समाचारं

Llama 3.1 मॉडल् अनुकूलनार्थं शक्तिशाली साधनम् अत्र अस्ति! एनवीडिया एकं जननात्मकं एआइ फाउण्ड्री निर्माति, परिनियोजनं च त्वरितं करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
लेखकZeR0
सम्पादक मो यिंग

Zhidongxi इत्यनेन 24 जुलाई दिनाङ्के ज्ञापितं यत् NVIDIA इत्यनेन नूतनस्य NVIDIA AI Foundry सेवायाः NVIDIA NIM अनुमानस्य सूक्ष्मसेवायाः च प्रारम्भस्य घोषणा कृता अस्ति तथा च नवप्रवर्तितस्य Meta Llama 3.1 श्रृङ्खलायाः मुक्तस्रोतमाडलस्य सह, वैश्विक उद्यमानाम् कृते जनरेटिव AI इत्यस्य सशक्तं समर्थनं प्रदास्यति।

ल्लामा ३.१ बृहत् भाषाप्रतिरूपस्य त्रयः पैरामीटर् आकाराः सन्ति : ८B, ७०B तथा ४०५B । मॉडल् १६,००० तः अधिकेषु NVIDIA Tensor Core GPUs इत्यत्र प्रशिक्षिताः सन्ति तथा च NVIDIA त्वरितगणनायाः सॉफ्टवेयरस्य च कृते अनुकूलिताः सन्ति, भवेत् तत् आँकडाकेन्द्रे, मेघे, तथा च NVIDIA RTX GPUs इत्यनेन सह स्थानीयकार्यस्थानेषु अथवा GeForce RTX GPUs इत्यनेन सह PC इत्यत्र

यथा TSMC वैश्विकचिप् कम्पनीनां कृते एकः फाउण्ड्री अस्ति, तथैव NVIDIA इत्यनेन उद्यमस्तरीयं AI फाउण्ड्री अपि निर्मितम् अस्ति, NVIDIA AI Foundry इति ।

एनवीडिया संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्गः अवदत् यत् "मेटा इत्यस्य लामा ३.१ ओपन सोर्स मॉडल् वैश्विक उद्यमानाम् कृते जनरेटिव एआइ स्वीकर्तुं महत्त्वपूर्णं क्षणं चिह्नयति। लामा ३.१ उन्नतजनरेटिव एआइ अनुप्रयोगं निर्माय कम्पनीनां उद्योगानां च लहरं प्रस्थापयिष्यति। एनवीडिया एआई फाउंड्री लामा ३.१ इत्यनेन अस्ति सम्पूर्णे प्रक्रियायां एकीकृताः सन्ति तथा च उद्यमानाम् कस्टम् लामा सुपर मॉडल् इत्यस्य निर्माणे परिनियोजने च सहायतां कर्तुं शक्नुवन्ति” इति ।


NVIDIA DGX Cloud AI मञ्चेन संचालितं तथा च NVIDIA द्वारा विश्वस्य प्रमुखसार्वजनिकमेघैः सह सह-निर्माणं कृत्वा, NVIDIA AI Foundry एकां अन्त्यतः अन्तः सेवां प्रदाति यस्य उपयोगेन शीघ्रं कस्टम् सुपर मॉडल् निर्मातुं शक्यते, यस्य उद्देश्यं उद्यमानाम् कृते विशाल कम्प्यूटिंग् प्रदातुं शक्यते resources, provided एआइ परिवर्तनस्य आवश्यकतानुसारं कम्प्यूटिंग् संसाधनं सहजतया विस्तारयितुं शक्यते।

“NVIDIA AI Foundry इत्यनेन उद्यमाः सहजतया स्व इच्छितानि अत्यन्तं उन्नतानि AI सेवानि निर्मातुं अनुकूलितुं च शक्नुवन्ति तथा च NVIDIA NIM इत्यस्य माध्यमेन तान् परिनियोक्तुं शक्नुवन्ति” इति मेटा संस्थापकः मुख्यकार्यकारी च मार्क जुकरबर्ग् अवदत्

येषां उद्यमानाम् डोमेन-विशिष्ट-माडल-निर्माणार्थं अधिक-प्रशिक्षण-आँकडानां आवश्यकता भवति, ते स्वस्य आँकडानां तथा च Llama 3.1 405B तथा NVIDIA Nemotron Reward मॉडल्-द्वारा उत्पन्नस्य सिंथेटिक-आँकडानां उपयोगं कृत्वा एतेषां सुपर-माडल-प्रशिक्षणार्थं सटीकतायां सुधारं कर्तुं शक्नुवन्ति स्वस्य प्रशिक्षणदत्तांशयुक्ताः ग्राहकाः Llama 3.1 मॉडल् अनुकूलितुं NVIDIA NeMo इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, येन Domain Adaptive Pre-training (DAPT) इत्यस्य माध्यमेन मॉडलस्य सटीकतायां अधिकं सुधारः भवति

एनवीडिया तथा मेटा अपि मिलित्वा विकासकानां कृते ल्लामा ३.१ कृते आसवनविधिं प्रदातुं कार्यं कुर्वन्ति येन जनरेटिव् एआइ अनुप्रयोगानाम् कृते लघुतरं कस्टम् लामा ३.१ मॉडल् निर्मातुं शक्यते एतेन उद्यमाः एआइ वर्कस्टेशन्स्, लैपटॉप् इत्यादिषु अधिकत्वरितेषु आधारभूतसंरचनेषु लामा-सञ्चालितान् एआइ-अनुप्रयोगान् चालयितुं समर्थाः भवन्ति ।

एकदा कस्टम् मॉडल् निर्मितं जातं चेत्, उद्यमाः स्वस्य पसन्दस्य मेघमञ्चे सर्वोत्तम-मशीन-लर्निंग-सञ्चालनस्य (MLOps) तथा च कृत्रिम-बुद्धेः उपयोगाय NVIDIA NIM-अनुमान-सूक्ष्मसेवानां निर्माणं कर्तुं शक्नुवन्ति तथा च वैश्विक-सर्वर-निर्मातृभ्यः NVIDIA-प्रमाणित-प्रणालीषु (AIOps) मञ्चाः एतानि आदर्शानि उत्पादनकाले चालयन्ति ।


NIM सूक्ष्मसेवाः NIM विना अनुमानं चालयितुं 2.5x पर्यन्तं अधिकं थ्रूपुटं कृत्वा Llama 3.1 मॉडल् उत्पादने परिनियोजयितुं सहायं कुर्वन्ति ।


Llama 3.1 मॉडल् इत्यस्य उत्पादन-श्रेणी AI कृते परिनियोजनं त्वरितुं ai.nvidia.com इत्यत्र Llama 3.1 मॉडल् कृते NVIDIA NIM अनुमानसूक्ष्मसेवानां विषये ज्ञातव्यम्।

Llama 3.1 NIM सूक्ष्मसेवानां नूतनेन NVIDIA NeMo Retriever NIM सूक्ष्मसेवानां संयोजनेन AI सहपायलट्, सहायकाः, डिजिटलमानव अवताराः च कृते उन्नतपुनर्प्राप्तिकार्यप्रवाहाः निर्मातुं शक्यन्ते


Retrieval Enhanced Generation (RAG) इत्यस्य कार्यान्वयनार्थं नवीन NVIDIA NeMo Retriever NIM inference microservice इत्यस्य उपयोगेन उद्यमाः प्रतिक्रियासटीकतायां सुधारं कर्तुं कस्टम् Llama सुपर मॉडल् तथा Llama NIM microservices इत्येतयोः उत्पादनं परिनियोजितुं शक्नुवन्ति

यदा Llama 3.1 405B कृते NVIDIA NIM अनुमानसूक्ष्मसेवा सह संयोजितं भवति तदा NeMo Retriever NIM सूक्ष्मसेवा RAG कार्यप्रवाहेषु खुले व्यावसायिकपाठप्रश्नस्य उत्तरं दातुं अत्यन्तं उच्चं पुनर्प्राप्तिसटीकताम् आनयति


NVIDIA AI Foundry NVIDIA सॉफ्टवेयर, आधारभूतसंरचना, विशेषज्ञतां च मुक्तसमुदायप्रतिरूपैः, प्रौद्योगिकी, NVIDIA AI पारिस्थितिकीतन्त्रात् समर्थनं च संयोजयति । NVIDIA AI Enterprise विशेषज्ञाः वैश्विकप्रणालीसमायोजनसाझेदाराः च AI Foundry ग्राहकैः सह विकासात् परिनियोजनपर्यन्तं सम्पूर्णप्रक्रियायाः त्वरिततां कर्तुं कार्यं कुर्वन्ति।


व्यावसायिकसेवासंस्था Accenture प्रथमा NVIDIA AI Foundry इत्यस्य उपयोगं कृत्वा Accenture AI Refinery framework इत्यस्य उपयोगं कृत्वा स्वस्य कृते तथा च ग्राहकानाम् कृते कस्टम् Llama 3.1 मॉडल् निर्मातुं शक्नोति ये इच्छन्ति यत् तेषां संस्कृतिं, भाषां, उद्योगं च प्रतिबिम्बयितुं तेषां परिनियोजिताः जननात्मकाः AI अनुप्रयोगाः।

स्वास्थ्यसेवा, ऊर्जा, वित्तीयसेवा, खुदरा, परिवहन, दूरसञ्चार इत्यादिषु उद्योगेषु उद्यमाः पूर्वमेव ल्लामा कृते NVIDIA NIM सूक्ष्मसेवानां उपयोगं कुर्वन्ति । लामा ३.१ कृते नूतनानां NIM सूक्ष्मसेवानां उपयोगं कृतवन्तः प्रथमाः कम्पनयः अरामको, एटी एण्ड टी, उबेर् इत्यादयः सन्ति ।

उद्यम, आँकडा, आधारभूतसंरचना मञ्चान् प्रदातुं शतशः NVIDIA NIM भागीदाराः अधुना एतान् नवीनसूक्ष्मसेवान् स्वस्य AI समाधानेषु एकीकृत्य, 5 मिलियनतः अधिकविकासकानाम् NVIDIA समुदायस्य कृते जननात्मक AI शक्तिं ददति तथा च 19,000 स्टार्टअप्स सहायतां प्रदातुं समर्थाः सन्ति।

Llama 3.1 NIM तथा NeMo Retriever NIM सूक्ष्मसेवानां उत्पादनसमर्थनं NVIDIA AI Enterprise इत्यस्य माध्यमेन उपलभ्यते । NVIDIA Developer Program सदस्येभ्यः शीघ्रमेव NIM सूक्ष्मसेवासु निःशुल्कं प्रवेशः भविष्यति यत् ते स्वस्य पसंदीदा आधारभूतसंरचनायाः विषये अनुसन्धानं, विकासं, परीक्षणं च कर्तुं शक्नुवन्ति।