं न्यूनीकृतम् ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)