समाचारं

विज्ञान-कथा आरपीजी गेम "एक्जोडस" नवीन अवधारणा कला तथा एलियन्स सह भयंकर युद्ध

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञान-कथा-आरपीजी-क्रीडा "एक्जोडस्" इत्यनेन आधिकारिकतया अस्य क्रीडायाः कृते नूतना अवधारणा-कला घोषिता, तथैव लघुकथा अपि । "यात्रिकाः स्वयात्रायां येषां उच्चदावानां विशिष्टानां च आव्हानानां प्रकाशनं करोति" इति कथा प्रस्तावनायां षष्ठी लघुकथा अस्ति तथा च क्रीडकानां कृते क्रीडायाः पृष्ठकथां प्रदाति तथा च यत् वस्तूनि यत्र सन्ति तत्र किमर्थं प्राप्तानि इति च।


"निर्गमन" मानवतायाः म्रियमाणायाः पृथिव्याः पलायनस्य, वैरिणः आकाशगङ्गायाः नूतनगृहस्य च अनुसरणं करोति । अत्र वयं जीवनयापनार्थं अन्तिमयुद्धं कुर्वन्तः हानिकारकाः स्मः । त्वं पथिकः, मानवजातेः अन्तिमा आशा। एकः नेता इति नाम्ना भवन्तः असम्भवविकल्पानां सामना करिष्यन्ति। मनुष्याणां प्रौद्योगिक्याः दूरम् अतिक्रम्य प्रौद्योगिक्या प्राचीनपरग्रहीभ्यः स्वजगत् रक्षणार्थं भवता सर्वं त्यागं कर्तव्यम्। कालात् बहिः भवतः विकल्पाः भवतः जगतः स्वरूपं परिवर्तयिष्यन्ति, परन्तु एकं वस्तु नित्यं तिष्ठति - भवतः भाग्यं मानवतायाः भाग्येन सह बद्धम् अस्ति।

"एक्जोडस्" इति आर्केटाइप् इन्टरटेन्मेण्ट् इत्यनेन निर्मितः अन्तरिक्षभूमिकाक्रीडाक्रीडा अस्ति । अधिकारिणः अवदन् यत् "एक्जोडस्" विश्वस्तरीयं कथनं भावनात्मकप्रभावेण, विस्तृतं खिलाडी स्वायत्ततां च आधुनिकं 3A-स्तरीयं गेमप्ले च संयोजयति यत् आरपीजी-खेलकानां कृते नूतनम् अनुभवं आनयति अस्य क्रीडायाः आधिकारिकविमोचनतिथिः न घोषिता, अपि च PS5, XSX|S, PC प्लेटफॉर्म् इत्यत्र उपलभ्यते ।

नवीन अवधारणा मानचित्र : १.