समाचारं

सः हार्वर्ड-नगरस्य कन्यायाः कृते ३०० वर्गमीटर्-परिमितं न्यूनतमं गृहं दत्तवान् : सः कदापि विवाहं विनोदं दूषयितुं न आग्रहं कृतवान्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एलेन् नामकः ५७ वर्षीयः झेजियाङ्ग-नगरस्य निवासी, ९.

अस्मिन् लिन् जिक्सियाङ्ग्, त्सुई हार्क् इत्येतयोः कलात्मकशैली अस्ति ।

अम्बरस्य पुत्रीयाः दृष्टौ सः शीतलः पिता अस्ति यः कदापि निराशं न करोति ।

सः कन्यायाः सह यात्रायां कदापि न शिकायत;

स्वस्य हार्वर्ड-स्नातकेन सह स्व-माध्यम-कार्यं कर्तुं, vlogs-शूटिंग्-कृते च पूर्णतया सहकार्यं कुर्वन्तु ।

न च विवाहं प्रसवं वा आग्रहयन्ति।



अम्बरः "परिजनस्य" भ्रमणं करोति: कलाकारस्य ली कुन्ली इत्यस्य स्टूडियो



मम पुत्री अम्बरस्य कृते न्यूनतमं गृहम्

२०१९, २०१९.

सः स्वपुत्र्याः कृते शाङ्घाई-नगरस्य सोङ्गजियाङ्ग-नगरे ३०० वर्गमीटर्-परिमितं गृहं क्रीतवन् ।

२० तः न्यूनैः फर्निचर-खण्डैः सह न्यूनतम-कृष्णवर्णे परिणतम् ।

केवलं एकं शय्यागृहं, .

गृहे प्रायः द्वारं नास्ति, लघु चक्रव्यूह इव ।

एलेन् निवृत्तौ प्रवेशं करोति, .

आत्मत्यागी पारम्परिक मातापितृत्वं नकारयतु,

मम मैराथन् धावनं, पर्वतारोहणं च रोचते।

सम्पूर्णे विश्वे प्रदर्शनीनां भ्रमणं कृत्वा विश्वकपं दृष्ट्वा,

एकान्ते यात्रायाः आनन्दं लभत।



एलेन् पुत्री अम्बर् च

सः अवदत् यत् – “मम स्वतन्त्रः स्वतन्त्रः च व्यक्तिः भवितुम् रोचते ।

अम्बरः अपि त्रुटिं कर्तुं प्रयत्नार्थं प्रोत्साहितः भवति ।

ज्वाला इव दह्य अद्भुतं जीवनं जीवतु।

परन्तु यदि सा वर्तमानकार्यस्य कारणेन श्रान्ता, दुःखिता च अनुभवति तर्हि

केवलं मा कुरु, पिता भाग्यं करिष्यति ।

धनस्वतन्त्रता इति शब्दद्वयं विच्छिन्नं भवेत्, स्वतन्त्रतां इच्छसि,

ततः न्यूनं धनम्। " " .

एलेन् इत्यस्य स्वयमेव प्रतिवेदनं निम्नलिखितम् अस्ति।

Readme: एलेन्

सम्पादकः वेन मि

सम्पादकः जू यिंग



मम नाम एलेन्, अहं ५७ वर्षीयः अस्मि, निवृत्तौ प्रविष्टः अस्मि। अवश्यं "निवृत्तिः" इति शब्दः सम्यक् न भवेत्। अहं विंशतिवर्षीयः सन् स्वतन्त्रकार्यं करोमि, २६ वर्षे एव स्वव्यापारं आरब्धवान्, केचन कलाकाराः अद्यापि अष्टादश-नवति-वर्षेषु सृजनं कुर्वन्ति, केचन जनाः च जीवनपर्यन्तं समाजस्य मूल्यं निर्मातुं परिश्रमं कुर्वन्ति, अतः किमर्थम् किं त्वं निवृत्तः भवितुम् इच्छसि ? अहं मन्ये "कार्यस्य" विलोमपदं "निवृत्तिः" नास्ति, अपितु स्वजीवने शौकेषु च केन्द्रीकरणस्य अवस्था अस्ति।

२०१९ तमे वर्षे अहं शङ्घाई सोङ्गजियाङ्ग आर्ट पार्क् इत्यत्र एकं गृहं क्रीतवन् उपरितनतलयोः संयोजनेन ३०० वर्गमीटर् यावत् भवति, तस्य नवीनीकरणाय सार्धत्रिवर्षं यावत् समयः अभवत् । तस्मिन् समये अम्बर् अमेरिकादेशस्य कोलम्बियाविश्वविद्यालये कलाइतिहासस्य अध्ययनं कुर्वती आसीत्, स्नातकपदवीं प्राप्तुं प्रवृत्ता आसीत्, अतः सा चिन्तितवती यत् भविष्ये एतत् स्थानं तस्याः कृते उपयोक्तुं शक्यते इति



एलेन् युवकत्वेन

अम्बरस्य दृष्टौ एतत् गृहं मम महत् क्रीडनकं इव अस्ति। शैली निश्चितरूपेण मम इव अस्ति: एकः विचित्रः, मावेरिकः, विद्रोही, सामान्यमार्गं न गृह्णाति।

अहं कदापि महाविद्यालयं न गतः मम स्वस्य परिश्रमः।



अम्बरः अवदत् यत् गृहं लघु चक्रव्यूह इव अस्ति



द्वाररहित स्नानगृहम्

गृहस्य अलङ्कारं कुर्वन् अहं डिजाइनरं वाङ्ग युन्फेङ्ग् इत्यस्मै एकं मुख्यशब्दं दत्तवान्: "आघातस्य भावः", एषः भावः यः भवन्तं श्वासं गृह्णाति।

एषः साधारणगृहवत् श्वेतभित्तिआधारः नास्ति, अपितु अत्यन्तं संकीर्णः दीर्घः च गलियारायुक्तः शीतलः कृष्णः गृहः, यथा प्रवेशगलियारा, यः १५ मीटर् दीर्घः अस्ति

द्वारं न स्थापयितुं प्रयतस्व, स्नानगृहे अपि द्वारं नास्ति। अन्तः गच्छन् केचन वक्रमार्गाः सन्ति ।



सर्वोच्चतलस्य ऊर्ध्वता ८ मीटर् अस्ति



(वामम्) गृहस्य मूलसंरचना (दक्षिणे) प्रथमवारं यदा निर्मितम् आसीत् तदा प्रकाशस्य छायाचित्रस्य च

वासगृहस्य तलस्य ऊर्ध्वता ८ मीटर् अस्ति । सम्पूर्णे गृहे बृहत्तमः परिवर्तनः वासगृहस्य खिडकी अस्ति, ततः परं द्वौ अभारवाहकभित्तिं पातयित्वा विस्तृततरदृश्यं दातुं त्रीणि बृहत्काचखण्डानि स्थापितानि खिडकीचतुष्कोणाः प्राकृतिकाः चित्रचतुष्कोणाः सन्ति । प्रतिदिनं भवन्तः बहिः पश्यन्ति, सूर्यास्तं, सूर्योदयं, मेघानां सूर्यप्रकाशस्य च परिवर्तनं द्रष्टुं शक्नुवन्ति चतुर्षु ऋतुषु भिन्नदृश्यानि विद्यमानाः कृषिभूमिः अस्मिन् प्राकृतिकचित्रे सर्वदा नायिका भवति



द्वितीयतलस्य शय्यागृहाणि अपि गृहस्य वास्तुकलाविशेषतां धारयितुं प्रयतन्ते ।

गृहस्य मूलविशेषतां रक्षितुं अपि मया प्रयत्नः कृतः ।

छतस्य अनेकाः सानुः सन्ति, भित्तिः अपि प्रवणाः सन्ति, न तु चतुष्कोणाः । गोरामुखाः कंक्रीटपुञ्जाः स्तम्भाः च रूक्षाः रूक्षाः च सन्ति चेदपि ते यथाशक्ति संरक्षिताः सन्ति यतोहि ते रूक्षं, वन्यं, प्राकृतिकं च भावम् इच्छन्ति



पाकशाला, भोजनालयः



(वामभागे) भोजनमेजः (दक्षिणे) झाङ्ग झोउजी इत्यस्य आभासी डिजिटल फर्निचरम्

अहं प्रतिदिनं केवलं एकं भोजनं खादामि, कार्बोहाइड्रेट् न खादामि अहं १५ वर्षाणि यावत् एतत् करोमि। अहं वर्षस्य अर्धं भागं न्यूयॉर्कनगरे निवसति, नियमितरूपेण उपवासं करोमि, प्रतिवर्षं शारीरिकपरीक्षां च करोमि। मया केवलं जुलैमासे चीनदेशं प्रति प्रत्यागन्तुं पूर्वं शारीरिकपरीक्षा कृता सर्वे सूचकाः मूलतः १० वर्षपूर्वस्य समानाः सन्ति, अहं च सुस्वास्थ्यं अनुभवामि।



प्रतिदिनं धावन्तः भवन्तु



शाङ्घाई-नगरे न्यूयॉर्क-नगरे च मैराथन्-क्रीडासु भागं गृह्णन्तु

अहं २०२० तमे वर्षे धावनं आरब्धवान्, अहं प्रतिदिनं एकघण्टां यावत् धावन् न्यूयॉर्क-शाङ्घाई-नगरयोः मैराथन्-दौडयोः, चीनदेशे च अनेकेषु क्रॉस्-कण्ट्री-दौडयोः भागं गृहीतवान् । प्रतिवर्षं अहं ध्वजं (लक्ष्यं) स्थापयामि, यस्मिन् यात्रा, प्रदर्शनी, पठनसूची, पदयात्रा इत्यादीनि मजेदारवस्तूनि समाविष्टानि सन्ति। यथा, एकवर्षे अहं ३००० मीटर् उपरि २० पर्वतानाम् आरोहणं कर्तुम् इच्छामि स्म, अन्ततः अहं तत् कृतवान् । किञ्चित् साहसिकं जीवनं मम रोचते, जीवनं च विनोदपूर्णं भवेत्।



फर्निचरं न्यूनतया स्थापयन्तु



(वामभागे) डेविड् हॉक्नी इत्यस्य कृतीनां संग्रहः (दक्षिणे) लियू क्षियाओडोङ्ग इत्यस्य कृतीः

समग्रं गृहं न्यूनतमं भवति, यथाशक्ति अल्पं फर्निचरं, आवश्यकतायां व्यतिरिक्तं, प्रायः एकदर्जनं वा खण्डाः । ४० वर्षाणि पूर्णानि कृत्वा मम व्यापारः स्थगितः, मम १० मित्राणि अधिकाः न आसन्, मम मित्रमण्डलं च निरुद्धम् । इदानीं मम कला रोचते, सौन्दर्यस्य आध्यात्मिकतायाश्च अधिकं अन्वेषणं भविष्यति इति आशासे।

गृहे फर्निचरस्य अतिरिक्तं काश्चन कलाकृतयः सन्ति । खिडक्याः सम्मुखे कृतानां संग्रहः कलाकारस्य डेविड् हॉक्नी इत्यस्य अस्ति सः अद्यापि ९० वर्षेषु कलानिर्माणं कुर्वन् अस्ति, तस्य जीवनशक्तिः अपि अतीव प्रबलः अस्ति ।



कलाकारमित्रस्य Li Qunli इत्यस्य कार्यम्, Plane on the tarmac

गृहे विमानस्थानकस्य चित्रम् अस्ति । मया एतावता शतशः विमानस्थानकस्य छायाचित्रं गृहीतम्, मम कलाकारमित्रः ली कुन्ली च तेषु एकं चित्रं कृतवान् तस्य स्टूडियो अस्य गृहस्य समीपे एव अस्ति।

विमानस्थानकं एकं स्थानं मया परिहर्तुं न शक्यते यदा अहं प्रायः चिन्तयामि यत् मम पुरतः विमानं कुतः आगच्छति, कुत्र च उड्डीयते, तत् प्रायः विविधकारणात् विलम्बितम् अथवा रद्दं भवति कारणानि अज्ञातानि अप्रत्याशितानि च । अहं मन्ये जीवनम् अपि एतादृशम् अस्ति?



(वामभागे) न्यूयॉर्कस्य वीथिषु (दक्षिणे) ली कुन्ली इत्यस्य चित्रम् : एलेन् तस्य पुत्रः च विश्वकपं पश्यन्

अहं प्रायः एकः एव गच्छामि, प्रतिवर्षं ३ तः ५ देशेषु गच्छामि, अधुना कुलेन प्रायः ६० देशेषु गतः ।

अहं आङ्ग्लभाषायाः शिक्षकं न नियुक्त्य स्वयमेव आङ्ग्लभाषां पाठितवान् यदा अहं ४० वर्षीयः आसम् तदा अहं प्रतिदिनं अर्धघण्टां यावत् आङ्ग्लभाषायाः रेडियो शृण्वन् कारयाने सवारः लघुपत्तकैः शब्दावलीशब्दान् कण्ठस्थं करोमि स्म। यतः अहं प्रायः एकः एव परिभ्रमति, अतः दैनन्दिनजीवनस्य मूलभूतशब्दकोशेषु निपुणतां प्राप्त्वा होटेले स्थातुं, टिकटं क्रेतुं, दिशां याचयितुम् च अतीव सुविधाजनकम् अस्ति तस्याः पुत्री अपि अतीव समर्थकः अस्ति यत् तेषां कृते किमपि कर्तुं न अपि तु तस्याः मातापितरौ स्वजीवनस्य आनन्दं लब्धुं शक्नुवन्ति इति।



पिता पुत्री च वियतनामदेशं गच्छतः



अम्बर् बाल्ये एव पीरियड् चलच्चित्रं द्रष्टुं बहु रोचते स्म, तस्याः पिता च लियू यिफेइ, लिन् ज़ियिङ्ग् च सह छायाचित्रस्य व्यवस्थापनार्थं बहु परिश्रमं करोति स्म

"मातापितरौ ये स्वमातापितरौ डैम्परं न स्थापयन्ति" इति अन्तर्जालस्य चिरकालात् उष्णविषयः अस्ति, अहं च एकः पिता भवितुम् परिश्रमं करोमि यः मम मातापितृणां विनोदं न स्थगयति। अस्मिन् वर्षे एप्रिलमासे वयं द्वौ एकत्र यात्रां कृत्वा वियतनामदेशं गतवन्तौ । मम प्रायः मायसोफोबिया भवति, परन्तु मम पुत्री सावधानीपूर्वकं मोटरसाइकिलस्य जलपानयात्रायाः व्यवस्थां कृतवती यत् भवद्भ्यः रोचते वा न वा इति एकं वस्तु अस्ति यत् अहं स्थानीयजनानाम् दैनन्दिनजीवनस्य अनुभवं कृत्वा यात्रां पूर्णं कृतवान् मस्तीयाः स्मृतयः ।

अम्बरस्य बाल्यकालात् एव स्वकीयाः मताः सन्ति, प्रथमस्थानार्थं प्रयत्नः कर्तव्यः । यदा अहं उच्चविद्यालये आसम् तदा अहं अध्ययनार्थं अमेरिकादेशं गन्तुं निश्चयं कृतवान् अहं कोलम्बिया विश्वविद्यालये प्रवेशितः अभवम्, अनन्तरं स्नातकविद्यालये हार्वर्ड-नगरं गतः। यदा सा द्वितीयवर्षे प्रमुखविषये निर्णयं कुर्वती आसीत् तदा सा कला-इतिहासस्य चयनं कृतवती यतः सा कला-इतिहासस्य सहपाठिनः ऊर्जया परिपूर्णाः इति ज्ञातवती । मया अपि ताम् अवदम् यत् सद्कला पूर्वाग्रहं न्यूनीकर्तुं, भवतः क्षितिजं उद्घाटयितुं, आत्मनः लघुतां कर्तुं च शक्नोति।



कलाकार ली कुन्ली इत्यस्य स्टूडियोमध्ये अम्बरः

वयं प्रायः मिलित्वा चर्चां कुर्मः। तस्याः रुचिकरः कलात्मकशैली अपि बालिकायाः ​​विकासस्य इतिहासं दर्शयति यत् प्रारम्भे तस्याः प्रभाववादीनां कृतीनां रोचते स्म, यथा मोनेट्, यत्र रोमान्टिकं, धुन्धलं च वातावरणं भवति । इदानीं तस्याः यूरोपीययुद्धोत्तरकला रोचते, यस्याः विखण्डनस्य भावः अस्ति यः प्रत्यक्षतया आत्मानं स्पृशति, मानवस्वभावस्य, वास्तविकतायाः च विषये तस्याः चिन्तनं प्रेरयति च

हार्वर्ड-विद्यालयात् स्नातकोत्तरपदवीं प्राप्त्वा सा स्व-माध्यम-सामग्री-निर्माण-कला-एजेन्सी-कार्यं कर्तुं चीन-देशं प्रति प्रत्यागन्तुं चितवती । "इण्टरनेट् सेलिब्रिटी" इति बहुजनानाम् दृष्टौ अपमानजनकं पदं भवेत्, अस्मिन् उद्योगे च स्पर्धा अधिकाधिकं तीव्रं भवति, परन्तु सा तत् कर्तुं निश्चयति, अहं च कदाचित् तस्य समर्थनं करोमि इति शतप्रतिशतम् a vlog today, and I am OK , ठीकम्, त्वं कस्मिन् समये गच्छसि?



अनेकजनानाम् दृष्टौ, सम्भवतः प्रतिष्ठितविद्यालयात् स्नातकपदवीं प्राप्त्वा, भवान् पदे पदे शीर्षस्थाने कारखाने वा वित्तीयकम्पनीयां वा कार्यं कर्तुं गन्तुं शक्नोति, तथा च भवान् उत्तमं आयं अर्जयित्वा शिष्टजीवनं जीवितुं शक्नोति। परन्तु यदा अहं अम्बरेण सह गपशपं कृतवान् तदा सा अवदत्-

"समाजं प्रविष्टस्य अनन्तरं मया ज्ञातं यत् शैक्षणिकयोग्यताः सामाजिकव्यापारपत्रस्य सदृशाः अधिकाः सन्ति, येन संचारव्ययस्य महती न्यूनता भवति तथा च यथाशीघ्रं विश्वासस्य निर्माणं भवति। उच्चशिक्षायाः जीवनमार्गः + बृहत्कारखानस्य जीवनमार्गः जीवनस्य निम्नसीमायां सुधारं कर्तुं शक्नोति, but where is the upper limit?Impermanence is the norm , शिक्षायां एव विलम्बः न वक्तव्यः अहं सर्वेषां वर्गानां तुलनां समुद्रे हिमशैलैः सह करोमि यदा पूर्वमेव उच्छ्रितं हिमशैलम् आरोहति तदा तेषां अपेक्षया आवश्यकः प्रयासः बहु अधिकः भवति अधुना एव उद्भूताः हिमशैलाः, यतः उत्तराणि स्वाभाविकतया उत्थापयितुं शक्नुवन्ति तथापि सर्वं अनिश्चिततायाः पूर्णं भवति वा, स्थिरतायाः कृते केचन विकल्पाः करणं दर्पणवत् भवति also affects the possibilities of our lives. अतः ‘उष्णतां’ अनुसृत्य अन्तः पश्यन् स्वस्य अनुरागं अनुसृत्य श्रेयस्करम्।”

सा स्वमाध्यमेषु कार्यं करोति, सृष्टेः प्रक्रियां च आनन्दयति यदा बहुमूल्यं सामग्रीं प्रसारयति तदा स्वयमेव अन्तः बहिः सुखस्य, आत्ममूल्यं, तादात्म्यस्य च भावः आनेतुं शक्नोति। आशासे यत् सर्वे स्व इच्छितजीवनशैल्याः निर्णयात् पूर्वं अधिकानि भिन्नानि संभावनानि द्रष्टुं शक्नुवन्ति।

अम्बर् इत्यस्य अन्यदृष्टिकोणम् अपि अहं सहमतः यत् "स्थायि लोहतण्डुलकटोरा नास्ति। भवान् किमपि करोतु, भवतां क्षुधार्तं मनोवृत्तिः अवश्यं धारयितव्या। स्वं बलवत्तरं कृत्वा एव भवतः राजधानी न निर्मूलितुं शक्यते। बलवत्तरं भवति।" , निरन्तरं मनोवृत्तिं स्थापयितुं प्रयतध्वम्।" दयालुः हृदयम्।”



अम्बरस्य आत्मचित्रम्

मम प्रतिबन्धः न रोचते, मम स्वतन्त्रता रोचते। अहं अम्बरं चोदयामि यत् सः प्रयासं कृत्वा त्रुटिं कर्तुं, स्वस्य आश्चर्यं कृत्वा बहिः आगत्य ज्वाला इव दहति। बालकानां शिक्षणस्य मम दृष्टिकोणः सर्वदा स्वतन्त्रः एव आसीत् प्रत्येकं बालकः अद्वितीयः अस्ति, यथा वृक्षः, केवलं स्वाभाविकतया वर्धयतु। भवतु नाम अम्बरस्य पुरतः मार्गः तावत् स्पष्टः नास्ति, परन्तु सा स्वतन्त्रतया आत्मविश्वासेन च प्रयत्नः कर्तुं शक्नोति, अहं ठोसपृष्ठपोषणं समर्थकं च उपस्थितिः भवितुम् इच्छामि।

अहं विवाहं कर्तुं न त्वरयिष्यामि, न च मया तस्याः अन्धदिवसः व्यवस्थापितः । अम्बरस्य मतं यत् प्रेम, विवाहः, सन्तानं च त्रीणि वस्तूनि सन्ति यदि एतानि सर्वाणि एकस्मिन् समये प्राप्तुं अतिविलासपूर्णानि सन्ति तर्हि यत् उत्तमं कर्तव्यं तत् कर्तुं ऊर्जां व्ययितुं श्रेयस्करम्, शेषं च सुलभतया समाधानं भविष्यति।



जीवनं ८० वर्षाणि इव अस्ति ४० वर्षेभ्यः पूर्वं अधिकं प्रयतस्व त्रुटिं कर्तुं मा भयम्। परन्तु धनं प्राप्तुं कार्यं जीवने सर्वं न भवति। अम्बरस्य चरित्रं सर्वदा प्रथमाङ्कस्य भवितुं इच्छति। अहं तां अवदम्, यदि त्वं भावुकः, रुचिः च असि तर्हि करोषि यदि त्वं श्रान्तः असि तर्हि त्वं दुःखेन जीवसि ।

अधुना "धनस्वतन्त्रता" इति लोकप्रियः शब्दः अस्ति । यदा भवन्तः यथार्थतया धनरहिताः इति दिवसः आगच्छति तदा भवन्तः इतः परं तावत् मुक्ताः न भवेयुः (हसति)।

चित्रस्य स्रोतस्य भागः : Youyi Architectural Design