समाचारं

ली चुयुआन् राजीनामा दत्तवान्, बैयुन् पर्वतः स्तब्धः अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"घरेलुवियाग्रा", वाङ्गलाओजी जडीबुटीचायः च धारयति इति दीर्घकालं यावत् स्थापिता औषधकम्पनी बैयुन्शान् इत्यनेन सहसा "स्वनेतृत्वं परिवर्तितम्" । जुलैमासस्य २२ दिनाङ्के सायं बैयुनशान् इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षस्य ली चुयुआन् इत्यस्य लिखितरूपेण त्यागपत्रस्य प्रतिवेदनं संचालकमण्डलाय प्राप्तम् । तदतिरिक्तं ली चुयुआन् इत्यस्य अन्वेषणार्थं गुआङ्गडोङ्ग-प्रान्तस्य सम्बन्धितविभागैः अपहृतः इति वार्ता अस्ति । एषा आकस्मिकप्रशिक्षणपरिवर्तनवार्ता उद्योगं आश्चर्यचकितं कृतवती। ली चुयुआन् ११ वर्षाणि यावत् बैयुन् पर्वतस्य प्रभारी अस्ति ।


ली चुयुआन् सहसा राजीनामा दत्तवान्

घोषणायाः अनुसारं बैयुनशानस्य संचालकमण्डलाय कम्पनीयाः अध्यक्षेन ली चुयुआन् इत्यनेन प्रदत्तं लिखितं त्यागपत्रप्रतिवेदनं प्राप्तम्। व्यक्तिगतकारणात् ली चुयुआन् कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षत्वेन, कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य रणनीतिकविकासनिवेशसमितेः निदेशकत्वेन च राजीनामा दत्तवान् त्यागपत्रस्य अनन्तरं ली चुयुआन् कम्पनीयां किमपि पदं न धारयति ।

बैयुनशान् घोषणायाम् अवदत् यत् ली चुयुआन् इत्यनेन पुष्टिः कृता यत् कम्पनीयाः संचालकमण्डलेन सह तस्य मतभेदः नास्ति, अन्ये च विषयाः नास्ति येषां समीपं कम्पनीयाः भागधारकाणां समीपं आनेतुं आवश्यकम् अस्ति एतेन त्यागपत्रेण कम्पनीयाः संचालकमण्डलस्य सदस्यानां संख्या कानूनीन्यूनतमात् न्यूनं न अभवत् तथा च संचालकमण्डलस्य सामान्यसञ्चालनं न प्रभावितं करिष्यति घोषणायाः तिथौ ली चुयुआन् इत्यस्य प्रत्यक्षतया परोक्षतया वा कम्पनीयाः किमपि भागं नासीत् ।

ली चुयुआन् इत्यस्य राजीनामा अस्मिन् समये किञ्चित् आकस्मिकः अस्ति ली चुयुआन् इत्यस्य वर्तमानकार्यकालः २०२३ तमस्य वर्षस्य मेमासे आरब्धः, केवलं एकवर्षं मासद्वयं च अभवत् । तदतिरिक्तं ५९ वर्षीयः लिचुयुआन् अन्यस्मिन् वर्षे निवृत्तः भविष्यति ।

अध्यक्षस्य त्यागपत्रस्य कारणस्य विषये विपणात् वार्ता आगता यत् ली चुयुआन् अन्वेषणस्य अधीनः अस्ति। चीन बिजनेस न्यूज इत्यस्य अनुसारं गुआङ्गडोङ्ग प्रान्ते राज्यस्वामित्वयुक्तस्य सम्पत्तिव्यवस्थायाः समीपस्थाः जनाः अवदन् यत् तेषां कृते श्रुतं यत् ली चुयुआन् इत्यस्य प्रवेशः (अनुसन्धानस्य अन्तर्गतम्) अस्ति तथा च परिवारस्य सदस्यानां अपि अन्वेषणं कृतम्। कम्पनीसचिवकार्यालयस्य कर्मचारीः प्रतिक्रियाम् अददात् यत् ते निश्चिताः न सन्ति यत् एतत् सत्यम् अस्ति वा इति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता गुआङ्ग्याओ बैयुन्शान् ब्राण्ड् इत्यस्य प्रभारी व्यक्तिं सम्पर्कं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

आँकडानुसारं Baiyunshan इत्यस्य मूलकम्पनी Guangzhou Pharmaceutical Group Co., Ltd. (अतः "Guangzhou Pharmaceutical Group" इति उच्यते), तथा च Li Chuyuan Guangzhou Pharmaceutical Group इत्यस्य अध्यक्षरूपेण अपि कार्यं करोति बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अपि जीपीएचएल इत्यस्य आधिकारिकजालस्थले प्रकटितं सम्पर्कसङ्ख्यां सम्पर्कयितुं प्रयतितवान्, परन्तु कोऽपि उत्तरं न दत्तवान्। तदनन्तरं बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता अनुशासन-निरीक्षण-पर्यवेक्षण-आयोगस्य ग्वाङ्गडोङ्ग-प्रान्तीय-आयोगस्य १२३८८ इति रिपोर्टिंग्-हॉटलाइन्-इत्यनेन सम्पर्कं कर्तुं प्रयतितवान्, परन्तु अन्यपक्षः अवदत् यत् एषा सूचना सार्वजनिकप्रकाशनस्य अधीनः भविष्यति गुआंगडोङ्ग प्रान्तीयजनसर्वकारस्य १२३४५ हॉटलाइन् इत्यत्र उक्तं यत्, तदनन्तरं सत्यापनानन्तरं संवाददातृभ्यः प्रतिक्रियां दास्यति इति।

बीजिंग-चीनी-चिकित्सा-विश्वविद्यालयस्य स्वास्थ्य-कानूनी-अनुसन्धान-नवाचार-परिवर्तन-केन्द्रस्य निदेशकः डेङ्ग-योङ्गः बीजिंग-व्यापार-दैनिक-सम्वादकं प्रति अवदत् यत्, ली चुयुआन्-इत्यस्य राजीनामा-विशिष्टकारणानां, तत्सम्बद्धानां अफवानां च विषये सम्प्रति कोऽपि दृढः आधिकारिकः च निष्कर्षः नास्ति यदि ली चुयुआन् अन्वेषणार्थं हृतः इति बाजारस्य अफवाः पुष्टाः न भवन्ति तर्हि तत् किञ्चित्पर्यन्तं विपण्यां अटकलबाजीं अस्वस्थतां च प्रेरयितुं शक्नोति, यस्य कम्पनीयाः शेयरमूल्ये निवेशकानां विश्वासे च अल्पकालीनः नकारात्मकः प्रभावः भवितुम् अर्हति

एतया वार्तायां प्रभावितः बैयुन्शान् इत्यस्य शेयरमूल्यं प्रथमं किञ्चित् वर्धितम् यदा २३ जुलै दिनाङ्के प्रातःकाले मार्केट् उद्घाटितम्, ततः पुनः पतितम् । दिवसस्य समाप्तिपर्यन्तं बैयुन्शान् इत्यस्य प्रतिशेयरस्य शेयरमूल्यं २९.९९ युआन् आसीत्, यत् ३.२% न्यूनता अभवत् ।

औषधमूल्यानां व्याप्तिः, घूसः च दत्तः इति निवेदितः

ली चुयुआन् इत्यस्य अन्तिमः सार्वजनिकः उपस्थितिः १३ जुलै दिनाङ्के आसीत् “जीपीयूए बैयुनशान्” इत्यस्य आधिकारिकलेखानुसारं १३ जुलै दिनाङ्के जीपीएचएल तथा (चीन) अल्जाइमररोगनिवारणचिकित्सासङ्घः “२०२४ अन्तर्राष्ट्रीय-अल्जाइमर-अन्तर्राष्ट्रीय-शैक्षणिक-सम्मेलनं रोग-सम्बद्धेषु च आयोजितवान् रोगाः" इति सम्मेलनस्य उद्घाटनसमारोहे ली चुयुआन् भाषणं कृतवान् ।

ली चुयुआन् अन्वेषणार्थं नीतः इति मार्केट्-अफवाः सन्ति, तस्य भ्रष्टाचारविरोधी-तूफानेन सह सम्बन्धः भवितुम् अर्हति । २०२२ तमे वर्षे बैयुन्शान् इत्यस्मै धनं प्राप्तुं औषधस्य मूल्यं वर्धयितुं घूसं च दत्तवान् इति कारणेन राष्ट्रियचिकित्साबीमाप्रशासनेन सूचितम् ।

तत्कालीनस्य राष्ट्रियचिकित्साबीमाप्रशासनस्य प्रतिवेदनानुसारं बैयुनशान् इत्यस्य त्रयाणां औषधनिर्मातृणां कृते नगदं प्राप्तुं मुख्यः उपायः अस्ति यत् औषधनिर्मातृभिः औषध एजेण्टैः सह सहकार्यसम्झौतेषु हस्ताक्षरं कृत्वा कच्चामालस्य क्रयणप्रक्रियायां निर्दिष्टाः "वितरकाः" योजिताः व्यापारिणः" सामान्यमूल्येषु एपिआइ-क्रयणं कुर्वन्ति, मूल्यानि अनेकवारं दशगुणं यावत् वर्धयन्ति, ततः औषधनिर्मातृभ्यः विक्रयन्ति । "कच्चामालस्य मूल्यवृद्धिः उच्चोत्पादनव्ययः च" इति नाम्ना औषधनिर्मातारः कच्चामालस्य मिथ्यारूपेण उच्चमूल्यानि पूर्वकारखानमूल्यानि बोलीमूल्यानि च अधिकं प्रसारयन्ति

मिथ्या उच्चमूल्येन एपिआइ-क्रयणं कृत्वा औषधानि नगदं कृत्वा बैयुन्शान् अधःप्रवाह-औषध-एजेण्ट्-भ्यः धनं स्थानान्तरितवान् । अत्र सम्मिलितं धनं महती आसीत्, तस्य धनस्य भागः चिकित्साकर्मचारिभ्यः अथवा विशिष्टेभ्यः सम्बन्धिभ्यः अवैधमादकद्रव्यप्रचारार्थं घूसस्य कृते उपयुज्यते स्म ।

जीपीएचएल-प्रभारी प्रासंगिकः व्यक्तिः तस्मिन् समये बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समक्षं प्रतिक्रियाम् अददात् यत् कम्पनी निवेदितविषयेषु महत् महत्त्वं ददाति, सुधारात्मक-उपायानां श्रृङ्खलां च कृतवती इति त्रयः कम्पनीः प्रासंगिकैः एजेण्ट्-व्यापारिभिः सह सहकार्यं त्यक्तुं, स्वविपणन-प्रतिमानं व्यापकरूपेण सुधारयितुम्, सम्बन्धित-उत्पादानाम् मूल्यं न्यूनीकर्तुं वा राष्ट्रव्यापीरूपेण जालपुटात् निवृत्तुं, अवैध-सञ्चालनस्य रक्षणं न करिष्यन्ति, तेषां सह दृढतया व्यवहारं कर्तुं च आदेशः दत्तः अस्ति | दण्डितः उद्यमस्य सम्बन्धित उत्तरदायी व्यक्तिः पदात् निष्कासितः निलम्बितः च भविष्यति।

शुद्धलाभवृद्धिः त्रयः वर्षाणि यावत् क्रमशः न्यूनीभवति

दशवर्षेभ्यः अधिकेषु यदा ली चुयुआन् अध्यक्षरूपेण कार्यं कृतवान् तदा जीपीएचएल-बैयुनशान्-योः समग्रराजस्वपरिमाणे महती वृद्धिः अभवत् । २०१७ तमे वर्षे जीपीएचएल-संस्थायाः औद्योगिक-व्यापारिकविक्रय-आयः १०० अरब-युआन्-अधिकः अभवत् उद्यमानाम् व्यवसायः । बैयुनशानस्य परिचालन-आयः अपि २०१३ तमे वर्षे १७.६०८ अरब युआन्-रूप्यकात् २०२३ तमे वर्षे ७५.५१५ अरब-युआन्-रूप्यकाणां कृते वर्धितः अस्ति, तस्य शुद्धलाभः २०१३ तमे वर्षे ९८ कोटि-युआन्-रूप्यकाणां कृते २०२३ तमे वर्षे ४.०५६ अरब-युआन्-रूप्यकाणां यावत् वर्धितः अस्ति

घोषणायाम् उक्तं यत् कम्पनीयाः संचालकमण्डलस्य उत्तमं संचालनं सुनिश्चित्य व्यावसायिकनिर्णयानां सुचारुतया कार्यान्वयनम् सुनिश्चित्य बैयुनशान् कम्पनीयाः उपाध्यक्षं याङ्ग जुन् इत्यस्मै कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षस्य कर्तव्यं कर्तुं अनुशंसितवान्।

परन्तु याङ्ग जुन् बैयुन्शान् इत्यस्य सम्मुखीभवति यस्य शुद्धलाभवृद्धेः दरः क्रमशः त्रीणि वाराः न्यूनीकृतः अस्ति। २०२३ तमे वर्षे बैयुन् पर्वतस्य परिचालन-आयः ७५.५१५ अरब युआन् अभवत्, यत् वर्षे वर्षे ६.६८% वृद्धिः अभवत्; २०२१ तमे वर्षे २७.६%, २०२२ तमे वर्षे ६.६३% च इति तुलने बैयुनशानस्य शुद्धलाभवृद्धिः त्रयः वर्षाणि यावत् क्रमशः मन्दतां प्राप्तवती अस्ति ।

सम्प्रति बैयुन्शान् इत्यस्य प्रमुखौ उत्पादौ स्तः - "घरेलुवियाग्रा" तथा वाङ्गलाओजी जडीबुटीचायः । २०२३ तमे वर्षे बैयुन्शन् इत्यनेन उपचारक्षेत्रस्य अथवा प्रमुखस्य औषधस्य (उत्पादस्य) उत्पादानाम् वर्गीकरणस्य अनुसारं विशिष्टविक्रयदत्तांशः प्रकटितः, आन्तरिकचिकित्सा, रोगाणुनाशकचिकित्सा, पुरुषचिकित्सा, वेदनाशामकचिकित्सा, ज्वरनाशकं च इति चतुर्णां प्रमुखवर्गेषु ९ औषधानां मध्ये, ये घरेलुरूपेण उत्पाद्यन्ते "वियाग्रा" सिल्डेनाफिल साइट्रेट् गोल्यः (व्यापारनाम जिन् गे) विक्रयः १.२८९५ अरब युआन् यावत् अभवत्, अपि च ९ औषधेषु एकमेव औषधम् अस्ति यस्य राजस्वं १ अरब युआन् अधिकं भवति, यस्य सकललाभमार्जिनः ९१.७६% यावत् अधिकः अस्ति परन्तु जिन् गे इत्यस्य सामना कठोरप्रतियोगितायाः भवति। तथ्याङ्कानि दर्शयन्ति यत् सम्प्रति २० तः अधिकाः घरेलुनिर्मातारः सिल्डेनाफिल् इत्यस्य उत्पादनं कुर्वन्ति, २०२३ तमे वर्षात् रेन्हे फार्मास्युटिकल्, किलु फार्मास्युटिकल् च सहितं सिल्डेनाफिल् साइट्रेट् गोल्यः अनुमोदिताः सन्ति

स्वस्य सहायककम्पनीनां Wong Lao Kat Health Company तथा Wong Lao Kat Pharmaceuticals इत्येतयोः माध्यमेन Baiyunshan स्वास्थ्यसम्बद्धव्यापाराणां विकासं करोति अस्य मुख्येषु उत्पादेषु Wong Lao Kat Herbal tea, Ci Ning Ji series, throat lozenges, Guiling paste इत्यादयः सन्ति वाङ्गलाओजी हेल्थ कम्पनी बैयुन्शान् इत्यस्य मुख्यं लाभस्य स्रोतः अस्ति । २०२३ तमे वर्षे सहायककम्पनी १०.०१३ अरब युआन् राजस्वं १.४५९ अरब युआन् शुद्धलाभं च प्राप्तवती, परन्तु कदापि नूतनं निरपेक्षतारकं न संवर्धितवती ।

बीजिंग जुण्डु लॉ फर्मस्य वरिष्ठसाझेदारस्य जीवनविज्ञानस्य स्वास्थ्यसेवाकानूनीविभागस्य निदेशकस्य च झाङ्ग वेन्बो इत्यस्य मते ली चुयुआन् ११ वर्षाणि यावत् कम्पनीयाः सेवां कृतवान् अस्ति तथा च कम्पनीयाः विकासे योगदानं दत्तवान् अस्ति। तस्य आकस्मिक त्यागपत्रस्य कम्पनीयां निश्चितः प्रभावः भविष्यति इति न संशयः। यद्यपि ली चुयुआन् इत्यस्य प्रस्थानेन अनिश्चिततायाः किञ्चित् प्रमाणं भविष्यति तथापि कम्पनीयाः दीर्घकालीनविकासः अद्यापि तस्याः समग्ररणनीत्याः, विपण्यप्रतिस्पर्धायाः, कर्मचारिणां संयुक्तप्रयत्नानां च उपरि निर्भरं भवति

डेङ्ग योङ्गः अवदत् यत् गुआङ्ग्याओ बैयुन् पर्वतस्य भविष्यस्य विकासः अनिश्चितः अस्ति तथा च बहुविधकारकाणां प्रभावस्य व्यापकरूपेण विचारः करणीयः। प्रथमं, नूतननेतृत्वदलस्य क्षमता, रणनीतिकदृष्टिः च महत्त्वपूर्णा अस्ति। तेषां शीघ्रमेव स्थितिं स्थिरीकर्तुं, कम्पनीयाः विकासरणनीतिं स्पष्टीकर्तुं, विभिन्नव्यापाराणां विकासं निरन्तरं प्रवर्तयितुं च आवश्यकता वर्तते। द्वितीयं, कम्पनीयाः मूलव्यापाराणां परिचालनक्षमता यथा उत्पादसंशोधनविकासः, विपणनं, आपूर्तिशृङ्खलाप्रबन्धनं च तस्याः भविष्यविकासं प्रभावितं करिष्यति।

बीजिंग बिजनेस डेली रिपोर्टर याओ कियान डिंगिंग