समाचारं

ओप्पो इत्यस्य रहस्यमयः मोबाईलफोनः उद्योगसूचनाप्रौद्योगिकीमन्त्रालये दृश्यते: ५ कोटि मुख्यकॅमेरा, १२जीबी ५१२जीबी संयोजनपर्यन्तं

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on July 23, 2019।ओप्पो इत्यस्य नूतनः फ़ोनः “PKL110” इति मॉडलसङ्ख्यायुक्तः उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य प्रमाणपत्रं उत्तीर्णः अभवत्, भारते विमोचनीयस्य OPPO A3x मोबाईलफोनस्य सदृशं, एतत् A श्रृङ्खलायाः अन्तर्गतं भवितुम् अर्हति तथा च मध्यमस्तरीयः मोबाईलफोनः भवितुम् अर्हति इति अपेक्षा अस्ति ।


उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य प्रमाणीकरणसूचनानुसारं नूतनः ओप्पो-फोन-माडल-सङ्ख्या "PKL110" इति ६.६७-इञ्च्-स्क्रीनेन सुसज्जितः अस्ति यस्य रिजोल्यूशनं अग्रे १६०४*७२०, शरीरस्य आकारः १६५.७१×७६.०२× अस्ति ७.६८ (मि.मी.), १८७ ग्रामभारः च ।


यन्त्रं २.४ गीगाहर्ट्ज अष्टकोरप्रोसेसरेन सुसज्जितम् अस्ति, विशिष्टं प्रोसेसर मॉडल् अद्यापि न ज्ञायते । स्मृतिविकल्पाः ६GB, ८GB, १२GB च सन्ति, भण्डारणविकल्पाः च ६४GB, १२८GB, २५६GB, ५१२GB च सन्ति ।

अस्मिन् फ़ोने पृष्ठभागे ५० मेगापिक्सेलस्य सेल्फी कॅमेरा च अस्ति, चीनदेशे कदा प्रदर्शितः भविष्यति इति अस्पष्टम् अस्ति, परन्तु भारते प्रदर्शितस्य OPPO A3x इत्यस्य सदृशम् अस्ति IT Home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।


स्रोतः : TheTechOutlook इति


चित्रस्य स्रोतः : 91Mobile