समाचारं

दश अरब मार्केट कैपिटलाइजेशन कम्पनी, ७ अरब निवेशस्य बृहत् कदमः आगच्छति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

२४ जुलै दिनाङ्के प्रातःकाले चाङ्गयुआन् विद्युत्शक्तिः पूर्वदिनानां न्यूनतायाः तुलने वर्धमानं जातम्

२३ जुलै-दिनाङ्के सायं चङ्गयुआन्-विद्युत्-शक्तिः घोषितवती यत् कम्पनी सोङ्गजी-नगरस्य अन्तः नूतनानां ऊर्जा-परियोजनानां विकासाय, निर्माणाय च सोङ्गजी-नगरसर्वकारेण सह सहकार्यं कर्तुं योजनां करोति, यत्र कुलनिवेशः प्रायः ७ अरब-युआन्-रूप्यकाणां भवति

तस्य तुलने उपर्युक्तनिवेशराशिः चाङ्गयुआन् पावरस्य कुलविपण्यमूल्ये ६०.०३% भागं भवति । कथ्यते यत् चाङ्गयुआन् विद्युत् विद्युत् नूतन ऊर्जा स्थापितक्षमतायाः अनुपातं वर्धयितुं एतस्य निवेशस्य उपयोगं कर्तुं आशास्ति। एतत् अपि एकं प्रकरणं जातम् यत्र तस्य नियन्त्रकः भागधारकः चीन ऊर्जासमूहः स्वस्य सूचीकृतकम्पनीनां माध्यमेन नूतनां ऊर्जां विकसयति ।


कुल परियोजनानिवेशः प्रायः ७ अरब युआन् अस्ति

चाङ्गयुआन् इलेक्ट्रिक पावर तथा सोङ्गजी नगरसर्वकारयोः मध्ये हस्ताक्षरितस्य सहकार्यसम्झौतेः अनुसारं सोङ्गजीनगरस्य अन्तः नूतनानां ऊर्जापरियोजनानां विकासाय निर्माणाय च पक्षद्वयं सहकार्यं करिष्यति, यस्य कुलस्थापिता क्षमता १५ लक्षकिलोवाट् (यस्य पवनशक्तिः अस्ति) इत्यस्मात् न्यूना न भविष्यति ६५०,००० किलोवाट् इत्यस्मात् न्यूनं न भवति), तथा च कुलनिवेशः प्रायः ७ अरब युआन् ।


चाङ्गयुआन् इलेक्ट्रिक पावर इत्यनेन घोषितं यत् अस्मिन् समये द्वयोः पक्षयोः सहकार्यसम्झौते हस्ताक्षरं कृतम् यत् एतत् राष्ट्रिय "द्वयकार्बन" रणनीतिं कार्यान्वितुं, स्थानीयसरकारानाम् उद्यमानाञ्च तत्तत्लाभानां लाभं ग्रहीतुं, सोङ्गजीनगरे नूतनानां ऊर्जापरियोजनानां विकासं संयुक्तरूपेण प्रवर्धयितुं च।

उपर्युक्तसहकारपरियोजनायाः परिचालनकालः २५ वर्षाणि इति सूचना अस्ति, यत् परियोजनायाः ग्रिड्-सङ्गणकेन सह सम्बद्धतायाः तिथ्याः आरभ्य, अवधिसमाप्तेः अनन्तरं चाङ्गयुआन्-विद्युत्-शक्तिः समानशर्तैः प्राथमिकता-सञ्चालन-अधिकारं प्राप्स्यति

परियोजनानिर्माणयोजनायाः आधारेण, चाङ्गयुआन् विद्युत्शक्तिः अथवा तस्य निर्दिष्टाः इकाइः प्रभावीरूपेण ग्रिड्-परिवेषण-स्थितौ सुधारं कर्तुं योजनां करिष्यन्ति, नवीन-ऊर्जा-निर्माण-सूचकानाम् कृते सक्रियरूपेण प्रयासं करिष्यन्ति, तथा च २०२५ तः प्रतिवर्षं २,००,००० किलोवाट्-तः न्यूनं न भवितुं नूतन-ऊर्जा-परियोजनानां निर्माणं आरभ्यत इति प्रयतन्ते .

परन्तु यदि चाङ्गयुआन् विद्युत् शक्तिः सम्झौते सहमताः नवीन ऊर्जा परियोजनाः साकारं कर्तुं असफलाः भवन्ति तथा च सोङ्गजी पम्प भण्डारण परियोजना पूर्णक्षमतया एकत्रैव कार्यरताः भवन्ति तर्हि सोङ्गजी नगरपालिकासर्वकारस्य अवशिष्टानां नवीन ऊर्जासंसाधनानाम् पुनरावंटनस्य अधिकारः अस्ति।

नूतन ऊर्जा स्थापिता क्षमता वर्धयितुं निरन्तरं कुर्वन्तु

चाङ्गयुआन् इलेक्ट्रिक पावर इत्यनेन घोषितं यत् अस्य सम्झौते हस्ताक्षरेण कम्पनी सोङ्गजी-नगरे नवीन-ऊर्जा-परियोजनानां विकासं निर्माणं च त्वरितुं, नवीन-ऊर्जा-स्थापित-क्षमतायाः अनुपातं अधिकं वर्धयितुं, विद्युत्-आपूर्ति-संरचनायाः अनुकूलनं च कर्तुं साहाय्यं करिष्यति

चाङ्गयुआन् पावरस्य व्यावसायिकक्षेत्रेषु तापविद्युत्, जलविद्युत्, नवीनऊर्जाविद्युत्निर्माणं, विद्युत्विक्रयणं च सन्ति , तथा २६४,००० किलोवाट् पवनशक्तिः , प्रकाशविद्युत् १.३१३६ मिलियन किलोवाट्, बायोमासः २१.६ मिलियन किलोवाट् ।


सम्प्रति चाङ्गयुआन् विद्युत्शक्तिः नूतन ऊर्जाक्षेत्रे स्वस्य विकासं त्वरयति । १३ जुलै दिनाङ्के चाङ्गयुआन् इलेक्ट्रिक पावर इत्यनेन विशिष्टलक्ष्याणां कृते शेयर्स् निर्गमनार्थं प्रोस्पेक्टस् (पञ्जीकरणस्य मसौदा) प्रकाशितम्, यस्मिन् दर्शितं यत् कम्पनी ३ अरब युआन् (समावेशी) अधिकं न संग्रहीतुं योजनां करोति, यस्य उपयोगः बहुविधनवीन ऊर्जापरियोजनानां कृते भविष्यति निर्गमनव्ययस्य कटौतीं कृत्वा।


चाङ्गयुआन् इलेक्ट्रिक पावर चीन ऊर्जा समूहेन नियन्त्रिता सूचीकृता कम्पनी अस्ति, या विविधता, तीव्रता, स्केल, दक्षता, वैज्ञानिकपद्धत्या च नवीन ऊर्जायाः विकासं कुर्वती अस्ति

आधिकारिकजालस्थले दर्शयति यत् चीनराष्ट्रीयऊर्जासमूहः चीनदेशस्य बृहत्तमा प्राथमिकऊर्जाआपूर्तिकम्पनी अस्ति "डबलकार्बन"रणनीत्याः सक्रियप्रतिक्रियारूपेण "14 तमे" कालखण्डे 90 मिलियन किलोवाट् नूतन ऊर्जा स्थापिता क्षमता योजयितुं विकासलक्ष्यं प्रस्तावितं अस्ति पञ्चवर्षीययोजना" तथा च १० कोटिकिलोवाट् कृते प्रयत्नः। ३० जून दिनाङ्के रिक्सिन् ऊर्जायाः स्थापिता क्षमता १० कोटिकिलोवाट् अतिक्रान्तवती अस्ति।

वर्तमान समये चीनराष्ट्रीयऊर्जासमूहस्य, गुओडियनविद्युत्शक्तिः, चाङ्गयुआनविद्युत्शक्तिः, लोङ्गयुआनप्रौद्योगिकी, लोङ्गयुआनविद्युत्शक्तिः च इति सूचीकृताः कम्पनयः सर्वेऽपि नवीन ऊर्जायाः विकासाय महत्त्वपूर्णाः आरम्भबिन्दवः सन्ति

जुलै-मासस्य प्रथमदिनाङ्के सायं लॉन्गयुआन्-विद्युत्-विद्युत्-संस्थायाः घोषणा अभवत् यत् राष्ट्रिय-ऊर्जा-समूहः कम्पनीयां केचन नूतनाः ऊर्जा-सम्पत्तयः प्रविष्टुं आरभ्यत इति योजना अस्ति, तथा च नूतन-ऊर्जा-स्थापिता क्षमता प्रायः ४० लक्ष-किलोवाट्-रूप्यकाणि भविष्यति इति अपेक्षा अस्ति


लोङ्गयुआन् इलेक्ट्रिक पावरः एतत् अवसरं स्वीकृत्य नूतन ऊर्जाविद्युत् उत्पादनस्य स्वस्य मुख्यव्यापारे अधिकं ध्यानं दास्यति। इदं ज्ञातं यत् लोङ्गयुआन् इलेक्ट्रिक पावर चीनदेशे पवनशक्तिविकासं कृतवती प्रारम्भिकव्यावसायिककम्पनी अस्ति तथा च नूतन ऊर्जायाः विकासे संचालने च केन्द्रितः बृहत्परिमाणेन व्यापकविद्युत्निर्माणसमूहः अभवत्

गुओडियन इलेक्ट्रिक पावरः "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये ३५ मिलियन किलोवाट् नूतन ऊर्जा स्थापिता क्षमता उत्पादनं कर्तुं योजनां करोति, २०२४ तमे वर्षे १४ मिलियन किलोवाट् अधिकं नवीन ऊर्जा संसाधनं प्राप्तुं योजनां करोति, यत्र १२ मिलियन किलोवाट् अनुमोदनं कृतम् अस्ति । ८३ लक्षं किलोवाट् आरब्धम्, ८६ लक्षं किलोवाट् उत्पादनं च कृतम् ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)