समाचारं

ज़िंग्यिन् कोषस्य महाप्रबन्धकः झाओ जियान्क्सिङ्ग् इत्यनेन राजीनामा दत्तः, तस्य पक्षतः अध्यक्षः वु रुओमनः कर्तव्यं स्वीकृतवान् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर Jingwei, July 23 (Zhou Yihang) 23 तमे दिनाङ्के Xingyin Fund Management Co., Ltd. (अतः Xingyin Fund इति उच्यते) इत्यनेन घोषितं यत् Zhao Jianxing इत्यनेन Xingyin Fund इत्यस्य महाप्रबन्धकः मुख्यसूचनाधिकारी च इति पदं 23 दिनाङ्के त्यक्ष्यति July 22 due to job transfer , Wu Ruoman स्वपक्षतः महाप्रबन्धकस्य कर्तव्यं निर्वहति, तथा च कार्यप्रदर्शनस्य अवधिः 6 मासात् अधिका न भविष्यति।

घोषणया ज्ञायते यत् वु रुओमैन् २०२३ तमस्य वर्षस्य मेमासे ज़िंग्यन् कोषस्य अध्यक्षः कानूनीप्रतिनिधिरूपेण च कार्यं कृतवान्, वर्तमानकाले च शङ्घाई ज़िंगहान एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकरूपेण कार्यं करोति तस्याः जीवनवृत्तात् न्याय्यं चेत्, सा गुइझोउ प्रान्तीय अभिलेखागार ब्यूरो इत्यस्मिन् लिपिकः, शेन्झेन् विशेष आर्थिकक्षेत्रस्य प्रतिभूतिकम्पन्योः सहायकप्रबन्धिका, दक्षिणप्रतिभूतिकम्पन्योः शङ्घाईशाखायाः उपमहाप्रबन्धिका, वेइशेन् प्रतिभूतिकम्पनी लिमिटेड् इत्यस्य उपाध्यक्षारूपेण कार्यं कृतवती अस्ति ., एवरब्राइट सिक्योरिटीजस्य निधिव्यापारविभागस्य अध्यक्षस्य सहायकः महाप्रबन्धकः, चीनस्य सम्पत्तिरक्षणविभागस्य उपमहाप्रबन्धकः (प्रभारी) एवरब्राइटबैङ्कः, भविष्यवित्तविभागस्य महाप्रबन्धकः, उपमहाप्रबन्धकः महाप्रबन्धकः च औद्योगिकबैङ्कस्य सम्पत्तिरक्षणविभागः, औद्योगिकवायव्यकम्पनी लिमिटेड् इत्यस्य अध्यक्षः च ।

चेन् क्षियाओयी मुख्यसूचनाधिकारीपदं स्वीकुर्यात् इति अपि ज़िंग्यिन् फण्ड् इत्यनेन घोषितम्। घोषणायाः अनुसारं चेन् जिओयी इत्यनेन हाङ्ग सेङ्ग इलेक्ट्रॉनिक्स इत्यत्र सॉफ्टवेयर इन्जिनियरः, हुआफू प्रतिभूतिविज्ञानं प्रौद्योगिकीविकाससमितेः संचालनं अनुरक्षणं च केन्द्रे अनुप्रयोगप्रबन्धकरूपेण कार्यं कृतम् अस्ति सः अधुना औद्योगिकबैङ्कस्य सूचनाप्रौद्योगिकीविभागस्य प्रमुखः अपि अस्ति निधि ।

कम्पनीयाः आधिकारिकजालस्थले अनुसारं Xingyin कोषस्य स्थापना अक्टोबर् २०१३ तमे वर्षे अभवत्, तस्य वित्तपोषणं Huafu Securities तथा Guomai Technology इत्यनेन संयुक्तरूपेण कृतम्, यस्य पञ्जीकृतराजधानी १४३ मिलियन युआन् अस्ति अधुना Huafu Securities इति कम्पनीयाः बृहत्तमः भागधारकः अस्ति, यस्य भागधारकानुपातः ७६% अस्ति, Guomai Technology इत्यस्य भागधारकः २४% अस्ति, येन कम्पनीयाः द्वितीयः बृहत्तमः भागधारकः अस्ति

पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्कपर्यन्तं क्षिंग्यिन्-निधिस्य कुलसम्पत्त्याः प्रबन्धन-परिमाणं १२८.४७६ अरब-युआन् आसीत् । तेषु मुद्राविपण्यनिधिनां प्रबन्धनपरिमाणं ५७.२७१ अरब युआन्, अमुद्रिकनिधिनां प्रबन्धनपरिमाणं च ७१.२०५ अरब युआन् यावत् अभवत्

उत्पादसंरचनायाः दृष्ट्या विण्ड्-दत्तांशैः ज्ञायते यत् ज़िंग्यन्-निधिषु ४ मुद्रा-बजार-निधिः, ६ स्टॉक-निधिः, १७ संकर-निधिः, २६ बन्धक-निधिः च सन्ति । समग्रतया, बन्धकनिधिपरिमाणं तुल्यकालिकरूपेण उच्चं अनुपातं धारयति, अधुना यावत्, कम्पनीयाः बन्धकनिधिप्रबन्धनपरिमाणं प्रायः ६८.६७५ अरब युआन् अस्ति, यत् कुलपरिमाणस्य ५३.४५% भागं भवति तथा ८२४ मिलियन युआन् क्रमशः १.७०६ अर्ब युआन् ।

उत्पादप्रदर्शनस्य दृष्ट्या Xingyin कोषः स्थिर-आयस्य विषये उत्तमः अस्ति । Xingyin कोषस्य आधिकारिकजालस्थलस्य अनुसारम् अस्मिन् वर्षे आरभ्य कम्पनीयाः ४१ बन्धकनिधिषु (A तथा C भागयोः गणना पृथक् पृथक् भवति, अधः समानम्), कुलम् ३५ निधिषु सकारात्मकं प्रतिफलनदरः अस्ति, तथा च ३८ संकरनिधिषु , २ निधिषु केवलं प्रतिफलनदरः भवति ।

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकं झोउ यिहाङ्गं सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

 (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : वी वी ली झोंगयुआन्