समाचारं

निन्टेन्डो जातिवादीनां टिप्पणीनां कारणेन "स्प्रॉल ३" विश्वचैम्पियनशिपं निरस्तं करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निन्टेन्डो द्वारा निर्मितस्य तृतीय-व्यक्ति-दल-शूटिंग्-क्रीडाणां "Sprawl"-श्रृङ्खलायाम् उत्तम-मसि-कला-शैल्या, अद्वितीयेन "पृथिवी-चित्रणं"-क्रीडा-प्रकरणेन च बहूनां निष्ठावान् खिलाडयः प्राप्ताः


अस्मिन् वर्षे एप्रिलमासे निन्टेन्डो इत्यनेन "Sprawl 3" इति विश्वचैम्पियनशिपः अपि आयोजितः कुलम् ६ दलाः भागं गृहीतवन्तः, अन्ततः उत्तर-अमेरिका-दलः Jackpot इति चॅम्पियनशिपं प्राप्तवान् ।

परन्तु अस्मिन् वर्षे जूनमासे एतत् ज्ञातं यत् जैकपॉट्-सङ्घस्य चत्वारः दलस्य सदस्याः चॅट्-सॉफ्टवेयर-डिस्कॉर्ड-इत्यत्र जातिवादिनः वचनानि उक्तवन्तः, येन किञ्चित् विवादः उत्पन्नः





निन्टेन्डो, यः सर्वदा विवेकपूर्णः आसीत्, सः निष्क्रियः न उपविष्टः, अधुना एव अस्मिन् विषये आधिकारिकं वक्तव्यं प्रकाशितवान् यत् "अद्ये एव "स्प्रैग् ३" विश्वचैम्पियनशिपं जित्वा जैकपोट्-दलस्य केचन सदस्याः "स्प्रैग् ३" इति क्रीडां क्रीडन्ति स्म .व्यवहारः अस्माकं सामुदायिकमार्गदर्शिकाभिः सह असङ्गतः अस्ति।" अतः "जैक्पोट्-दलः चॅम्पियनशिप-क्रीडायाः अयोग्यः भविष्यति, दलं च आयोजनेन सह सम्बद्धानि ट्राफी-पदानि न प्राप्स्यति।"


तदतिरिक्तं निन्टेन्डो इत्यनेन अपि उक्तं यत् "स्प्रॉल ३"-क्रीडायां ये जैकपोट्-सम्बद्धाः उत्सव-वस्तूनि प्रक्षेपिताः सन्ति, तेषां समायोजनं अपि भविष्यति, तथा च एतत् बोधितम् यत् "निन्टेन्डो अस्माकं क्रीडकानां अस्माकं समुदायस्य च बहु चिन्तयति, अस्माकं दायित्वं च अस्ति तस्य कठोरतापूर्वकं पालनम् कुर्वन्तु।" अस्माकं सामुदायिकमार्गदर्शिकाः।"