समाचारं

२४ जुलै दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलस्य सारांशः : वैज्ञानिकाः अद्यपर्यन्तं सर्वाधिकं भारवन्तः तत्त्वं निर्मास्यन्ति इति अपेक्षा अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै (बुधवासरे) दिनाङ्के समाचारानुसारं सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

"प्रकृति" इति जालपुटम् (www.nature.com)

1. गूगल एआइ साधनं दीर्घकालीनजलवायुप्रवृत्तीनां मौसमस्य च पूर्वानुमानं निमेषेषु कर्तुं शक्नोति

गूगलस्य यन्त्रशिक्षणप्रतिरूपं NeuralGCM इति सङ्गणकप्रतिरूपं पारम्परिकमौसमपूर्वसूचनाप्रविधिनां यन्त्रशिक्षणस्य च संयोजनं करोति, मौसमपरिदृश्यानां दीर्घकालीनजलवायुप्रवृत्तीनां च पूर्वानुमानं कर्तुं अन्येभ्यः कृत्रिमबुद्धि-आधारितसाधनानाम् अपेक्षया इदं श्रेष्ठम् अस्ति

अद्यतने नेचर इति पत्रिकायां प्रकाशितं एतत् साधनं प्रथमं यन्त्रशिक्षणप्रतिरूपम् अस्ति यत् सटीकं व्यापकं मौसमपूर्वसूचनं निर्मातुं समर्थं भवति - मौसमस्य परिदृश्यानां श्रेणीं दर्शयति अस्य विकासेन मौसमपूर्वसूचनायाः नूतनः अध्यायः उद्घाटितः भवति, येन पूर्वानुमानं शीघ्रं कर्तुं शक्यते, विद्यमानसाधनानाम् अपेक्षया न्यूनतया, अधिकविस्तारेण च, पूर्णतया कृत्रिमबुद्ध्या आधारितप्रतिमानानाम् अपेक्षया

वर्तमानमौसमपूर्वसूचनाप्रणाल्याः सामान्यतया सामान्यसञ्चारप्रतिमानानाम् (GCMs) उपरि निर्भरं भवति, येषु पृथिव्याः समुद्रस्य वायुमण्डलीयप्रक्रियाणां अनुकरणार्थं भौतिकनियमानां उपयोगः भवति तथा च एताः प्रक्रियाः मौसमं जलवायुञ्च कथं प्रभावितं कर्तुं शक्नुवन्ति इति भविष्यवाणीं कुर्वन्ति परन्तु GCM कृते महत्त्वपूर्णगणनासंसाधनानाम् आवश्यकता वर्तते, यन्त्रशिक्षणस्य उन्नतिः च अधिककुशलविकल्पान् प्रदातुं आरब्धा अस्ति ।

गूगल रिसर्च इत्यस्य एआइ-संशोधकः स्टीफन् होयर् इत्यनेन तस्य दलेन सह NeuralGCM इति एकं प्रतिरूपं विकसितं प्रशिक्षितं च यत् पारम्परिकभौतिकशास्त्राधारितवायुमण्डलीयसमाधानं केभ्यः एआइ-घटकैः सह संयोजयति ते अल्पकालिकदीर्घकालीनमौसमस्य पूर्वानुमानं जलवायुपूर्वसूचना च कर्तुं प्रतिरूपस्य उपयोगं कुर्वन्ति । NeuralGCM इत्यस्य सटीकतायां मूल्याङ्कनार्थं शोधकर्तारः तस्य भविष्यवाणीनां तुलनां वास्तविक-जगतः आँकडाभिः सह अन्येषां मॉडलानां उत्पादनेन सह कृतवन्तः, यत्र GCMs तथा विशुद्धरूपेण यन्त्र-शिक्षण-आधारित-प्रतिरूपाः सन्ति

वर्तमान यन्त्रशिक्षणप्रतिमानानाम् इव NeuralGCM एकतः त्रयः दिवसाः पूर्वं सटीकं अल्पकालिकं, नियतात्मकं मौसमपूर्वसूचनं उत्पादयितुं शक्नोति, तथा च विद्यमानसाधनानाम् आवश्यकस्य ऊर्जायाः अंशं उपभोगं करोति परन्तु ७ दिवसाभ्यधिकं दीर्घकालीनपूर्वसूचनाः कुर्वन् अन्येभ्यः यन्त्रशिक्षणप्रतिमानानाम् अपेक्षया तस्य त्रुटिदरः बहु न्यूनः भवति । वस्तुतः NeuralGCM इत्यस्य दीर्घकालीनपूर्वसूचना यूरोपीयमध्यमपरिधिमौसमपूर्वसूचनाकेन्द्रस्य एन्सेम्बल मॉडल ECMWF-ENS इत्यस्य सदृशानि सन्ति, यत् व्यापकरूपेण मौसमपूर्वसूचनार्थं स्वर्णमानकं मन्यते

2. प्रमुखप्रौद्योगिकी-सफलतानां अनन्तरं वैज्ञानिकाः अद्यपर्यन्तं ब्रह्माण्डस्य बृहत्तमं रोबोट्-निर्माणं करिष्यन्ति इति अपेक्षा अस्ति ।गुरुतत्त्वानि

शोधकर्तारः अतिभारवन्तः तत्त्वानां निर्माणस्य नूतनं मार्गं प्रदर्शितवन्तः, येन ब्रह्माण्डे अद्यपर्यन्तं भारवत्तमं तत्त्वं १२० इति तत्त्वं निर्मातुं मार्गः प्रदत्तः

अमेरिकादेशस्य लॉरेन्स बर्कले नेशनल् लैबोरेटरी (LBNL) इत्यस्य वैज्ञानिकाः प्रथमवारं टाइटेनियमस्य किरणस्य उपयोगेन ज्ञातं सुपरहेवी तत्त्वं ११६ इति तत्त्वं सफलतया निर्मितवन्तः इति घोषितवन्तः प्रयोगशालायाः उपकरणानां उन्नयनानन्तरं दलं १२० तत्त्वस्य निर्माणार्थं प्रयत्नार्थं समानप्रौद्योगिक्याः उपयोगं कर्तुं योजनां करोति । अद्यपर्यन्तं मनुष्यैः निर्मितः भारवान् तत्त्वः ओग् इति ११८ तत्त्वम् अस्ति, यस्य प्रथमवारं २००२ तमे वर्षे संश्लेषणं जातम् ।

अमेरिकादेशस्य इलिनोय-राज्यस्य लेमोण्ट्-नगरे "परमाणुसंरचना २०२४" इति सम्मेलने एलबीएनएल-संशोधनदलेन स्वस्य शोधपरिणामानि प्रस्तुतानि, arXiv सर्वरे पूर्वमुद्रणं च प्रकाशितम्

अतिभारवन्तः तत्त्वानि पृथिव्यां प्राकृतिकरूपेण न भवन्ति, परन्तु वैज्ञानिकाः मन्यन्ते यत् ते तारासु दृश्यन्ते इति । ते अत्यन्तं रेडियोधर्मीः भवन्ति, परमाणुविखण्डनद्वारा द्रुतगत्या भग्नाः भवन्ति, तात्कालिकव्यावहारिकप्रयोगाः च अल्पाः भवन्ति । परन्तु नूतनानि तत्त्वानि निर्माय वैज्ञानिकाः ब्रह्माण्डस्य कार्यं कथं भवति इति विषये स्वस्य अवगमनं गभीरं कुर्वन्ति तथा च परमाणुनाभिकस्य व्यवहारस्य तस्य सीमानां च विषये सैद्धान्तिकप्रतिमानं पूरयन्ति — यथा कति प्रोटॉन् न्यूट्रॉन् च धारयितुं शक्नोति

नूतनानि तत्त्वानि निर्मातुं शोधकर्तारः उपयुञ्जतेकणः त्वरकः ठोसलक्ष्ये परमाणुभिः सह आयनपुञ्जस्य टकरावं करोति यत् परमाणुनाभिकं संलयनं कृत्वा अधिकप्रोटॉन् न्यूट्रॉन् च युक्तानि तत्त्वानि निर्मास्यति इति आशायां परमाणुविक्रिया प्रवर्तते परन्तु विद्यमानाः कच्चामालाः वाष्पं नष्टं कुर्वन्ति। सद्यः एव आविष्कृतः अतिभारयुक्ततत्त्वानां समूहः, यस्य संख्या ११४ तः ११८ पर्यन्तं, एक्टिनाइड्-निर्मितलक्ष्येषु कैल्शियम-४८-पुञ्जैः बमप्रहारेन निर्मितः कैल्शियमस्य एषः समस्थानिकः विशेषतया स्थिरः भवति, येन आवश्यकानां नाभिकीयसंलयनविक्रियाणां प्रवर्धनार्थं आदर्शः भवति ।

परन्तु कैल्शियमः केवलं वैज्ञानिकान् आवर्तसारणीयाः बहिः गभीरं नयति । वैज्ञानिकाः कैल्शियम-४८ इत्यस्मात् अधिकभारयुक्तानां कणानां किरणानाम् उपयोगेन टाइटेनियमस्य क्रोमियमस्य च समस्थानिकानां सहितं अतिभारवन्तः तत्त्वानां निर्माणं कर्तुं प्रयतन्ते । सुपरहेवी-तत्त्वानां निर्माणार्थं टाइटेनियम-५०-पुञ्जस्य उपयोगः कर्तुं शक्यते वा इति निर्धारयितुं एलबीएनएल-दलेन लिवरमोरियम्-२९० इत्यस्य निर्माणं कृतम् । दलेन बर्कले-प्रयोगशालायाः ८८ इञ्च्-परिमितस्य साइक्लोट्रॉन्-सुविधायाः उपयोगेन टाइटेनियम-पुञ्जस्य त्वरणं कृत्वा प्लूटोनियम-निर्मित-लक्ष्ये प्रहारः कृतः ।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. नैनोइमेजिंग प्रौद्योगिकी प्राचीन अस्थिषु प्रोटीनस्य ऊतकसंरक्षणस्य च अवगमने सहायकं भवति

उत्तर-कैरोलिना-राज्यविश्वविद्यालयस्य प्रारम्भिक-अध्ययनेन ज्ञायते यत् प्राचीन-अस्थीनां नैनो-परिमाणेन, त्रि-आयामी-प्रतिबिम्बेन न केवलं जीवाश्मीकरणस्य समये मृदु-उतकेषु यत् परिवर्तनं भवति तत् अधिकं अवगन्तुं शक्यते स्म, अपितु केषां नमूनानां निर्धारणाय द्रुत-व्यावहारिक-मार्गरूपेण कार्यं कर्तुं क्षमता अपि अस्ति प्राचीन डीएनए-प्रोटीन-अनुक्रमस्य संरक्षणाय उपयुक्तं भवेत् ।

आधुनिक अस्थिषु हिमयुगस्य अस्थिभिः सह तुलनायै नैनोइमेजिंग पद्धतीनां उपयोगेन जीवाश्मीकरणस्य समये कोलेजनस्य रक्तवाहिनीनां च परिवर्तनस्य उत्तमबोधः भवितुम् अर्हति

शोधकर्तारः आधुनिकपशूनां, ग्राहस्य, शुतुरमुर्गस्य च पादौ अस्थिषु लघुनमूनानां तुलनां प्लेस्टोसीनयुगस्य ममथ्, स्टेप् बाइसन्, रेण्डी, अश्वयोः च नमूनानां सह कृतवन्तः प्लेस्टोसीन-कालस्य नमूनानि कनाडादेशस्य युकोन्-प्रदेशे प्राचीन-स्थायि-हिमस्य द्रवणात् गृहीताः ।

प्रतिबिम्बितसंरचनानां पृष्ठभागं स्कैन कर्तुं उड्डयनसमयस्य गौण आयनद्रव्यमानवर्णक्रममापकस्य (TOF-SIMS) उपयोगेन शोधकर्तारः संरचनासु उपस्थितानां रासायनिकहस्ताक्षराणां पहिचानं कृतवन्तः तथा च ते कोलेजन-रक्तवाहिनी इति अधिकं पुष्टयितुं साहाय्यं कृतवन्तः

अस्य प्रारम्भिकस्य अध्ययनस्य पृष्ठतः मूलविचारः अस्ति यत् जीवाश्म-अभिलेखे सर्वासु अस्थिषु एतस्य नैनोस्केल-पद्धतेः उपयोगः जीवाश्मीकरणस्य समये कार्बनिक-उतकेषु भवन्ति रासायनिक-संरचनात्मक-परिवर्तनानि अधिकतया अवगन्तुं शक्यते डीएनए-प्रोटीन-अनुक्रमस्य संरक्षणाय उपयुक्तानां प्राचीन-अस्थि-नमूनानां परीक्षणार्थमपि एतस्य तन्त्रस्य उपयोगः भवितुं शक्नोति ।

2. खगोलभौतिकशास्त्रज्ञाः अतिविशालस्य आविष्कारं कुर्वन्तिकृष्णरन्ध्रम्तथाकृष्णद्रव्यम्"final parsec problem" इत्यस्य समाधानार्थं सहायतार्थं सम्पर्कं कुर्वन्तु।

शोधकर्तारः अतिविशालकृष्णछिद्राणां कृष्णपदार्थकणानां च मध्ये सम्बन्धं आविष्कृतवन्तः, ये ब्रह्माण्डस्य केचन बृहत्तमाः लघुतमाः च सत्ताः सन्ति

तेषां नवीनगणनासु ज्ञायते यत् कृष्णपदार्थकणानां पूर्वं उपेक्षितव्यवहारस्य कारणेन अतिविशालकृष्णरन्ध्रयोः (SMBHs) युग्मं बृहत्तरं कृष्णरन्ध्रेषु विलयं कर्तुं समर्थः अभवत्, येन खगोलशास्त्रस्य दीर्घकालीनस्य "अन्तिमपार्सेक्-समस्यायाः" अन्वेषणं प्राप्यते समाधानम् । अस्मिन् मासे भौतिकसमीक्षापत्रेषु एतत् शोधं प्रकाशितम्।

२०२३ तमे वर्षे खगोलभौतिकशास्त्रज्ञाः ब्रह्माण्डे व्याप्तस्य गुरुत्वाकर्षणतरङ्गानाम् “गुञ्जनस्य” अन्वेषणस्य घोषणां कृतवन्तः । तेषां परिकल्पना अस्ति यत् एषः पृष्ठभूमिसंकेतः कोटिकोटियुग्मैः विलीयमानैः अतिविशालकृष्णरन्ध्रैः उत्सर्जितः भवति, प्रत्येकं सूर्यस्य द्रव्यमानस्य कोटिगुणं भवति

परन्तु सैद्धान्तिक-अनुकरणैः ज्ञायते यत् यदा एते विशालाः पदार्थाः युग्मरूपेण एकत्र सर्पिलरूपेण गच्छन्ति तदा तेषां समीपगमनं प्रायः १ पार्सेक् (प्रायः ३ प्रकाशवर्षस्य दूरी) दूरे स्थगयति, येन तेषां विलयः निवारितः भवति

इयं "अन्तिमपार्सेक् समस्या" न केवलं विशालकृष्णछिद्राणां विलयः गुरुत्वाकर्षणतरङ्गपृष्ठभूमिः इति सिद्धान्तेन सह विग्रहं करोति, अपितु लघुकृष्णरन्ध्राणां विलयेन विशालकृष्णरन्ध्राः निर्मीयन्ते इति सिद्धान्तेन सह अपि विग्रहं करोति

पत्रस्य सहलेखकाः अवदन् यत् "वयं दर्शयामः यत् कृष्णपदार्थस्य पूर्वं उपेक्षितं प्रभावं योजयित्वा अतिविशालकृष्णरन्ध्राणां अन्तिमपृथक्करणस्य विलयस्य च अन्तरं दूरीकर्तुं साहाय्यं कर्तुं शक्यते। अस्माकं गणनाः पूर्वविचारानाम् विपरीतम् एतत् कथं भवति इति व्याख्यायते।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. औषधानां वैधताकालः भविष्ये मंगलग्रहस्य अन्वेषणमिशनं प्रभावितं कर्तुं शक्नोति

ड्यूक हेल्थ् इत्यस्य नेतृत्वे कृतेन नूतनेन अध्ययनेन ज्ञायते यत् अन्तरिक्षयानेषु संगृहीतानाम् आर्धाधिकानां औषधानां अवधिः मंगलग्रहं प्रति त्रिवर्षीयं यात्रां सम्पन्नं कृत्वा पृथिव्यां प्रत्यागन्तुं पूर्वं समाप्तं भविष्यति .

नेचर पब्लिशिंग ग्रुप् पत्रिकायाः ​​npj माइक्रोग्रेविटी इत्यस्य नवीनतमाङ्के प्रकाशितस्य अध्ययनस्य अनुसारं अन्तरिक्षयात्रिकाः अन्ते अप्रभाविणः अथवा हानिकारकाः अपि औषधानां उपरि अवलम्बं कर्तुं शक्नुवन्ति।

अवधिसमाप्तौषधानां प्रभावः किञ्चित् वा अधिकांशं वा नष्टं भवितुम् अर्हति । पृथिव्याः तुलने अन्तरिक्षे औषधानां वास्तविकस्थिरता, सामर्थ्यं च बहुधा अज्ञातं वर्तते । विकिरणसहितं कठोरं अन्तरिक्षवातावरणं औषधानां प्रभावशीलतां न्यूनीकर्तुं शक्नोति ।

यथा अन्तरिक्षसंस्थाः मंगलग्रहे अन्यत्र च दीर्घकालीनमिशनस्य योजनां कुर्वन्ति, तथैव अवधिः समाप्ताः औषधाः तेषां अभियानानां कृते आव्हानानि उत्पद्यन्ते इति शोधकर्तारः अवलोकितवन्तः।

अन्तर्राष्ट्रीयऔषधसमाप्ततिथिदत्तांशकोशस्य उपयोगेन शोधकर्तारः निर्धारितवन्तः यत् ९१ औषधानां ५४ औषधानां शेल्फ् लाइफ् ३६ मासाः वा न्यूनं वा भवति ।

अत्यन्तं आशावादी अनुमानं यत् एतेषु औषधेषु प्रायः ६०% मंगलस्य अभियानस्य समाप्तेः पूर्वं अवधिः समाप्तः भविष्यति । अधिकरूढिवादीनां धारणानां अन्तर्गतं सा संख्या ९८% यावत् कूर्दति ।

अस्मिन् अध्ययने औषधानि शीघ्रं अवनतिं कुर्वन्ति इति न कल्प्यते, अपितु मंगलस्य मिशनस्य कृते अद्यतनीकरणं कर्तुं न शक्यमाणानां औषधानां विषये केन्द्रितम् अस्ति । एषः सामानस्य अभावः न केवलं औषधं, अपितु अन्ये महत्त्वपूर्णाः आपूर्तिः, यथा अन्नम् अपि प्रभावितं करोति ।

अन्तरिक्षयानस्य उपरि औषधानां संख्यां वर्धयित्वा अपि अवधिः समाप्तानाम् औषधानां न्यूनीकृतप्रभावशीलतायाः क्षतिपूर्तिः कर्तुं साहाय्यं कर्तुं शक्यते इति पत्रस्य लेखकाः अवदन्।

2. चीनदेशस्य खगोलशास्त्रज्ञाः विकसिताःआकाशगङ्गाअन्वेषणात् सूचनां निष्कासयितुं नवीनाः तकनीकाः

चीनी विज्ञान-अकादमीयाः (NAOC) राष्ट्रिय-खगोलीय-वेधशालायाः वैज्ञानिकाः अन्तर्राष्ट्रीय-साझेदारैः सह कार्यं कुर्वन्तः अद्यैव एकां अभिनव-प्रौद्योगिकीम् परिकल्पितवन्तः, या आकाशगङ्गा-सर्वक्षणात् सूचनां कुशलतया निष्कासयितुं शक्नोति, येन ब्रह्माण्डस्य भविष्ये अन्वेषणस्य अन्वेषणस्य च मार्गः प्रशस्तः अभवत्

तेषां शोधपरिणामाः संचारभौतिकशास्त्रस्य नवीनतमस्य ऑनलाइन-अङ्के प्रकाशिताः ।

सटीकब्रह्माण्डविज्ञानस्य अस्मिन् युगे बृहत्-प्रमाणेन आकाशगङ्गा-लाल-विस्थापन-सर्वक्षणं ब्रह्माण्डस्य अन्वेषणार्थं शक्तिशालिनः साधनानि सन्ति । दूरस्थानां आकाशगङ्गानां बहूनां वर्णक्रमानाम् अवलोकनेन खगोलशास्त्रज्ञाः ब्रह्माण्डे भिन्नसमये आकाशगङ्गानां घनत्वक्षेत्राणि निर्मातुं समर्थाः भवन्ति । एते घनत्वक्षेत्राणि आकाशगङ्गायाः समुच्चयस्य विषये महत्त्वपूर्णसूचनाः वहन्ति, येषां परिमाणं द्विबिन्दु-N-बिन्दु (N>2) सहसंबन्धकार्यैः कर्तुं शक्यते ।

परन्तु एतेषां परिमाणानां मापनं, प्रतिरूपणं च सहितं विविधजटिलतानां कारणात् व्यवहारे n-बिन्दुकार्यस्य उपयोगः कठिनः भवति ।

अस्मिन् चुनौतीपूर्णे कार्ये कतिपयवर्षेभ्यः कार्यं कृत्वा एनएओसी-संस्थायाः शोधदलेन भागिनानां च आकाशगङ्गायाः द्विबिन्दुसहसंबन्धकार्यात् बहुबिन्दुसहसंबन्धकार्यं निष्कासयितुं पद्धतीनां नूतनसमूहः विकसितः अस्ति

शोधकर्तारः अवदन् यत् - "एतत् आकाशगङ्गा सर्वेक्षणेषु उच्चक्रमसूचनायाः प्रभावी उपयोगाय नूतनं खिडकं उद्घाटयति, तथा च डार्क एनर्जी स्पेक्ट्रोरेडियोमीटर् (DESI), फिक्स्ड फोकस स्पेक्ट्रोग्राफ (PFS) तथा च चाइना सर्वेक्षण स्पेस इत्यादिषु आगामिषु उपकरणेषु महत्त्वपूर्णम् अस्ति दूरबीन (CSST ) इत्यस्य महत् ब्रह्माण्डीयं महत्त्वम् अस्ति।" (लिउ चुन) ।