समाचारं

"Star Attack" इति प्रयोगं कृत्वा Xbox इत्यस्य अन्तःस्थजनाः अवदन् यत्: आगामिवर्षे एतत् प्रदर्शितं भविष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोनी इत्यस्य नूतनस्य प्रथमपक्षस्य 5v5 नायकस्य शूटरस्य "Star Strike" इत्यस्य प्रारम्भिकप्रवेशपरीक्षा समाप्तवती अस्ति। fandomwire इति समाचारानुसारं Xbox इत्यस्य अन्तःस्थः Parris Lilly इत्यनेन अद्यैव "Star Wars" इति क्रीडायाः अनन्तरं स्वस्य मूल्याङ्कनं कृत्वा उक्तं यत् "Star Strike" इत्येतत् आगामिवर्षस्य आरम्भपर्यन्तं स्थगितव्यम् इति।


पैरिस् लिली अवदत् - "मम कृते स्टारस्ट्राइक् रोचते, परन्तु अहं मन्ये यत् तस्य विलम्बः करणीयः, तस्य मूल्यनिर्धारणसंरचनायाः परिष्कारः करणीयः। संख्याः न मृषा वदन्ति। अस्मिन् मुक्तबीटा-क्रीडायां अपि एतत् क्रीडितुं पर्याप्तं क्रीडकं न आकर्षितवान्। अहं मन्ये स्टार स्ट्राइकः आकर्षितव्यः २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं विलम्बः भवतु तथा च एतस्य समयस्य उपयोगेन क्रीडां सिद्धं कर्तुं शक्यते तथा च क्रीडकानां कृते "एषः क्रीडा किम्" "अस्माभिः किमर्थं क्रीडितव्यम्" इति अधिकतया सूचयितुं शक्यते ।


"Star Attack" अगस्तमासस्य २४ दिनाङ्के प्रदर्शितं भविष्यति, यस्य मूल्यं चीनदेशे Steam इत्यत्र २७६ युआन् अस्ति, तथा च Simplified Chinese इत्यस्य समर्थनं करोति । PSN खाताप्रतिबन्धानां कारणात् १७० तः अधिकेषु देशेषु/क्षेत्रेषु विक्रयणार्थं प्रतिबन्धितः इति पुष्टिः कृता अस्ति ।