समाचारं

OpenAI इत्यस्य चुनौतीं दातुम् इच्छति!नवीनतमवित्तपोषणपरिक्रमणानन्तरं स्टार्टअप कोहेर् इत्यस्य मूल्याङ्कनं ५.५ अरब डॉलरं यावत् वर्धते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 23 जुलाई (सम्पादक बियान चुन)मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .कनाडादेशस्य कृत्रिमबुद्धिस्टार्टअपः कोहेर् नवीनतमवित्तपोषणपरिक्रमे ५० कोटि डॉलरं संग्रहयति, मूल्यं ५.५ अरब डॉलरं यावत् वर्धयति , अस्मिन् क्षेत्रे विश्वस्य बहुमूल्यं स्टार्टअप-संस्थासु अन्यतमं जातम् । एतत् वित्तपोषणं ओपनएआइ, एन्थ्रोपिक् इत्यादिभिः प्रतियोगिभिः सह स्पर्धां कर्तुं तस्य क्षमतां सुदृढां करोति ।

कोहेरे इत्यस्य स्थापना २०१९ तमे वर्षे एडन् गोमेज्, इवान् झाङ्ग्, निक फ्रॉस्ट् इत्यनेन कृता, ये त्रयः अपि टोरोन्टो विश्वविद्यालयस्य पूर्वविद्यार्थिनः सन्ति । तेषु एडन् गोमे पूर्वं गूगल-संस्थायां कार्यं कृतवान्, २०१७ तमे वर्षे कृत्रिम-बुद्धि-संशोधनक्षेत्रे "Attention is All You Need" इति एकस्य महत्त्वपूर्णस्य पत्रस्य सहलेखकः आसीत्

सम्प्रति कम्पनी अन्यैः, बृहत्तरैः प्रतिद्वन्द्वीभिः सह आकर्षक-अनुबन्धानां कृते भृशं स्पर्धां कुर्वती अस्ति, यत्र कृत्रिम-बुद्धिः स्वव्यापारेषु एकीकृत्य क्षुब्धाः सन्ति

कोहेरे प्रवक्ता जोश गार्टनर् इत्यनेन उक्तं यत् एतत् वित्तपोषणं "नवीनमाडलस्य, कम्प्यूटिङ्ग् पावरस्य, हेडकाउण्टस्य च कृते उपयुज्यते। अस्माकं गतिं निरन्तरं करिष्यति।"

अस्मिन् वर्षे कम्पनी स्वस्य शिरःसङ्ख्यां दुगुणं कृत्वा प्रायः ५०० यावत् कर्तुं योजनां करोति ।

नवीनतमं वित्तपोषणं नूतनानां विद्यमानानाञ्च निवेशकानां कृते भवति, यत्र कनाडादेशस्य पेन्शननिवेशप्रबन्धनकम्पनी पीएसपी इन्वेस्टमेण्ट्स्, एनवीडिया, ओरेकल, सेल्सफोर्स् वेञ्चर्स्, फुजित्सु च सन्ति

गतवर्षस्य जूनमासे अस्य कम्पनीयाः मूल्यं केवलं २.२ अब्ज डॉलर आसीत्, यत् वर्तमानमूल्यानां आर्धात् न्यूनम् आसीत्, येन कृत्रिमबुद्धि-उद्योगस्य तीव्रवृद्धिः प्रकाशिता

कोहेरे इत्यस्य विकासेन परिचितानाम् अनुसारं अस्मिन् वर्षे मार्चमासे कम्पनीयाः वार्षिकराजस्वं ३५ मिलियन डॉलरं यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य अन्ते १३ मिलियन डॉलरस्य प्रायः त्रिगुणं भवति

स्वस्य बृहत्तरप्रतियोगिनां विपरीतम्, Cohere उपभोक्तृ-उन्मुख-AI-चैटबोट् न विकसयति, अपितु तस्य स्थाने उद्यमग्राहकेभ्यः अनुकूलितजननात्मक-AI-सेवाः प्रदाति कम्पनी उद्यमग्राहकानाम् विशिष्टानि आवश्यकतानि पूर्तयितुं न्यूनव्ययेन बृहत्भाषाप्रतिमानानाम् निर्माणं, प्रशिक्षणं, चालनं च कर्तुं एआइ-प्रतिमानानाम् अनुकूलनं कर्तुं केन्द्रीक्रियते

Cohere इत्यस्य वर्तमानपरिमाणं OpenAI तथा Anthropic इत्येतयोः अपेक्षया अद्यापि दूरं लघु अस्ति । ओपनएआइ इत्यस्य मूल्यं प्रायः ९० बिलियन डॉलर अस्ति तथा च २०१९ तः १० बिलियन डॉलरात् अधिकं धनं संग्रहितम्, एन्थ्रोपिक् इत्यनेन २०२३ तः अस्मिन् वर्षे यावत् वित्तपोषणस्य दौर्गन्धेन ७ बिलियन डॉलरात् अधिकं धनं संग्रहितम्, तस्य मूल्यं प्रायः २० बिलियन डॉलर इत्येव अस्ति