समाचारं

युवानां कृते प्रथमः उपग्रहसञ्चारस्य मोबाईलफोनः!Nubia Z60S Pro विमोचितम्: 2999 युआन् तः आरभ्य

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् अद्य अपराह्णे नूबियादेशेन नूतनपीढीयाः प्रमुखस्य मोबाईलफोनस्य - नुबिया जेड्६०एस प्रो इति विमोचनं कृतम् ।

एषः दूरभाषः विशेषतया युवानां कृते निर्मितः बहिः उपकरणः इति दावान् क्रियते, अस्य मूल्यं केवलं २,९९९ युआन् अस्ति ।


Nubia Z60S Pro इत्येतत् Tiantong उपग्रहप्रणाल्या सह सम्बद्धं कर्तुं शक्यते यदा बहिः सेलुलरजालं नास्ति तदा एतत् वास्तविकसमये स्वरद्विपक्षीयं उपग्रहकॉलं अपि साक्षात्कर्तुं शक्नोति तथा च उभयदिशि उपग्रहपाठसन्देशान् प्रेषयितुं शक्नोति पाठसन्देशाः १४० वर्णानाम् समर्थनं कर्तुं शक्नुवन्ति

तदतिरिक्तं उद्योगस्य प्रथमं स्वतन्त्रं भौतिकं स्लाइडिंग् बटनं एकेन क्लिकेण उपग्रहसञ्चारकार्यं चालू कर्तुं शक्नोति, उपग्रहसञ्चारस्य प्रारम्भवेगः च उद्योगे द्रुततमस्तरं प्राप्नोति



बहिः दृश्येषु उपग्रहसञ्चारस्य अतिरिक्तं छायाचित्रणम् अपि अतीव महत्त्वपूर्णं भवति, येन युवानः कदापि बहिः सौन्दर्यस्य अभिलेखनं कर्तुं शक्नुवन्ति ।

Nubia Z60S Pro तृतीय-पीढीयाः 35mm अनुकूलित-आप्टिक्सस्य सम्यक् संलयनेन, व्यावसायिक-AI इमेजिंग-बृहत् मॉडलेन च सुसज्जितम् अस्ति, यत् 50-मेगापिक्सेल-सोनी IMX906 मुख्य-कॅमेरा + 50-मेगापिक्सेल-AF ultra अस्ति -wide macro dual camera.


प्रदर्शनस्य दृष्ट्या Nubia Z60S Pro द्वितीयपीढीयाः Snapdragon 8 मोबाईल-मञ्चेन सुसज्जितः अस्ति, यत् +LPDDR5X + UFS4.0 प्रदर्शन-लोह-त्रिकोणेन सह संयुक्तम् अस्ति, यत् युवानां सर्वाणि आवश्यकतानि यथा गेमिंग्, मनोरञ्जनं च पूरयितुं शक्नोति

अस्मिन् 5100mAh विशालः बैटरी अन्तर्निर्मितः अस्ति तथा च 80W द्रुतचार्जिंग् समर्थयति यत् पूर्णतया चार्जं कृत्वा 8.5 घण्टाः यावत् उपग्रह-कॉलं कर्तुं शक्नोति ।


स्क्रीनः ६.७८-इञ्च् मध्यम-छिद्र-स्क्रीन् अस्ति यस्य रिजोल्यूशनः २८००×१२६० अस्ति, ४५२PPI यावत् भवति, यः १२०Hz ताजगी-दरं, २१६०Hz उच्च-आवृत्ति-PWM मन्दीकरणं समर्थयति, तथा च पृष्ठभागः Longxi-काचेन आच्छादितः अस्ति, यत् बून्द-प्रतिरोधं सुदृढं करोति तथा च... scratch resistance by 100% , बहिः उपयोगाय अधिकं सुरक्षितम्।


मूल्यस्य दृष्ट्या Nubia Z60S Pro इत्यस्य 4 भण्डारणविनिर्देशाः सन्ति, 8GB+256GB इत्यस्य मूल्यं 2,999 युआन् अस्ति;16GB+512GB इत्यस्य मूल्यं 3,699 युआन् अस्ति; युआन युआन।

इदं त्रयः रङ्गाः उपलभ्यते : Xuanwu Black, Bihai Qing, White Moonlight च अस्य आधिकारिकरूपेण २६ जुलै दिनाङ्के प्रातः १०:०० वादने सर्वेषां चैनलानां माध्यमेन प्रक्षेपणं भविष्यति ।