समाचारं

भविष्ये अमेरिकी-नौसेना एशिया-प्रशान्त-देशे "तटे" क्षेपणास्त्र-नियोजने केन्द्रीक्रियते, येन स्वस्य क्षेपणास्त्र-विरोधी-क्षमताम् सुदृढं भविष्यति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् स्पेशल संवाददाता वी क्यूई] अमेरिकीसेनाद्वारा भूलक्ष्येषु आक्रमणं कर्तुं "टाइफन्" प्रणालीं सुसज्जयितुं चयनितस्य अनन्तरं अमेरिकी नौसेनायाः F/A-18E/ इत्यस्य दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणास्त्ररूपेण उपयोगः कृतः । F युद्धविमानानि, "Standard-6" वायुरक्षाप्रणाली क्षेपणास्त्रेण नूतनानि "कौशलं" अनलॉक् कृतम् अस्ति । अमेरिकी "Defense News" इति जालपुटस्य अनुसारं अद्यतनपरीक्षासु अमेरिकीसेनायाः रडार-अग्निनियन्त्रण-प्रणाल्या अमेरिकी-नौसेनायाः प्रक्षेपितस्य "Standard-6" इत्यस्य मार्गदर्शनं कृत्वा अनुकरणीयं अवरोधं कृतम् चीनीयसैन्यविशेषज्ञाः अवदन् यत् एतेन प्रतिबिम्बितम् अस्ति यत् अमेरिकादेशः एकीकृतभूमि-समुद्र-वायु-रक्षायाः निर्माणं त्वरयति, भविष्ये एशिया-प्रशांतक्षेत्रे तैनातीं कर्तुं केन्द्रीक्रियते।


अमेरिकी-नौसेनायाः "मानक-६" इत्यस्य परीक्षणस्य आँकडा-दृश्यानि ।

सेना रडार मार्गदर्शित नौसेना मिसाइल

"Defense News" इत्यादिविदेशीयमाध्यमानां समाचारानुसारं अमेरिकी रेथियोन् कम्पनी एकस्मिन् वक्तव्ये घोषितवती यत् भारत-प्रशांतक्षेत्रे हाले एव "Valiant Shield-24" इति अभ्यासस्य समये अमेरिकीसेनायाः नूतनस्य क्षेपणास्त्ररक्षा रडारस्य मार्गदर्शनेन तथा च... command and control system, , अमेरिकी-नौसेनायाः "Standard-6" इति क्षेपणास्त्रं परीक्षणस्य समये एकं लक्ष्यं अवरुद्धवान् । समाचारानुसारं परीक्षणस्य समये सेनायाः "लो लेयर एयर एण्ड् मिसाइल डिफेन्स सेन्सर" (LTAMDS) रडारस्य सिमुलेटर् इत्यनेन धमकीनिरीक्षणदत्तांशः प्रदत्तः, नॉर्थ्रोप् ग्रुमैन् इत्यनेन विकसितः सेनायाः "इण्टीग्रेटेड् बैटल कमाण्ड् सिस्टम्" (IBCS) इत्यनेन " द SM-6" सङ्गतिनियन्त्रणसॉफ्टवेयरं क्षेपणास्त्रं नियन्त्रयति ।

समाचारानुसारं सफला परीक्षणं पञ्चदशकस्य युद्धे सेवाद्वयं निर्विघ्नतया कार्यं कुर्वतां द्रष्टुं इच्छायाः नवीनतमं प्रतिबिम्बम् अस्ति। IBCS अमेरिकीसेनायाः वायु-क्षेपणास्त्र-रक्षा-वास्तुकलानां मस्तिष्कम् अस्ति, ततः परं आँकडानां व्यापक-विश्लेषणानन्तरं प्रक्षेपण-आदेशान् प्रसारयति, SM-6-इत्यस्य सफलतापूर्वकं अवरुद्ध्य मार्गदर्शनं च करोति रेथियन् इत्यनेन उक्तं यत् परीक्षणेन सिद्धं जातं यत् अमेरिकी नौसेनायाः क्षेपणास्त्रं सेनायाः एकीकृतवायु-क्षेपणास्त्र-रक्षा-वास्तुकलायां कार्यं कर्तुं शक्नोति।

चीनीयसैन्यविशेषज्ञस्य झाङ्ग Xuefeng इत्यस्य मते LTAMDS रडारः अमेरिकीसेनायाः भविष्यस्य एकीकृतवायु-क्षेपणास्त्र-रक्षा-प्रणाल्यां मुख्यः अग्नि-नियन्त्रण-रडारः अस्ति, तथा च "Patriot"-वायु-रक्षा-प्रणाल्यां AN/MQP-65 रडारस्य स्थाने स्थापयितुं योजना अस्ति रडारस्य मुख्यः अग्रभागः विशालः, लघुमोर्चाद्वयं च भवति यत् मुख्यमोर्चाद्वारा आच्छादितुं न शक्यमाणानां अन्धक्षेत्राणां अन्वेषणार्थं भवति, तस्मात् ३६० डिग्री-व्याप्तिः भवति २०२३ तमे वर्षे कृतेषु परीक्षणेषु अमेरिकीसेना LTAMDS रडारस्य "Patriot-3" वायुरक्षाक्षेपणास्त्रस्य च संगततायाः सत्यापनम् अकरोत् । अस्मिन् वर्षे मार्चमासे रडारेण चतुर्थं लाइव-अग्निप्रदर्शनम् अपि कृतम् । तस्मिन् परीक्षणे क्रूज्-क्षेपणास्त्र-लक्ष्यं प्रक्षेपितम्, LTAMDS-इत्यनेन लक्ष्यं प्राप्तं, तस्य अनुसरणं च कृतम्, अनुसरण-दत्तांशं च IBCS-इत्यस्मै प्रदत्तम्, यत् ततः Patriot-3 Segmented Enhanced (MSE) क्षेपणास्त्रं अवरुद्ध्य मार्गदर्शनं कृतवान्

तथाकथितं "ए शॉट् एण्ड् बी गाइड्" साक्षात्कृतम्।

समाचारानुसारम् अस्मिन् परीक्षणे नौसेनाप्रकारस्य "मानक-६" वायुरक्षाक्षेपणास्त्रं प्रक्षेपितम्, यत् अमेरिकीसेनायाः प्रणाल्याः मार्गदर्शनं कृतम्, तथाकथितस्य "ए-प्रक्षेपितस्य बी-निर्देशितस्य" अथवा "जहाज-प्रक्षेपितस्य स्थल-निर्देशितस्य" साक्षात्कारं कृतवान् "" । अयं कदमः अमेरिकी-नौसेना-सेना च वायु-रक्षा-प्रणालीनां एकीकृत-निर्माणस्य त्वरित-कार्यन्वयनं, वायु-रक्षा-प्रणालीनां परस्पर-एकीकरणस्य, अन्तर-सञ्चालनस्य च साक्षात्कारं च चिह्नयति

अमेरिकी-नौसेनायाः "मानक-६" इत्यस्य जहाज-प्रक्षेपितानां स्थल-क्षेपणानां कार्यान्वयनस्य अनुमतिं दत्तस्य अतिरिक्तं भविष्ये अमेरिकी-सेनायाः वायु-रक्षा-परिधिं अधिकं विस्तारयितुं "मानक-६"-वायु-रक्षा-क्षेपणास्त्रैः अपि सुसज्जिताः भवितुम् अर्हन्ति वर्तमान समये अमेरिकीसेनायाः बृहत्-परिमाणस्य वायुरक्षा-क्षेपणास्त्र-विरोधी-प्रणाली मुख्यतया "पैट्रियट्-३"-वायुरक्षा-क्षेपणास्त्रविरोधी-प्रणाली अस्ति, या "पैट्रियट्-२" तथा "पैट्रियट्-३"-वायुरक्षाभिः सह सङ्गता अस्ति क्षेपणास्त्राः ।

यतो हि LTAMDS अमेरिकीसेनायाः अग्रिमपीढीयाः "Patriot"-प्रणाल्याः रडारः अस्ति, यस्य उपयोगः AN/MPQ-65A इत्यस्य स्थाने भवति, "Standard-6" प्रणाल्या सह संगततां प्राप्तुं अमेरिकी "Patriot" वायुरक्षा, क्षेपणास्त्रविरोधी च इति अर्थः प्रणाली भविष्ये "मानक-६" क्षेपणास्त्रे प्रवर्तयितुं शक्यते । विविधविविधक्षेपणास्त्रप्रक्षेपणं कर्तुं शक्नोति इति वायुरक्षाक्षेपणास्त्रव्यवस्था बृहत्वायुरक्षाप्रणालीनां सामान्यविशेषता अभवत्, चीनदेशस्य, अमेरिकादेशस्य, रूसदेशस्य च कृते एतत् सत्यम्

"Defense News" इति वृत्तान्तः अस्ति यत् अमेरिकी-नौसेनायाः दीर्घदूरपर्यन्तं वायु-रक्षा-क्षेपणानि भू-मोड्-सहितं सेनायाः क्षेपणास्त्र-रक्षा-प्रणाल्या सह संयोजयितुं प्रयत्नाः स्तरीय-क्षेपणास्त्र-रक्षा-वास्तुकला-निर्माणं अधिकं कर्तुं शक्नुवन्ति अमेरिकीसेना अपि स्वस्य मध्यमपरिधिक्षमता (MRC) प्रणाल्याः कृते SM-6 तथा रेथियन् निर्मितं Tomahawk क्रूज् क्षेपणास्त्रं ऊर्ध्वाधरप्रक्षेपणप्रणालीभिः सह युग्मितं करोति

गुआमनगरं प्रति सम्भाव्यं परिनियोजनम्

अमेरिकीसैन्येन स्वस्य एकीकृतवायु-क्षेपणास्त्र-रक्षा-क्षमतासु सुधारः कृतः, एशिया-प्रशांतक्षेत्रे वायुरक्षाक्षमतां सुदृढं कर्तुं च महत्त्वपूर्णं लक्ष्यम् अस्ति "रक्षावार्ता" इत्यनेन उक्तं यत् एतेषां प्रणालीनां परीक्षणं गुआम-देशस्य नियोजितवायुरक्षा-क्षेपणास्त्र-रक्षा-प्रणाल्याः कार्यं कर्तुं शक्नुवन्ति इति सुनिश्चित्य महत्त्वपूर्णम् अस्ति । सेनायाः मध्यमपरिधिक्षमता (एमआरसी) प्रणाली, एलटीएएमडीएस, आईबीसीएस इत्यादीनां प्रक्षेपकाः एसएम-३, एसएम-६ क्षेपणास्त्रैः सुसज्जितस्य एजिस् शस्त्रप्रणाल्या सह वास्तुकलायाः भागः भविष्यन्ति

अमेरिकी "रक्षासमाचार" इति प्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य मार्चमासे अमेरिकी-क्षेपणास्त्र-रक्षा-संस्थायाः निदेशकेन उक्तं यत् गुआम-विरुद्धं जटिल-क्षेपणास्त्र-धमकीनां निवारणाय विनिर्मित-रक्षा-प्रणालीनां प्रथम-समूहे रडार्, लांचर, इन्टरसेप्टर्, कमाण्ड् एण्ड् कंट्रोल् च समाविष्टाः भविष्यन्ति २०२४ तमे वर्षे गुआम्-देशे एषा प्रणाली नियोजिता भविष्यति । अमेरिकीसैन्यबजटदस्तावेजानां अनुसारम् अस्मिन् त्रयः LTAMDS रडारः "पैट्रियट्" वायु-क्षेपणास्त्र-रक्षा-प्रणाली च, तथैव "टाइफन्"-क्षेपणास्त्र-प्रणाल्याः कृते प्रक्षेपकाः, सेनायाः "अप्रत्यक्ष-अग्नि-संरक्षण-क्षमतायाः" कृते प्रक्षेपकाः च सन्ति, येषु "अप्रत्यक्षम्" fire protection capability" "प्रणाली वस्तुतः मध्यम- अल्पदूरस्य च वायुरक्षाप्रणाली अस्ति । अमेरिकीसेना २०२४ तमे वर्षे कुलम् ५ एलटीएएमडीएस रडार् क्रेतुं योजनां करोति, येषु २ परीक्षणार्थं उपयुज्यन्ते । तदतिरिक्तं योजनायाः अनुसारं २०२४ तमस्य वर्षस्य बजटस्य उपयोगः गुआम-देशे चत्वारि "उच्च-अन्त-स्थल-स्थितिः, चल-ए.एन./टी.पी.वाई.-६ रडार्"-स्थापनार्थं अपि भविष्यति । भविष्ये हाइपरसोनिक-क्षेपणास्त्र-अवरोधनाय "हाइपरसोनिक-ग्लाइड्-सेगमेण्ट्-इण्टरसेप्टर्" अपि एकीकृतः भविष्यति ।

झाङ्ग ज़ुफेङ्ग इत्यस्य मतं यत् भविष्ये यदि "मानक-६" इत्येतत् स्थलाधारितवायुरक्षाक्षेपणास्त्ररूपेण गुआम्-देशे नियोजितं भवति तर्हि अमेरिकीसैन्यस्य बृहत्-वायु-लक्ष्याणां कवरेजं वर्धयिष्यति तस्मिन् एव काले गुआमनगरे LTAMDS रडार-निर्देशितेन Aegis जहाजेन प्रक्षेपिताः "Standard-6" क्षेपणास्त्राः तस्य वायुरक्षाकार्यक्रमस्य लचीलतां अधिकं वर्धयितुं शक्नुवन्ति तदतिरिक्तं अमेरिकी-नौसेना समुद्रे प्रक्षेपितस्य "Standard-6" इत्यस्य मार्गदर्शनार्थं F-35 युद्धविमानानाम् उपयोगेन अपि परीक्षणं कृतवती अस्ति, येन "Aegis"-प्रणाल्याः क्षितिजात् अति-प्रहार-क्षमता भवति, अति- निम्न-उच्चतायां समुद्र-स्किमिंग् क्रूज-क्षेपणास्त्रम् . परन्तु झाङ्ग ज़ुफेङ्ग इत्यस्य अपि मतं यत् यदि अमेरिकीसेना "मानक-६" वायुरक्षाप्रणाल्याः सुसज्जिता अस्ति तर्हि सा केवलं स्वस्य भूवायुरक्षाप्रणाल्याः परिधिं अन्येषां प्रमुखदेशानां दीर्घदूरपर्यन्तं वायुरक्षाप्रणालीनां समकक्षं करिष्यति , यत् तस्य दोषान् पूरयति इति गणयितुं शक्यते । ए-शूटिंग्, बी-गाइडेड् क्षेपणास्त्रं च अमेरिकीसेनायाः अद्वितीयं कौशलं नास्ति । अमेरिकीसेना, या पूर्वं दीर्घदूरपर्यन्तं भूवायुरक्षायां बहु ध्यानं न दत्तवती, "ऋणं" गृहीतवती नौसैनिकक्षेपणास्त्रवायुरक्षा अपि तेषां सम्मुखीभवति वर्धमानं वायुरक्षादाबं प्रतिबिम्बयति