समाचारं

जापानीकारखाना गेमर्-क्रीडकानां कृते तत्क्षणिक-रेमेन्-इत्येतत् प्रक्षेपणं करोति यत् एकेन हस्तेन उद्घाट्य खादितुं शक्यते

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, जापानस्य तत्क्षणिक-नूडल्स्-उद्योगः विश्वप्रसिद्धः अस्ति, अद्यैव एकः प्रमुखः निर्माता घोषितवान् यत् विशेषतया गेमर्-जनानाम् कृते नवीनतया डिजाइनं कृतं तत्क्षणिक-रेमेन्-इत्येतत् आधिकारिकतया २७ जुलै-दिनाङ्के प्रक्षेपणं भविष्यति, येन खिलाडयः एकहस्तेन खादितुम् अर्हन्ति तथा च एतावत् सुविधाजनकं यत् ते शक्नुवन्ति ढक्कनं उद्घाट्य साक्षात् खादितव्यम्।


·जापान HAM Co., Ltd. इत्यनेन घोषितं यत् "BOOST NODLE" इति नूतनं तत्क्षणिकं रेमेन्, यत् खिलाडीविकासविभागस्य एव प्रमुखस्य सुझावेन विकसितं, समग्ररूपेण स्वरूपस्य डिजाइनं धूमकेतुजेली इव अस्ति, परन्तु अन्तः अस्ति निर्मातृणा सावधानीपूर्वकं सज्जीकृताः तत्क्षणिकनूडल्स् इत्यस्य विविधाः स्वादाः एतादृशाः सन्ति येन क्रीडकाः एकहस्तेन स्वादिष्टानि भोजनानि भोक्तुं शक्नुवन्ति ।

·अवश्यं, "BOOST NOODLE" केवलं गेमर्-जनानाम् कृते नास्ति, अन्येषु परिस्थितिषु अपि इदं प्रयोज्यम् अस्ति तथा च इदं प्रतिपुटं १२० ग्रामं भवति तथा च जापानदेशे इदं ६६० येन मूल्यं भवति। एकहस्तभोजनयुगे उत्तमं शस्त्रं वक्तुं शक्यते ।