समाचारं

यदि मम परिवारः पुनः भोजनमेजं क्रीणाति तर्हि अहं प्रतिज्ञां करोमि यत् "5 buy 5 don't buy" इति विषये लम्बितुं, हानिः परिहरितुं, उत्तमप्रयोगाय च।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहस्य कृते भोजनमेजं क्रीणन्ते सति भोजनमेजस्य व्यावहारिकतां सम्यक् विचारितवती वा? अथवा भवन्तः मन्यन्ते यत् लघुभोजनमेजस्य चयनस्य आवश्यकता नास्ति, केवलं तत् क्रीणीत?

परन्तु वस्तुतः समीचीनभोजनमेजस्य चयनेन भवतः सामान्यजीवनं यथार्थतया प्रभावितं भविष्यति।, अद्य, अहं भवद्भिः सह वार्तालापं करिष्यामि यदि अहं पुनः भोजनमेजं क्रीणामि तर्हि "५ क्रीणीत ५ न क्रीणीत" इति अवश्यमेव आग्रहं करिष्यामि।

पश्यन्तु यत् भवता सम्यक् गृहं चितम् अस्ति वा!

1. समकोणधारस्य स्थाने गोलधाराः क्रीणीत।


अनेकानां वर्गाकारभोजनमेजानां कोणाः वास्तवतः सर्वथा गोलरूपेण न भवन्ति यदि भवन्तः सप्ताहदिनेषु तान् अकस्मात् टकरावन्ति तर्हि तत् कष्टकरं भविष्यति तथा च यदि भवतः गृहे वृद्धाः बालकाः च सन्ति तर्हि सावधानाः भवन्तु


सापेक्षतया गोलधाराः भोजनमेजाः न्यूनाः भवन्ति, मूल्यस्य दृष्ट्या च वस्तुतः द्वयोः मध्ये बहु अन्तरं नास्ति

2. गोलं क्रीणीत विशेषाकारं न क्रीणीत।


विशेषाकारस्य भोजनमेजः वास्तवतः मम मते अत्यन्तं अव्यावहारिकं भोजनमेजः अस्ति अपरतः एतत् व्यञ्जनानि, मेजपात्राणि च स्थापयितुं असुविधां जनयति तथा च परितः उपविष्टुं असहजं करोति एतादृशं भोजनमेजं स्पृशन्तु।


भवान् स्वस्य आवश्यकतानुसारं वर्गाकारं वा गोलं वा भोजनमेजं क्रेतुं शक्नोति यद्यपि किञ्चित् पारम्परिकं भवति तथापि एतादृशं भोजनमेजं यथार्थतया व्यावहारिकं भवति, तथा च मॉडलं आकारं च चयनं कृत्वा अपि उत्तमं दृश्यते

3. समीपस्थानां स्थाने ऊर्ध्वाधरमेजपदानि क्रीणीत


मेजपदानां शैल्याः विषये अहं स्वयमेव अनुशंसयामि यत् भवन्तः लम्बपादयुक्तं मेजं क्रीणन्तु एतादृशं स्थानं अधिकं स्थानं रक्षति, उपविष्टस्य च स्पर्शः सुलभः न भवति एतादृशं मेजं लम्बपादयुक्तं अधिकं उपयुक्तम्।


अन्तः, बहिः, अधः संयोजिताः च पादाः अधिकं स्थानं गृह्णन्ति, ते मेजपदानि स्पृशन्ति वा इति विचारणीयम् मेजपदाः ।

4. कृशानां स्थाने स्थूलशिलापट्टिकाः क्रीणीत


यदि भवान् शिलापट्टिकायाः ​​भोजनमेजं क्रेतुं इच्छति तर्हि स्थूलता आवश्यकी स्थितिः मम मते 12mm अपि च ततः अधिकस्य शिलापट्टिकायाः ​​स्थूलता सर्वाधिकं उपयुक्ता अस्ति, यतः एतेन मेजस्य स्थायित्वं सुनिश्चितं कर्तुं शक्यते, तस्य दरारः वा विकृतिः वा न भवति


अनेकाः स्लेट् भोजनमेजस्य उपरिभागाः केवलं प्रायः ६ मि.मी.

5. लोहस्य स्थाने ठोसकाष्ठं क्रीणीत।


यदि भवान् काष्ठभोजनमेजं क्रेतुं इच्छति तर्हि अहं सुझावमिदं ददामि यत् सागौन, ओक, भस्म, अखरोट वा क्रेतुं सर्वोत्तमम्, भवान् केवलं स्वस्य बजटस्य अनुसारं एकैकं तुलनां कर्तुं शक्नोति। सत्यं वक्तुं शक्यते यत् अहं मन्ये ठोसकाष्ठानि भोजनमेजाः सर्वोत्तमाः सन्ति।


तस्य विपरीतम्, फलकस्य उपरि लिबासयुक्ताः भोजनमेजाः वास्तवतः छिलका, दारणं, ढालनादीनां समस्यानां प्रवणाः भवन्ति यदा किञ्चित् तापं वा आर्द्रतां वा प्राप्नुवन्ति तदा मेजफलकस्य उपरि लिबासः एकवारं तस्य उपयोगानन्तरं विवर्तते, दारणं च करिष्यति पुनः कदापि तस्य उपयोगः न भविष्यति।

सारांशं कुरुत

सर्वं सर्वं यदि मम परिवारः पुनः भोजनमेजं क्रीणाति तर्हि उपर्युक्तं "५ क्रीणातु, ५ न क्रीणातु" इति शपथं करोमि। , न केवलं धनहानिः न भवेत्, अपितु उपयुक्तं भोजनमेजं चयनं कर्तुं अपि! किं सर्वे मम समानं मन्यन्ते ? ~

(चित्रं अन्तर्जालतः आगच्छति, यदि किमपि उल्लङ्घनं भवति तर्हि तत्क्षणमेव लोप्यते)