समाचारं

मुख्यः उपनिदेशकः च प्रकाशस्य वेगेन सामञ्जस्यं कृतवन्तौ : ते सर्वे सत्भ्रातरः सन्ति ! चिह्नं प्रकाशते...

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातः वेस्टर्न् सिक्योरिटीजस्य मुख्याधिकारिणः निदेशकेन सह क्रोधेन कलहं दृष्ट्वा गुआ इत्यनेन अनुवर्तनस्य आरम्भः कृतः, प्रकाशस्य वेगेन च द्वयोः सामञ्जस्यं जातम्। कदाचित् प्रौढाः अद्यापि आवेगपूर्णाः भूत्वा तर्कशीलतां प्रति प्रत्यागन्तुं इच्छन्ति ।


मित्रमण्डलस्य अनुसारं तौ द्वौ अपि उत्तमं कार्यं कर्तुम् इच्छतः, किञ्चित् चिन्तिताः च सन्ति, खातेषु भ्रातरः इति नाम्ना भविष्ये अपि एकत्र उत्तमं शोधं करिष्यन्ति

द्वयोः जनानां प्रतिलेखनं सम्यक् समानम् आसीत् अन्तरं यत् मुख्यः शान् स्वस्य हठं निर्वाहयति स्म, अवधिः च उपयुज्यते स्म, यदा तु निर्देशकः झेङ्गः इमोजी इत्यस्य उपयोगं करोति स्म ।


अस्मिन् विषये केचन नेटिजनाः अवदन् : मुख्यः शानः अद्यापि क्रुद्धः आसीत्, झेङ्ग होङ्गडा तं आलिंगितवान्, परन्तु सः प्रतिक्रियां न दत्तवान् केचन नेटिजनाः अवदन् : मुख्यः शानः प्रथमं आरब्धवान्, निदेशकः झेङ्गः एकं युद्धं मैत्रीरूपेण परिणमयितवान्, पूर्णविरामं च आलिंगने परिणमयितवान्

अन्ते सूचीकृतकम्पनी त्यक्तवती : मार्गप्रदर्शनं रद्दं जातम्, भवन्तौ सामञ्जस्यं कृतवन्तौ, सम्पूर्णः अर्धदिनः केवलं मम कृते एव आसीत् । अवश्यं, रोड शो निरन्तरं भविष्यति इति महती सम्भावना अस्ति, परन्तु मध्ये लघुः प्रकरणः भविष्यति।