समाचारं

एकस्य कुटुम्बस्य अन्तः !स्वास्थ्यउत्पादानाम् ८० जनानां मृत्योः शङ्कायाः ​​अनन्तरं कोबायशी औषधस्य प्रमुखौ राजीनामा दत्तवन्तौ, प्रथमः अपरिवारिकः उत्तराधिकारी च कार्यभारं स्वीकृतवान्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै दिनाङ्के प्रातःकाले कोबायशी औषधसंचालकमण्डलेन असाधारणसमागमः कृतः, ततः ६४ वर्षीयस्य सतोशी यमाने इत्यस्य अध्यक्षपदं ग्रहीतुं अनुमोदनं कृतम्, यत् ८ अगस्ततः प्रभावी भवति। कम्पनीयाः ८४ वर्षीयस्य अध्यक्षस्य काजुमा कोबायाशी इत्यस्य ५३ वर्षीयस्य अध्यक्षस्य अकिहिरो कोबायशी इत्यस्य च राजीनामा अपि संचालकमण्डलेन अनुमोदितम्।

अधुना यावत् कोबायशी फार्मास्युटिकल् इत्यस्य नेतृत्वं कम्पनीयाः संस्थापकपरिवारस्य सदस्यैः कृतम् अस्ति, तथा च सतोशी यमाने कोबायशी फार्मास्युटिकल् इत्यस्य इतिहासे अध्यक्षरूपेण कार्यं कुर्वन् प्रथमः अपरिवारस्य सदस्यः अस्ति

काजुमा कोबायशी, अकिहिरो कोबायाशी च क्रमशः कोबायाशी औषधस्य चतुर्थपञ्चमपीढीयाः प्रमुखौ स्तः ।

अध्यक्षपदं त्यक्त्वा काजुमा कोबायशी कम्पनीयाः विशेषसल्लाहकारः भविष्यति, राजीनामा दत्तस्य अनन्तरं सः स्वस्य कानूनी व्यक्तित्वं नष्टं करिष्यति, परन्तु सः संचालकमण्डले एव तिष्ठति, कम्पनीयाः red rice mold" supplements. , तथा पीडितानां कृते क्षतिपूर्तिनिधिं स्थापयति।

अस्मिन् वर्षे मार्चमासस्य २२ दिनाङ्के कोबायशी फार्मास्युटिकल् इत्यनेन स्वास्थ्योत्पादस्य "लाल चावलस्य सांचना" इति पूरकं स्वास्थ्यसमस्यां जनयितुं शक्नोति इति घोषितवान् तथा च त्रयाणां उत्पादानाम् आपत्कालीन-पुनरावृत्तिः जारीकृतवती यत् एतत् कम्पनीयाः प्रथम-मृत्यु-रिपोर्ट् प्राप्तस्य मासद्वयस्य अनन्तरम् एव आसीत् एतावता ८० तः अधिकाः घातकाः घटनाः "लालतण्डुलस्य ढाल"पूरकद्रव्यैः सह सम्बद्धाः इति शङ्का अस्ति, एतेषु बहवः मृत्योः स्पष्टतया समस्याप्रदपदार्थानाम् सेवनेन एव अभवन्

कोबायशी फार्मास्युटिकल् इत्यनेन जापानस्य स्वास्थ्य, श्रमः, कल्याणं च मन्त्रालयं प्रति २९ मार्च दिनाङ्के जारीकृतस्य प्रतिवेदनस्य अनुसारं तस्य लालखमीरस्य उत्पादेषु समस्यां जनयति घटकः "पेनिसिलिक अम्लम्" इति पदार्थः भवितुम् अर्हति इति एतत् कम्पनीद्वारा एप्रिलमासात्... गतवर्षस्य अक्टोबर् मासे ओसाकाकारखाने उत्पादितेषु रक्तखमीरपूरकेषु ज्ञातम्।

बहिः वकिलानां समितिः अस्य घटनायाः अन्वेषणं कुर्वती अस्ति। तेषां कृते कोबायाशी फार्मास्युटिकल् इत्यस्य समस्याग्रस्तानां उत्पादानाम् बहिः जगति शीघ्रं सूचनां न दत्तस्य विषये प्रश्नः कृतः अस्ति तथा च उपभोक्तृभ्यः चेतावनीः निर्गन्तुं वा उत्पादानाम् पुनः आह्वानं कर्तुं वा विलम्बितप्रतिक्रियायाः आरोपं कर्तुं शक्नुवन्ति।

परिवारस्य द्वयोः सदस्ययोः राजीनामा अपि बाह्यभागधारकाणां दबावात् अभवत् । कोबायशी औषधकम्पनीयां शासनविकारस्य विषये एकस्मिन् प्रतिवेदने चत्वारः बहिः निदेशकाः प्रबन्धनसंरचनायाः अद्यतनीकरणस्य आह्वानं कृतवन्तः, यत्र शीर्षप्रबन्धकानां प्रतिस्थापनं अपि अस्ति कम्पनीयाः संस्थापकपरिवारः एतत् आग्रहं स्वीकृतवान् ।

जापानदेशे कोबायाशी फार्मास्युटिकल् "राष्ट्रीय औषधकम्पनी" इति नाम्ना प्रसिद्धा अस्ति । १९६० तमे दशके एव कोबायशी काजुमा पारिवारिकव्यापारं स्वीकृत्य कोबायशी फार्मास्युटिकल् इत्यस्य चतुर्थपीढीयाः अध्यक्षः अभवत् ।

इकिया कोबायशी इत्यस्य अभिनवचेतना, व्यापारिककुशलता च अस्ति । तस्य कार्यभारं स्वीकृत्य तस्य बृहत्तमः आविष्कारः शौचालयस्य सफाईकन्दुकः आसीत् । अद्यपर्यन्तं दैनिकरासायनिकपदार्थाः अद्यापि कोबायाशी औषधस्य महत्त्वपूर्णः व्यापारक्षेत्रः अस्ति, तथा च तया नुआन्बाओबाओ सहितं बहवः "अद्भुत" उत्पादाः प्रारब्धाः सन्ति

"लघुतडागस्य बृहत् मत्स्यः" काजुमा कोबायशी इत्यस्य प्रसिद्धा विपणनरणनीतिः अस्ति सः मन्यते यत् "लघुविपण्ये बृहत् व्यापारः कर्तुं शक्यते" तथा च यत्र उपभोगः नास्ति तत्र उपभोगं सृजति सः अस्मिन् विषये पुस्तकमपि लिखितवान् अस्ति।

अकिहिरो कोबायशी कम्पनीयाः पञ्चमपीढीयाः प्रमुखः अस्ति सः आधिकारिकतया २०१३ तमे वर्षे कार्यभारं स्वीकृतवान्, कोबायशी फार्मास्युटिकल् इत्यस्य कानूनी प्रतिनिधिः च अभवत् ।