समाचारं

एलपीएल नियमितसीजनस्य समग्रस्थितिः निर्धारिता अस्ति, शिखरसमूहे सप्तदलानां प्रमोशनस्य स्थितिः स्पष्टा अस्ति, एनआईपी मूलतः अन्तिमः अस्ति!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य एलपीएल-ग्रीष्मकालीननियमितसीजनस्य समाप्तिः भवति, समूहस्पर्धायाः द्वितीयपरिक्रमायाः समाप्तेः पूर्वं केवलं अन्तिमसप्ताहः एव अवशिष्टः अस्ति । समूहान्तर्गतप्रतियोगितायाः द्वितीयपरिक्रमायाः तृतीयसप्ताहः सर्वत्र समाप्तः अस्ति, शिखरसमूहस्य वर्तमानप्रचारस्य स्थितिः "समग्रस्थितिः निर्णीता" इति वक्तुं शक्यते, प्लेअफ्-क्रीडायां ताडितौ शीर्षद्वयं एलएनजी, जेडीजी च विहाय टिकटं पूर्वमेव, शेषं प्रचारस्थानानि अपि बहु सस्पेन्सः नास्ति। निर्वाणसमूहे स्थितिः तुल्यकालिकरूपेण जटिला अस्ति, तथा च के दलाः निर्मूलिताः भविष्यन्ति इति निर्धारयितुं अन्त्यस्य समीपे एव भवितुम् अर्हति ।



प्रतियोगितायाः चतुर्थसप्ताहस्य आरम्भात् पूर्वं शिखरसमूहे शीर्षद्वयं दलं एलएनजी ४-१, जेडीजी ४-२ च आसीत् पूर्वं एलपीएल-आधिकारिक-ब्लॉग्-इत्यनेन अपि घोषितं यत् एतयोः दलयोः प्लेअफ्-क्रीडायाः कृते पुष्टिः कृता अस्ति यद्यपि शिखरसमूहे ३-७ स्थानं प्राप्तुं स्पर्धा अद्यापि भयंकरः अस्ति तथापि वस्तुतः यतः एनआईपी-एलजीडी च गतकालस्य अधिकांशं समयं विजयं प्राप्तुं संघर्षं कृतवन्तौ, शिखरसमूहस्य तलभागे स्थितौ दलौ मूलतः निर्धारितौ स्तः



एलपीएल-ग्रीष्मकालीन-विभाजनस्य नूतन-नियमानुसारं शिखर-समूहस्य शीर्ष-सप्त-दलानि प्ले-अफ्-पर्यन्तं गमिष्यन्ति, यद्यपि अधः द्वयोः दलयोः परिवर्तनस्य सम्भावना नास्ति तथापि शिखर-समूहस्य शीर्ष-सप्त-दलानि वास्तवतः पूर्वमेव शैम्पेन-क्रीडां उद्घाटयितुं शक्नुवन्ति .प्लेअफ्-क्रीडायाम् अग्रे गन्तुं उत्सवम् आचरन्तु। अन्ततः LGD इत्यस्य अद्यावधि 0 विजयाः 5 हानिः च अस्ति, अपरपक्षे NIP इत्यस्य TES इत्यनेन सह हारस्य अनन्तरं 0-6 इति अभिलेखः अस्ति।



निर्वाणसमूहस्य स्थितिः तुल्यकालिकरूपेण अधिका जटिला अस्ति, आरएनजी इत्येतत् विहाय, यत् मन्दस्थितौ अस्ति, १-४ इति अभिलेखेन अन्तिमस्थाने अस्ति, शेषदलेषु प्लेअफ्-क्रीडायाः तृतीय-परिक्रमे गमनस्य सम्भावना वर्तते परन्तु यतः ओएमजी तथा आरए इत्येतयोः द्वयोः अपि ४ क्रीडासु विजयः प्राप्तः, यावत् ते स्वस्य हाले एव स्वरूपं निरन्तरं कुर्वन्ति, तावत् तेषां तृतीयपरिक्रमे गमनस्य महती आशा वर्तते । शिखरसमूहे सप्तप्रवर्धितदलानां बहु सस्पेन्सः नास्ति इति कारणतः अन्तिमत्रिषु प्लेअफ् टिकटेषु स्पर्धां कर्तुं कोऽपि दौडं प्रविष्टुं शक्नोति इति नियमितसीजनस्य शेषे बृहत्तमं आकर्षणं जातम्।



अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।