समाचारं

प्रथम-व्यक्ति-मनोवैज्ञानिक-भयानक- "Silent Luck" परीक्षण-संस्करणं चीनीय-समर्थनं योजयति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथम-व्यक्ति-भयानक-क्रीडा "Silent Fortune" इत्यनेन घोषितं यत् क्रीडायाः Steam परीक्षणसंस्करणेन भाषापुस्तकालयस्य विस्तारः कृतः अस्ति तथा च चीनीयभाषासमर्थनं योजितम् अस्ति क्रीडायाः विकासः Wrong Organ द्वारा कृतः अस्ति तथा च CRITICAL REFLEX द्वारा प्रकाशितः अस्ति .इदं मुख्यतया एकस्य दुर्घटनाग्रस्तस्य अन्तरिक्षमालवाहकस्य कथां कथयति , म्रियमाणस्य चालकदलस्य सदस्यस्य कथा ।

Steam store page: अत्र क्लिक् कुर्वन्तु


क्रीडायाः परिचयः : १.

वृद्धः कप्तानः चुली किं कर्तुं शक्नोति इति को जानाति स्म ? सः सम्भवतः चिन्तितवान् यत् चालकदलस्य तस्य सह अन्त्येष्टिः स्वाभाविकमेव । परन्तु केचन जनाः आत्महत्याम् अपि कर्तुं न शक्नुवन्ति। किउली इदानीं अपाङ्गः, अङ्गहीनः, वक्तुं असमर्थः च अस्ति, परन्तु सः अद्यापि जीवति । सः इदानीं स्वस्य चालकदलस्य दयायाः अधीनः आसीत्, सुखदं मृत्युं च नियतः आसीत् ।

क्रमेण उन्मादं प्रति अवतरन्

चालकदलः परस्परं क्षुधां, एकान्तवासं, यातना च अनुभविष्यति। यथा यथा ते स्वजीवनस्य अनुभवं कुर्वन्ति तथा तथा चालकदलस्य अनुसरणं कुर्वन्तु। तथापि सम्बन्धाः कदापि भवतः दृढबिन्दुः न अभवन्।

उद्धारस्य सम्भावना शून्या अस्ति

षड्मासाभ्यन्तरे अन्तरिक्षयानस्य शक्तिः समाप्ता भविष्यति। राशनं बहुकालपूर्वं खादितम् अस्ति।

विसर्जनात्मकं आख्यानम्

स्वस्य परिवेशस्य विषये अवश्यं ध्यानं ददातु।

मनोवैज्ञानिक भयम्

तव नेत्राणि अनृतं वदन्ति।

निर्दयी आख्यान

मृत्योः आशा स्वर्गार्थं वा प्रार्थयन्तु यत् अन्ये सर्वे म्रियन्ते।