समाचारं

फार्मारोन् केमिकल्स् इत्यस्य निवेशस्य लाभः अभवत् तथा च अर्धवर्षस्य पूर्वलाभः १ अरबं अतिक्रान्तवान् यत्र १८,२०० कर्मचारीः विश्वे २,८०० ग्राहकानाम् सेवां कर्तुं अनुसंधानविकासस्य कार्यं कुर्वन्ति स्म

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

यथा यथा उद्योगः पुनः स्वस्थः भवति तथा तथा फार्मारोन् (300759.SZ) इत्यस्य परिचालनप्रदर्शनं स्वस्य विकासस्य गतिं निरन्तरं कुर्वन् अस्ति ।

२१ जुलै दिनाङ्के सायं फार्मारोन् केमिकल् इत्यनेन प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् अस्मिन् वर्षे प्रथमार्धे कम्पनी प्रायः ५.४७१ अरब युआन् तः ५.६४० अरब युआन् यावत् परिचालन आयं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे किञ्चित् वृद्धिः अस्ति कम्पनी सूचीकृतकम्पनीनां भागधारकाणां (अतः परं "शुद्धलाभः" इति उच्यते) 1 अरब युआनतः अधिकं शुद्धलाभं प्राप्तुं अपेक्षते, यत् वर्षे वर्षे 30% अधिकं वृद्धिः भवति

परिचालन-आयस्य किञ्चित् वृद्धिः अभवत्, शुद्धलाभस्य च महती वृद्धिः अभवत्, यत् निवेश-आयेन सह सम्बद्धम् आसीत् । अस्मिन् वर्षे जूनमासे फार्मारोन् इत्यनेन स्वस्य सहायककम्पनीषु स्वस्य इक्विटी-हितस्य विक्रयणं सम्पन्नम्, तस्मात् प्रायः ५६ कोटि-युआन्-रूप्यकाणि प्राप्तानि ।

फार्मारोन् मुख्यतया औषधसंशोधनविकासस्य आउटसोर्सिंगसेवासु संलग्नः अस्ति वर्षाणां विकासस्य अनन्तरं उद्योगे सशक्तः प्रतियोगी अभवत् । २०२३ तमस्य वर्षस्य अन्ते विश्वे २८०० तः अधिकानां ग्राहकानाम् सेवां करोति । अनुसंधानविकासकर्मचारिणां दृष्ट्या १८,२०० तः अधिकाः कर्मचारीः अनुसंधानविकासविशेषज्ञाः सन्ति, येषां भागः कम्पनीयाः कुलकर्मचारिणां प्रायः ९०% भागः अस्ति, विश्वस्य अनेकस्थानेषु वितरिताः च सन्ति

समग्रतया फार्मारोन् इत्यस्य लाभप्रदता उत्तमम् अस्ति। २०१८ तमे वर्षे सूचीकृतेः अनन्तरं कम्पनी ६.९२६ अरब युआन् इत्यस्य सञ्चितशुद्धलाभं प्राप्तवती अस्ति ।

संयुक्तोद्यमविक्रयणात् ६९ कोटिरूप्यकाणां लाभः

फार्मारोन् इत्यस्य निवेशेन पर्याप्तं लाभः प्राप्तः ।

नवीनतमस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं, अस्य वर्षस्य प्रथमार्धे, फार्मारोन् प्रायः ५.४७१ अरब युआन् तः ५.६४० अरब युआन् यावत् परिचालन आयं प्राप्तुं शक्नोति, यत् वर्षे वर्षे ०% तः ३% यावत् वृद्धिः अस्ति अपेक्षितं यत् गतवर्षस्य समानकालस्य प्रायः ७८६ मिलियन युआन् यावत् तुलने २८६ मिलियन युआन् तः ३५७ मिलियन युआन् यावत् भविष्यति, यत्र वर्षे वर्षे ३४% यावत् वृद्धिः भविष्यति ४५% ।

परन्तु कम्पनी अनुमानं करोति यत् अपुनरावर्तनीयलाभहानिः (अतः "अशुद्धलाभः" इति उच्यते) कटयित्वा तस्याः शुद्धलाभः प्रायः ४४५ मिलियन युआन् तः ४८३ मिलियन युआन् यावत् भविष्यति, यत् तुलने ३०९ मिलियन युआन् यावत् न्यूनता भविष्यति गतवर्षे अस्मिन् एव काले ७५४ मिलियन युआन् यावत् २७१ मिलियन युआन् यावत्, वर्षे वर्षे ३६% तः ४१% यावत् न्यूनता अभवत् ।

अस्मिन् वर्षे प्रथमत्रिमासे प्रतिवेदने ज्ञायते यत् प्रथमत्रिमासेषु कम्पनीयाः परिचालन-आयः २.६७१ अरब-युआन् आसीत्, यत् वर्षे वर्षे १.९५% न्यूनता अभवत्; युआन् क्रमशः ३३.८०% तथा ४६.०१% न्यूनता अभवत् ।

फार्मारोन् वर्षस्य प्रथमार्धे पूर्वोक्तसञ्चालनप्रदर्शनस्य अधिकविशिष्टं व्याख्यानं दत्तवान् । प्रथमत्रिमासे परिचालन-आयस्य न्यूनता अभवत् द्वितीयत्रिमासे वैश्विक-जैव-औषध-उद्योगे निवेशस्य वित्तपोषणस्य च प्रारम्भिक-पुनरुत्थानेन प्रथमत्रिमासे कम्पनीयाः परिचालन-आयः वर्धते, वर्षे वर्षे मामूली वृद्धिं च प्राप्नुयात् इति अपेक्षा अस्ति २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् । क्षेत्राणि दृष्ट्वा प्रयोगशालासेवाः नवीन-आदेशेषु पुनरुत्थानात् लाभान्विताः अभवन्, द्वितीयत्रिमासे राजस्वं प्रथमत्रिमासिकस्य तुलने CMC (लघु-अणु-सीडीएमओ) सेवा-राजस्वं वर्धितम्, अधिकानि परियोजनानि वितरितानि, पुष्टानि च अपेक्षितानि सन्ति अस्मिन् वर्षे उत्तरार्धे राजस्वं नैदानिकसंशोधनसेवाराजस्वं, स्थूलअणुः तथा कोशिकाजीनचिकित्सासेवाराजस्वं सर्वाणि मासे मासे वर्षे वर्षे च वृद्धिं प्राप्तवन्तः।

समग्रतया वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयस्य वर्षे वर्षे किञ्चित् न्यूनता भविष्यति इति अपेक्षा अस्ति वर्षे वर्षे १५% अधिकेन । परिचालन-आयस्य मामूली वर्षे वर्षे न्यूनतायाः, २०२३ तमस्य वर्षस्य उत्तरार्धे शिरःगणना-वृद्धेः, नवीन-सिण्डिकेट्-ऋणानां, २०२३ तमस्य वर्षस्य अन्ते अस्मिन् वर्षे च प्रथमार्धे नूतन-उत्पादन-क्षमतायाः आरम्भस्य च संयुक्त-प्रभावेन अशुद्धलाभः वर्षे वर्षे न्यूनः अभवत् ।

शुद्धलाभवृद्धेः विषये मुख्यतया भागधारककम्पनीनां विक्रयात् प्राप्तस्य निवेश-आयस्य कारणेन अभवत् । कम्पनीयाः संयुक्त-स्टॉक-कम्पनी PROTEOLOGIX इति विलयस्य अधिग्रहणस्य च माध्यमेन समग्ररूपेण Johnson & Johnson इत्यस्मै विक्रीतवती यत् कम्पनी PROTEOLOGIX इत्यनेन सह सहकार्यं कृत्वा तस्मिन् स्वस्य सर्वान् भागान् प्रायः १०२ मिलियन अमेरिकी-डॉलर्-विचारार्थं स्थानान्तरितवती एतत् प्रकरणम् अस्य वर्षस्य प्रथमार्धे कम्पनीयाः अपुनरावृत्तिलाभं हानिं च प्रायः ५६ कोटि युआन् इत्येव प्रभावितं कृतवान् ।

पूर्वघोषणानुसारं २०२१ तमस्य वर्षस्य सितम्बरमासे फार्मारोन् इत्यनेन प्रोटीओलॉजिक्स् इत्यस्मिन् निवेशः कृतः, अनन्तरं अतिरिक्तनिवेशः कृतः, यस्य कुलम् ७ मिलियन अमेरिकीडॉलर् अभवत् । अस्मात् विक्रयात् फार्मारोन् कुलम् ६९ कोटि युआन् लाभं प्राप्स्यति ।

प्रायः ९०% कर्मचारीः अनुसंधानविकाससेवासु संलग्नाः सन्ति

निवेशात् महतीं लाभं प्राप्तवती फार्मारोन् मुख्यव्यापारे अपि सुधारं कुर्वन् अस्ति ।

फार्मारोन् इत्यस्य उपरिष्टाद् व्याख्यानानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे नूतनानां आदेशानां वृद्धिः अभवत् । एतस्य सम्बन्धः अस्य प्रबलविपण्यप्रतिस्पर्धायाः सह अस्ति ।

फार्मारोन् एकः प्रमुखः पूर्ण-प्रक्रिया-एकीकृतः औषध-अनुसन्धान-विकास-सेवा-मञ्चः अस्ति यस्य संचालनं विश्वे एव अस्ति तथा च एतत् प्रयोगशाला-सेवाः, सीएमसी (लघु-अणुः सीडीएमओ) सेवाः, नैदानिक-अनुसन्धान-सेवाः, मैक्रोमोलेकुल्स् तथा कोशिकानां निर्माणं कृतवान् अस्ति तथा च जीनचिकित्सासेवानां चत्वारि प्रमुखव्यापारमञ्चव्यापाराः। कम्पनीयाः चीन, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु २१ अनुसंधानविकासकेन्द्राणि उत्पादनमूलानि च सन्ति, येषु औषधस्य आविष्कारात् औषधविकासपर्यन्तं पूर्णप्रक्रिया एकीकृतौषधसंशोधनं, विकासं, उत्पादनसेवाः च प्रदास्यन्ति

प्रकटीकरणानुसारं कम्पनी मार्केटस्य ग्राहकानाञ्च आवश्यकतानां पूर्तये ऊर्ध्वाधर-क्षैतिज-दिशाभ्यां सेवा-मञ्चस्य समन्वयं वर्धयितुं प्रयतते लम्बवत् नूतनौषधसंशोधनविकासस्य विभिन्नचरणयोः एकस्यैव अनुशासनस्य समन्वयं सुदृढं कृत्वा निर्विघ्नगोदीं प्राप्यते क्षैतिजरूपेण, नवीन औषधसंशोधनविकासस्य एकस्मिन् चरणे विभिन्नविषयाणां मध्ये सहकारिसहकार्यं सुदृढं कृत्वा वयं विषयाणां व्यावसायिकमानकेषु सुधारं करिष्यामः, सेवासामग्री समृद्धिं करिष्यामः, विषयाणां मध्ये परस्परं परिवर्तनं च प्रवर्धयिष्यामः। कम्पनी लघु-अणु-औषधानां, बृहत्-अणु-औषधानां, कोशिका-जीन-चिकित्सा इत्यादीनां कृते बहु-चिकित्सा-पूर्ण-प्रक्रिया-एकीकृत-सेवा-मञ्चं निर्मितवती अस्ति, तथा च बहु-चिकित्सा-औषध-अनुसन्धान-विकास-सेवासु वैश्विक-नेतृत्वं प्राप्तुं प्रतिबद्धा अस्ति

कम्पनीव्यापारस्य प्रतिस्पर्धात्मकलाभानां निरन्तरं सुधारं समेकनं च कर्तुं फार्मरॉन् विश्वस्य उच्चस्तरीयप्रतिभानां परिचयं निरन्तरं कुर्वन् अस्ति तथा च स्वस्य वैश्विकसेवाक्षमतासु निरन्तरं सुधारं करोति।

२०२३ तमस्य वर्षस्य अन्ते फार्मरॉन्-कर्मचारिणां कुलसंख्या २०,२९५ आसीत्, यत् वर्षस्य आरम्भात् ८१४ वृद्धिः अभवत्, येषु १८,२३९ अनुसंधानविकासः, उत्पादनप्रौद्योगिकी, नैदानिकसेवाकर्मचारिणः च सन्ति, ये कम्पनीयाः कुलकर्मचारिणां ८९.८७% भागाः सन्ति कम्पनीयाः यूके-देशे अमेरिका-देशे च ११ परिचालनसंस्थाः सन्ति, येषु १६०० तः अधिकाः कर्मचारीः सन्ति ।

फार्मारोन् इत्यनेन उक्तं यत् कम्पनी पूर्णप्रक्रिया-एकीकृत-सेवा-मञ्चे उन्नत-अनुसन्धान-विकास-उत्पादन-प्रौद्योगिकीषु च निर्भरं भवति यत् चीन-यूके-अमेरिका-देशयोः निकट-सहकार्य-क्षमतायाः पूर्णतया लाभं लभते, येन भिन्न-भिन्न-अनुसन्धान-विकास-चरणयोः वैश्विक-ग्राहकानाम् विभिन्न-आवश्यकतानां पूर्तये। २०२३ तमे वर्षे कम्पनी २,८०० तः अधिकानां वैश्विकग्राहकानाम् सेवां कृतवती, येषु कम्पनीयाः बहुव्यापारखण्डानां उपयोगं कुर्वन्तः ग्राहकाः ८.६४१ अरब युआन् राजस्वं योगदानं दत्तवन्तः, यत् कम्पनीयाः परिचालनराजस्वस्य ७४.८९% भागं भवति