समाचारं

शङ्घाई-समष्टिसूचकाङ्कः २९००-बिन्दु-अङ्कात् अधः पतित्वा पञ्चमासस्य न्यूनतमं स्तरं प्राप्तवान् ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ जुलै दिनाङ्के वित्तीयक्षेत्रस्य समाचारानुसारं बुधवासरे प्रारम्भिकव्यापारे त्रयः प्रमुखाः शेयरसूचकाङ्काः न्यूनाः अभवन्, प्रेससमयपर्यन्तं च शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.५५% न्यूनः भूत्वा २८९९.२१ बिन्दुः अभवत्, शेन्झेन्-घटकसूचकाङ्कः च १.१७% न्यूनीकृत्य ८५०५.५८ अंकाः अभवन् ।रत्नम् सूचकाङ्कः ०.८३% न्यूनः भूत्वा १,६५७.५९ अंकाः, विज्ञान-प्रौद्योगिकी-नवाचारः ५० सूचकाङ्कः ०.४९% न्यूनः भूत्वा ७१७.५६ अंकाः अभवत् । शङ्घाई-शेन्झेन्-नगरस्य शेयरबजारयोः कुलव्यवहारस्य परिमाणं ३०१.९३८ अरब युआन् आसीत् ।

बाजारे व्यापकद्वितीयः, वाहनसेवाः, शिक्षा इत्यादयः उद्योगाः शीर्षस्थेषु अवनतिषु आसन्, संचारसाधनं, अन्ये इलेक्ट्रॉनिकद्वितीयम् इत्यादयः उद्योगाः शीर्षलाभकारिषु आसन् मुख्यनिधिनां दृष्ट्या निधिः उपभोक्तृविद्युत्, चलचित्र-दूरदर्शन-रङ्गमण्डप इत्यादीनां उद्योगानां पक्षे भवति, विद्युत्-शक्तिः च अर्धचालक-प्रतिभूति-यात्रीकार-आदि-उद्योगेभ्यः पलायन्ते

संस्थागत परिप्रेक्ष्य

मार्केट्-दृष्टिकोणं प्रतीक्षमाणः एवरब्राइट् सिक्योरिटीज् इत्यनेन उक्तं यत् अद्यापि अनुकूलनीतयः विमोचनीयाः भवितुम् अर्हन्ति, तथा च अपेक्षा अस्ति यत् मार्केट्-अधः स्थानं सीमितं भवितुम् अर्हति, तथा च शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २,९००-बिन्दुसमीपे तलम् अवाप्नुयात् इति अपेक्षा अस्ति

CITIC Construction Investment: NVIDIA AI सर्वरस्य नवीनपीढी ताम्रकेबलबाजारे 7 अरब युआनतः अधिकं वृद्धिशीलस्थानं आनयिष्यति इति अपेक्षा अस्ति

CITIC Construction Investment इत्यनेन उक्तं यत् NVIDIA इत्यनेन GB200 NVL72 सर्वरस्य नूतना पीढी प्रारब्धा, यस्य एकीकरणस्य व्यापकस्तरः अस्ति तथा च मन्त्रिमण्डलस्य अन्तः संचारस्य अन्तरसंयोजनाय उच्चगतियुक्तानां ताम्रकेबलानां उपयोगः भवति। विद्युत्सञ्चारस्य मुख्यसमाधानरूपेण निष्क्रिय-डीएसी-मध्ये प्रकाशविद्युत्-परिवर्तक-मॉड्यूलः नास्ति, अस्मिन् उच्च-लाभ-प्रभावशीलता, परिचालन-विश्वसनीयता च अस्ति, येन अल्प-दूर-सञ्चारस्य कृते उत्तमं समाधानं भवति वर्तमान ताम्रकेबलं 224G ईथरनेट् सेर्डेस् उच्चगतिसञ्चारप्रौद्योगिक्यां उन्नयनं कृतम् अस्ति, यत्र उत्कृष्टं अल्पदूरव्ययप्रदर्शनं भवति उचितधारणानां अन्तर्गतं एनवीडिया एनवीएल७२/३६ सर्वरेण आनितं वृद्धिशीलं ताम्रकेबलबाजारस्थानं ७ अरब युआन् अधिकं भवति एआइ सर्वरस्य उच्चसमायोजनस्य प्रवृत्तेः अन्तर्गतं CITIC Construction Investment इत्यस्य मतं यत् ताम्रसम्बद्धता AI सर्वरस्य महत्त्वपूर्णः घटकः भवितुम् अर्हति

एवरब्राइट् सिक्योरिटीज : शङ्घाई सूचकाङ्कः २९०० अंकस्य समीपे तलतः भवितुं शक्नोति

एवरब्राइट् सिक्योरिटीज इत्यस्य शोधप्रतिवेदने उक्तं यत् शङ्घाई-स्टॉक-सूचकाङ्कः २९००-बिन्दुभ्यः दूरं नास्ति, यत् जुलाई-मासस्य आरम्भे निर्धारितस्य आवधिक-निम्न-अङ्कस्य समीपं गच्छति, अद्यतन-सुसमाचार-पृष्ठभूमितः अद्यापि अनुकूलनीतयः प्रकाशिताः भवितुम् अर्हन्ति इति अपेक्षा अस्ति बाजारस्य अधः गमनस्थानं सीमितं भवितुम् अर्हति, तथा च शङ्घाई-स्टॉक-सूचकाङ्कः सीमितः भवितुम् अर्हति ।

हुआताई प्रतिभूतिः : बैंकस्य मौलिकता दृढतया अधः अस्ति, स्थिरं उच्चं च केन्द्रीक्रियतेलाभांशःबङ्काः उच्चगुणवत्तायुक्ताः क्षेत्रीयबैङ्काः च

हुआताई सिक्योरिटीज इत्यनेन सूचितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बङ्काः बीमानिधिः चस्थितिःQ1 इत्यस्य तुलनेस्थितिः समग्रं पुनर्प्राप्ति।बैंकमूलभूताः ठोसतलस्य सन्ति, तथा च उच्चगुणवत्तायुक्ताः उच्चगुणवत्तायुक्ताःलाभांशः , न्यून-अस्थिरता-सम्पत्तयः, आवंटन-अवकाशान् जब्धयन्ति, तथा च व्यक्तिगत-स्टॉक-कृते स्थिर-उच्च-लाभांश-बैङ्केषु उच्च-गुणवत्ता-क्षेत्रीय-बैङ्केषु च ध्यानं ददति प्रतिभूतिक्षेत्रे स्थितिः मासे मासे ०.१९% तः ०.२७% यावत् न्यूनीभूता अस्ति ते नीतिभिः चालितक्षेत्रे संरचनात्मकावकाशानां विषये आशावादीः सन्ति विशेषता क्षेत्रीय प्रतिभूति कम्पनी। बीमाक्षेत्रे पदं मासे मासे ०.२२% वर्धमानं क्षेत्रस्य मूल्याङ्कनं न्यूनस्तरस्य अस्ति क्षेत्रस्य मध्यावधिप्रदर्शनं उच्चगुणवत्तायुक्ते उद्योगे ध्यानं दातुं योग्यम् अस्ति नेतारः ।