समाचारं

सूचना अस्ति यत् Huawei Mate 70 श्रृङ्खलायाः मोबाईलफोनः Q4 पश्चात् विमोचितः भविष्यति: नूतनेन HiSilicon Kirin चिपेन सुसज्जितः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् Yu Chengdong इत्यनेन HDC 2024 Huawei Developer Conference इत्यस्मिन् घोषितं यत् Huawei Mate 70 श्रृङ्खलायाः मोबाईलफोनाः अस्मिन् वर्षे चतुर्थे त्रैमासिके (अक्टोबरतः दिसम्बरपर्यन्तं) विमोचिताः भविष्यन्ति, तथा च HarmonyOSNEXT इत्यस्य आधिकारिकसंस्करणेन सुसज्जिताः भविष्यन्ति प्रथमवारं ।

@Digital Chat Station इत्यनेन एतत् वार्ता भग्नं यत् Huawei इत्यस्य Mate 70 श्रृङ्खला HarmonyOSNEXT इत्यस्य मन्दस्य अनुकूलनप्रगतेः कारणेन तथा च नूतनस्य Kirin 5G SoC इत्यस्य कारणात् शीघ्रतमं चतुर्थत्रिमासे मध्यभागे वा अन्ते यावत् सामूहिकनिर्माणे न प्रदर्शितं भविष्यति। नूतनं किरिन् चिप् नूतनं मञ्चं उपयुज्यते तथा च प्रक्रियायां सुधारः कृतः अस्ति।


तदतिरिक्तं Huawei Mate 70 श्रृङ्खलायां 1.5K LTPO स्क्रीनः, 50-मेगापिक्सेल OV50K मुख्यकॅमेरा + विशालः चर एपर्चरः अपि उपयुज्यते, तथा च 5000~6000mAh (IT House Note: Honor's third- generation Qinghai Lake battery silicon सामग्री १०% अतिक्रान्तवती अस्ति, यत्र उद्योगस्य सर्वोच्च बैटरी आयतन अनुपातः २४.७% अस्ति ।