समाचारं

"CIIE Stories" इत्यस्य वैश्विकसङ्ग्रहस्य नूतनः दौरः आधिकारिकतया प्रारब्धः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CIIE ब्यूरो द्वारा प्रदत्त फोटो

२४ जुलै दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता चीन अन्तर्राष्ट्रीय आयात एक्स्पो ब्यूरो इत्यस्मात् ज्ञातवान् यत् "CIIE Stories" इत्यस्य वैश्विकसङ्ग्रहस्य नूतनः दौरः आधिकारिकतया प्रारब्धः इति

२०१८ तमे वर्षात् चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शनी (अतः परं "CIIE" इति उच्यते) षट्-सत्रेषु क्रमशः सफलतया आयोजिता अस्ति, यत् चीनस्य सक्रियरूपेण उद्घाटयितुं विश्वेन सह उज्ज्वल-भविष्यस्य साझेदारी कर्तुं च दृढनिश्चयं कार्याणि च प्रदर्शयति षड्वर्षाणां विकासस्य अनन्तरं CIIE चीनस्य कृते नूतनविकासप्रतिमानस्य निर्माणार्थं खिडकी, उच्चस्तरीय उद्घाटनस्य प्रवर्धनार्थं मञ्चः, विश्वेन साझां अन्तर्राष्ट्रीयसार्वजनिकं उत्पादं च अभवत्

विगतषड्वर्षाणि यावत् हुआङ्गपु-नद्याः "चतुर्पत्र-तिल-वृक्षः" च अतिथिभिः अतिथिभिः च सङ्कीर्णः अस्ति, ते च संयुक्तरूपेण अद्भुतानां "CIIE-कथानां" श्रृङ्खलां बुनन्ति, उद्घाटन-विषयस्य सजीवः पादटिप्पणी च अभवन् .

इयं "CIIE Story" सुरागसंग्रहक्रियाकलापः इतः परं आरभ्यते। विशिष्टानि आयोजनविवरणं सहभागितायाः पद्धतयः च निम्नलिखितरूपेण सन्ति ।

इदं आग्रहं विश्वस्य कृते उद्घाटितम् अस्ति तथा च CIIE इत्यनेन सह सम्बद्धानां वास्तविककथानां सुरागं प्रदाति। देशे विदेशे च प्रस्तुतिः स्वीक्रियते।

ईमेलस्य विषयः चिह्नितः भवितुमर्हति: [CIIE कथासुरागः] कथासुरागस्य रूपेण पाठः, चित्राणि वा भिडियो वा अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति, ईमेल संलग्नकरूपेण प्रेषितव्यम्।

ईमेलस्य मुख्यभागे स्वनाम, परिचयः (कार्य-एककं पदं च), सम्पर्क-पता, मोबाईल-फोन-सङ्ख्या, अन्य-सूचनाः च अवश्यं प्रदातव्याः । यदि प्रदत्तानि युक्तयः गृह्यन्ते तर्हि साक्षात्कारार्थं तेषां सम्पर्कः भविष्यति। CIIE इत्यस्य आधिकारिकं WeChat, Weibo, आधिकारिकजालस्थलं, विदेशेषु सामाजिकमाध्यमलेखानां, सम्मेलनपत्रिकाणां, सहकारीमाध्यमानां इत्यादीनां माध्यमानां माध्यमेन उत्तमाः कार्याणि विमोचिताः भविष्यन्ति।

CIIE ब्यूरो इत्यनेन उक्तं यत् अस्मिन् आग्रहक्रियाकलापस्य प्रतिभागिभिः प्रदत्ताः प्रासंगिकाः सूचनाः रक्षिताः भविष्यन्ति विस्तरेण ज्ञातुं कृपया CIIE इत्यस्य आधिकारिकजालस्थले प्रासंगिकाः घोषणाः पश्यन्तु।