समाचारं

मम नूतनं गृहं दर्शयन् केवलं श्वेतभित्तिः अस्ति, छतमपि नास्ति, परन्तु अतीव आरामदायकं भवति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहे वयं गृहं न क्रीतवन्, अहं च मम पतिः च साधारणाः श्रमिकाः आस्मः, विवाहात् पूर्वं वयं सर्वदा धनस्य रक्षणं सुलभं इति चिन्तयामः किञ्चित् धनं रक्षितुं अतीव कठिनम् आसीत् एकं वा अन्यत् वा वस्तुनि सर्वदा लघुवस्तूनि च सन्ति, धनं च उष्णं भवितुं पूर्वं व्ययितव्यं भवति अहं सप्त वा अष्टवर्षेभ्यः मितव्ययी अस्मि। तथा च अस्मिन् वर्षे एव मया नूतनं गृहं क्रेतुं पर्याप्तं पूर्वभुक्तिः संगृहीता अन्यैः जनानां तुलने ये वर्षद्वये वा त्रयः वा गृहं क्रीणन्ति, वयम् अपि एतत् असफलता आसीत्... क्रयणानन्तरं मम अत्यल्पं धनं अवशिष्टम् आसीत् गृहं, अतः मया अलङ्कारं यथासम्भवं सरलं स्थापयितव्यम् आसीत्, धनस्य रक्षणं कोररूपेण सह अन्तिमः अलङ्कारप्रभावः तुल्यकालिकरूपेण सरलः आसीत्, मम ज्ञातिजनानाम् विलासपूर्णसज्जाभिः अतुलनीयः, परन्तु मया अनुभूतं यत् अतीव उष्णम् अस्ति, सर्वथा, एतत् मम स्वकीयं सम्पत्तिः, स्वगृहं, अहं च अतीव आरामं अनुभवामि।

वासगृहे विशाला श्वेतभित्तिः अस्ति, न टाइल्स्, वॉलपेपरः वा, फर्निचरं च सरलतमशैल्याः अस्ति ।



वासगृहे टीवी-भित्तिः आकारः नास्ति, अपि च सम्पूर्णं टीवी-मन्त्रिमण्डलं वर्तते, यत् उभयतः बहु वस्तूनि संग्रहीतुं शक्नोति यद्यपि एतत् टीवी-मन्त्रिमण्डलं किञ्चित् कुरूपम् अस्ति तथापि सस्तो व्यावहारिकः च अस्ति ।



बालकनी, उत्तमप्रकाशः



भोजनालयः, लघुभोजनमेजः, परिवारस्य कृते पर्याप्तः अस्ति



पाकशाला सुलभतया स्वच्छतायै सिरेमिक-टाइल्-इत्यनेन पूर्णतया अलङ्कृता अस्ति, उपरि भित्ति-मन्त्रिमण्डलानां पङ्क्तिद्वयं भवति, यत्र पर्याप्तं भण्डारणस्थानं भवति



मुख्यशय्यागृहं विशालं नास्ति, यत्र विशालः शय्या प्रायः सर्वं स्थानं गृह्णाति ।



सरलः अलमारी भवतः आवश्यकतां पूरयितुं शक्नोति



अध्ययनकक्षं सुपर सरलं मेजं कृत्वा सुसज्जितम् अस्ति



अत्र लघुः सोफा अस्ति यदि भवान् पठन-अध्ययनात् श्रान्तः अस्ति तर्हि अत्र उपविश्य किञ्चित्कालं विश्रामं कर्तुं शक्नोति।



इदं स्नानगृहम् अस्ति क्रीतवन् ।



स्नानगृहक्षेत्रम् अतीव लघु अस्ति, अतः शुष्कं आर्द्रं च पृथक्करणं नास्ति, येन बहु धनस्य अपि रक्षणं भवति ।



अयं लेखः Qi Jia Miaomiao इत्यनेन सम्पादितः, तथा च काश्चन सामग्रीः अन्तर्जालतः प्राप्ता अस्ति, एतत् आक्रमणं कृत्वा विलोपितम् अस्ति!
लेखः अत्र आगच्छति: पुरातनगृहनवीनीकरणप्रकरणानाम् (wanghongjiaju) चयनम्, प्रतिदिनं नवीनीकरणप्रकरणानाम् अनुभवानां च साझेदारी!