समाचारं

अमेरिकीमाध्यमाः : इजरायलस्य एफ३५ चोरीयुद्धविमानानाम् प्रतिकारार्थं मिस्रदेशः जे-३१, जे-१०सी च क्रेतुं प्रयतते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/झान है

अमेरिकी "रक्षाब्लॉग्" इति जालपुटे जुलैमासस्य २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मिस्रस्य वायुसेनासेनापतिः गवादः अद्यैव चीनदेशं गत्वा चीनीयवायुसेनासेनापतिना चाङ्ग डिङ्गक्यु इत्यनेन सह मिलितवान्, तथैव चीनीयसैन्यऔद्योगिककम्पनीनां बहूनां प्रमुखैः सह च मिलितवान्।चीनदेशस्य उन्नतसाधनविक्रयणस्य विषये पक्षद्वये चर्चा अभवत्योद्धाअमेरिकीमाध्यमेन उक्तं यत् मिस्रदेशस्य वायुसेनायाः आधुनिकीकरणस्तरं वर्धयितुं चीनदेशस्य जे-१०सी युद्धविमानानि, जे-३१ युद्धविमानानि च क्रेतुं मिस्रदेशः आशास्ति।

(मिस्रस्य वायुसेनासेनापतिः चीनस्य वायुसेनासेनापतिः च चाङ्ग डिङ्गक्युः मिलितवान्)

प्रतिवेदनानुसारं .पाकिस्तानस्य पूर्वं जे-३१ युद्धविमानानाम् प्रथमः विदेशप्रयोक्ता मिस्रदेशः भवितुम् अर्हति ।इजिप्ट्-देशः एतावत् चिन्तितः अस्ति इति मुख्यकारणं मध्यपूर्वस्य वर्तमान-तनावपूर्ण-स्थितेः कारणात् अस्ति, इजरायल-देशेन सुसज्जितानां एफ-३५-युद्धविमानानाम् विरुद्धं युद्धाय जे-३१-युद्धविमानानाम् उपयोगं कर्तुम् इच्छति

(इजरायलस्य F-35I युद्धविमानं मध्यपूर्वस्य सर्वाधिकं शक्तिशाली युद्धविमानं जातम्)

मिस्रदेशस्य चीनीयसैन्यसाधनक्रयणस्य इतिहासः अस्ति यत् मिस्रदेशेन पूर्वं चीनीयविमानं एच्-६ बम्बविमानं च क्रीतवान् प्रशिक्षक विमान। परन्तु मिस्रस्य वायुसेनायाः तृतीयपीढीयाः चतुर्थपीढीयाः च विमानानि अद्यापि मुख्यतया यूरोपीय-अमेरिकन-उपकरणैः सुसज्जितानि सन्ति ।

(मिस्रदेशस्य वायुसेनायाः सुसज्जितं जे-६ युद्धविमानम्)

१९८० तमे दशके इजिप्ट्-इजरायल-योः मध्ये मेलनं जातम् ततः परं अमेरिका-देशस्य साहाय्यं प्राप्तम् । इजिप्ट्-देशः अस्मिन् लाभे अवलम्ब्य एफ-१६ युद्धविमानानि, एम१ए१ मुख्ययुद्धटङ्कानि च समाविष्टानि अमेरिकीनिर्मितानि शस्त्राणि बहूनां क्रयणं कृतवान् अस्ति । परन्तु यथा यथा एकविंशतिशतकं प्रविशति तथा तथा मिस्रदेशस्य एफ-१६ युद्धविमानाः समग्ररूपेण वृद्धाः भवन्ति अस्य कारणात् मिस्रदेशेन बहुवारं फ्रांसदेशस्य राफेल्-युद्धविमानानि क्रीतानि, अपरपक्षे च अमेरिकादेशः स्वस्य एफ-उन्नयनं करिष्यति इति आशास्ति । १६ युद्धविमानाः तथापि अधुना अन्तर्राष्ट्रीयस्थितौ अमेरिकादेशः चिन्तितः आसीत् यत् मिस्रदेशः इजरायल्-देशाय धमकीम् अयच्छत्, अतः मिस्र-देशस्य प्रस्तावः अङ्गीकृतवान् ।यद्यपि मिस्रदेशे “विश्वस्य चतुर्थः बृहत्तमःच-16fleet", परन्तु तस्य F-16 विमानानाम् विशालः बहुभागः ३० वर्षाणाम् अधिकं कालात् सेवायां वर्तते ।

(मिस्रस्य वायुसेनायाः F-16 युद्धविमानम्)

विशेषतः मध्यपूर्वस्य अद्यतनस्थित्या मिस्रदेशः पूर्वमेव बहुविधं सज्जतां कर्तुं बाध्यः अस्ति । गाजापट्टिकायां इजरायल-प्यालेस्टिनी-सशस्त्रसमूहानां मध्ये द्वन्द्वः इजरायल-टङ्काः मिस्र-इजरायल-सीमायाः समीपं गतवन्तः, मिस्र-देशः च अस्मिन् संघर्षे सम्मिलितः भवितुम् अर्हति परन्तु तस्य वायुसेना सुसज्जिताः F-16, MiG-29, Mirage-5, Mirage 2000, राफेल् युद्धविमानाः अपि इजरायलसैन्यस्य उन्नतयुद्धविमानैः सह स्पर्धां कर्तुं केवलं असमर्थाः सन्ति यद्यपि इजिप्ट्-इजरायल-देशयोः एफ-१६-युद्धविमानैः सुसज्जितम् अस्ति तथापि इजिप्ट्-देशस्य पुरातन-एफ-१६-विमानस्य तुलना इजरायल-वायुसेनायाः एफ-१६I-इत्यनेन सह कर्तुं न शक्यते, यत् एफ-१६I-इत्यस्य अमेरिकी-संस्करणं अतिक्रान्तवान्, इजरायल-सेनायाः एफ-16-विमानं किमपि न । ३५I.पञ्चमपीढीयाः विमानेन सह मिस्रदेशस्य वायुसेनाबलस्य शीघ्रं सुधारस्य आवश्यकता वर्तते।

(जे-१०सीई युद्धविमानं विना मिस्रस्य वायुसेनायाः इजरायलसेनायाः सह स्पर्धा कठिना स्यात्)

अतः मिस्रदेशस्य कृते स्वस्य पुरातनमित्रं चीनदेशं साहाय्यार्थं अन्वेष्टुं स्वाभाविकम्। जे-१०सी युद्धविमानं एईएसए सक्रियचरणीयसरणिका अग्निनियन्त्रणरडारेण, डब्ल्यूएस-१०बीइञ्जिनेण च सुसज्जितम् अस्ति अस्य प्रदर्शनं इजरायलसैन्येन सुसज्जितस्य एफ-१६I इत्यस्मात् न्यूनं नास्ति -१५ वायु-वायु-क्षेपणास्त्राः अस्य कार्यक्षमता अमेरिकन-निर्मितस्य AIM-120D मध्यम-परिधि-वायु-वायु-क्षेपणास्त्रस्य अपेक्षया अधिका अस्ति, तथा च F-16I-इत्यस्य सम्मुखीकरणे अपि अग्रणीः भवितुम् अर्हतिअमेरिकीमाध्यमेषु अनुमानं भवति यत् प्रथमे समूहे मिस्रदेशः १० अधिकानि J-10C विमानानि क्रेतुं शक्नोति

न वक्तव्यं यत् जे-३१ युद्धविमानं, वर्तमानकाले चीनेन निर्यातार्थं प्रचारितं पञ्चमपीढीविमानं, तस्य अनेकाः प्रमुखाः उन्नयनाः अभवन्, पूर्वमेव च दृढयुद्धक्षमता अस्ति केचन अमेरिकनविश्लेषकाः मन्यन्ते यत् जे-३१ युद्धविमानस्य पूर्वमेव एफ-३५ए युद्धविमानस्य तुलनीयं कार्यक्षमता अस्ति, तस्य शस्त्राणि च एफ-३५ए इत्यस्मात् अधिकं लाभप्रदानि सन्ति अस्य अर्थः अस्ति यत् यदि जे-३१, एफ-३५ए च वायुयुद्धं कुर्वन्ति तर्हि जे-३१ विमानस्य विजयस्य सम्भावना अधिका भवति ।यदि मिस्रदेशः जे-३१ युद्धविमानैः सुसज्जितः भवति तर्हि मध्यपूर्वस्य अरबदेशेषु "एकबिन्दुः" भविष्यति, येन इजरायल्-देशः अत्याचारं कर्तुं भीतः भवति

(इजरायलविरुद्धं जे-३१ इत्येतत् मिस्रस्य वायुसेनायाः सर्वोत्तमः विकल्पः भविष्यति)

मिस्रदेशः जे-३१ युद्धविमानं प्राप्तवान् ततः परं न केवलं मध्यपूर्वे स्वस्थानं अधिकं सुदृढं करिष्यति, अपितु मध्यपूर्वे "सैन्यघण्टा" अपि भविष्यति सम्प्रति खाड़ीक्षेत्रे सऊदी अरब, संयुक्त अरब अमीरात, कतार च समाविष्टाः कश्चन अपि "समृद्धः देशः" पञ्चमपीढीयाः विमानैः सुसज्जितः नास्ति यत् एतेषां देशानाम् एफ-३५ युद्धविमानस्य उपकरणानि सन्ति जेट्-विमानाः इजरायल्-देशस्य कृते त्रासं जनयिष्यन्ति, तेभ्यः पञ्चम-पीढीयाः विमानानि विक्रेतुं नकारयति च । यदि इजिप्ट् जे-३१ इत्यस्य सुसज्जीकरणे अग्रणीः भवति तर्हि अन्येषां मध्यपूर्वदेशानां अनुसरणं कृत्वा जे-३१ इत्यस्य निर्यातविपण्यं अधिकं उद्घाटयितुं शक्नोति।अस्मात् दृष्ट्या मिस्रदेशस्य जे-३१ युद्धविमानानाम् क्रयणं चीनस्य मिस्रस्य च कृते "विजय-विजयः" अस्ति, मध्यपूर्वस्य स्थितिं "परिवर्तनं" अपि कर्तुं शक्नोति