समाचारं

मृत्युपर्यन्तं हसन्, यदा अहं ६५ वर्षीयः आसम् तदा वित्तीयलेखशीर्षकसङ्ग्रहः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अहं मन्ये सर्वे श्वः विलम्बितनिवृत्तेः वार्ता दृष्टवन्तः (ये अद्यापि न जानन्ति तेषां कृते अहं सुझावमिदं ददामि यत् भवन्तः जालकेबलं पश्यन्तु)।

अन्तर्जालमाध्यमेन प्रसारितस्य समयसूचनानुसारं मम निवृत्तिसमयः २०५५ तमः भविष्यति । तावत्पर्यन्तं वरिष्ठ अर्थव्यवस्था पूर्णतया विस्फोटिता इति मन्ये व्यापारजगत् कीदृशं भविष्यति?

सामान्यनिवृत्तिवयोः पुरुषाणां कृते ६० वर्षाणि, महिलाकार्यकर्तृणां कृते ५५ वर्षाणि, महिलाकार्यकर्तृणां कृते ५० वर्षाणि च भवति । अन्येषु शब्देषु भाग्यशालिनः श्रमिकसमूहस्य आयुः १५ वर्षाणि यावत् वर्धितः भविष्यति। यदा प्रथमवारं स्नातकपदवीं प्राप्तवान् : अहं २७ वर्षाणां कार्यानन्तरं निवृत्तः भवितुम् अर्हति स्म! ७ वर्षाणि कार्यं कृत्वा : निवृत्तेः पूर्वं ३५ वर्षाणि अपि कार्यं कुर्वन्तु । कालदानं, मा मां निश्छलतया वञ्चय |

यदा अहं ६५ वर्षीयः भविष्यामि तदा अपि अहं भिडियो निर्माय लेखलेखनं न करिष्यामि, किम्? परन्तु तस्य महत्त्वं नास्ति, मया पूर्वमेव शीर्षकं चिन्तितम्।

"एते दश नूतनाः उपभोक्तृब्राण्ड् अस्माकं अर्धजीवनं यावत् अस्माभिः सह सन्ति"।

"२०५५, वृषभविपण्यम् अपेक्षितुं शक्यते, ए-शेयराः ३,००० अंकानाम् रक्षणार्थं युद्धं आरभन्ते"।

"६५ वर्षे व्यापारं IP करणं भवतः पेन्शनस्य अवलम्बनं न कर्तुं साहाय्यं करिष्यति"।

"लेई जुनस्य वार्षिकभाषणम्: वृद्धत्वस्य साहसम्" - su37 पत्रकारसम्मेलनम्

"६५ वर्षे निष्क्रिय-आय-प्रतिरूपस्य निर्माणे अतीव विलम्बः नास्ति" इति ।

"३० वर्षपूर्वं ऋणं अन्ततः परिशोधितम्, ६५ वर्षीयः नूतनजीवनस्य आरम्भं कृतवान्"।

"यः ४० वर्षपूर्वं वाणिज्यिकगृहं क्रीतवन्, तस्य सम्पत्ति-अधिकारः समाप्तः, परन्तु सः अद्यापि जीवति" इति ।

"अविवाहितः सन्तानहीनः पुरुषः अन्ततः स्वस्य सर्वाणि सञ्चितानि कथं व्ययितव्यानि इति चिन्तितवान् यत् सः अन्त्येष्टिपूर्वम्"।

"श्रमिकाणां कार्ये गन्तुं सुकरं कर्तुं साझीकृतद्विचक्रिकाणां त्रिचक्रसंस्करणं नवीनतया प्रक्षेपितम् अस्ति"।

"Xiaomi ब्राण्ड् ताजगी, "पुराणधनम्" इति नामकरणं कृतम्" ।

"लिटिल् रेड बुक् इत्यस्य पुनर्जन्मः ओल्ड रेड बुक् इति रूपेण भवति, ६५ वर्षीयस्य क्रेतुः ट्रेण्डी जीवनम्" इति ।

"उपयोक्तृणां हस्तवेगः मन्दः जातः इति कारणेन कुआइशौ स्वनाम Slowhand इति परिवर्तयति स्म" इति ।

"Douyin slogan updated to: अद्भुतस्य वृद्धजीवनस्य अभिलेखनम्"।

"QQ एकेन क्लिकेण पुरातनमित्रेभ्यः धूपं प्रदातुं कार्यं प्रारभते"।

"वृद्धानां कृते Xianyu मालिशमेजः प्रथमक्रमाङ्कस्य विक्रीतस्य उत्पादः भवति"।

"२०५५ तमे वर्षे ६१८ इत्यस्य उष्णतमः द्रव्यः!" एकस्य विगस्य उष्णविक्रयपद्धतिः》

"भवतः वृद्धं शिशुं आह्वयन्तु, वृद्धानां लाइव प्रसारणस्य यातायातगुप्तशब्दः"।

"एकलवृद्धजनानाम् ग्रहणस्य अर्थः ब्राण्डस्य भविष्यं जप्तम्" इति ।

"AirPods 20: बुद्धिमान् श्रवणयन्त्राणि एकत्रितव्याख्या च कार्ये चिन्तारहितं सहायकं भवति"।

"२०५५ तमे वर्षे कार्यस्थले एकमात्रं मूलप्रतिस्पर्धा: शारीरिकस्वास्थ्यम्"।

"५०-६५ वर्षाणि जीवने एकः मोक्षबिन्दुः अस्ति। यदि भवान् एतानि त्रीणि बिन्दून् ज्ञायते तर्हि कोणेषु अन्येषां अतिक्रमणं कर्तुं शक्नोति।"

"६५ वर्षीयः, गृहक्रयणं नास्ति, स्टॉकव्यापारः नास्ति, राष्ट्रव्यापिरूपेण नेटिजनानाम् ९०% अधिका आयः"।

"३० वर्षे निर्देशकः भूत्वा अहं मम ६५ वर्षीयानाम् अधीनस्थानां कथं प्रबन्धनं करोमि?" 》 ९.

अवश्यं ६५ वर्षे निवृत्तस्य अर्थः न भवति यत् ६५ वर्षे यावत् कार्यं कर्तव्यम् इति । आशासे यत् ६५ वर्षे वयं सर्वे अस्माकं रोचमानं जीवनशैलीं प्राप्तुं शक्नुमः।

सम्पादकः - चमेली