समाचारं

23 जुलाई दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलात् सारः : मस्तिष्कं एकस्मिन् समये सुप्तं जागृतं च भवितुम् अर्हति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै (मङ्गलवासरे) वार्तानुसारं सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

"विज्ञानसमाचारः" इति जालपुटम् (www.sciencenews.org)

वैज्ञानिक अनुकरण आविष्कार : एकग्रहःभवेयुःपृथ्वीतथैव, आरम्भे भवतः जलस्य योग्यं परिमाणं भवितुम् आवश्यकम्

ग्रहनिर्माणस्य प्रक्रिया पोकरक्रीडा इव अस्ति, भवता हस्ते स्थापितानां पत्तकानां सदुपयोगः करणीयः। यदि लक्ष्यं पृथिवीसदृशः ग्रहः भवितुम् अस्ति तर्हि पृथिव्याः समुद्राणां समतुल्यस्य ३ तः ८ गुणानां जलस्य आरम्भः सर्वोत्तमः भविष्यति ।

खगोलशास्त्रज्ञाः मन्यन्ते यत् परितः लघु, मूर्च्छःनक्षत्र परिभ्रमन्तः शिलाग्रहाः क्षीरोदमार्गे जीवनस्य सर्वाधिकं सामान्यं निवासस्थानं भवितुम् अर्हन्ति । परन्तु एते तारा: क्रन्दनशीलाः सन्ति, तेषां जन्मनः अनन्तरं कोटिकोटिवर्षेषु उच्चशक्तियुक्तानां ज्वालामुखीनां माध्यमेन ग्रहस्य जलं दूरीकर्तुं शक्नुवन्ति ।

कनाडादेशस्य मैक्गिल् विश्वविद्यालयस्य ग्रहवैज्ञानिकः केविन् मूर् तस्य सहकारिभिः सह चिन्तितम् यत् ग्रहाः स्वस्य अन्तःस्थेषु समुद्राः वायुमण्डलाः च भवितुम् नियतं जलं गोपयितुं शक्नुवन्ति वा यावत् तेषां गृहस्थतारकाः न अनुवर्तन्ते यदा भवन्तः वयसा सह शान्ताः भवन्ति तदा किं भवति। दलेन कस्यचित् ग्रहस्य जीवनचक्रस्य सरलं अनुकरणं कृतम्, यस्मिन् ग्रहः सम्पूर्णे ग्रहे मैग्मा-सागरे किञ्चित् जलं विलीनं कृत्वा उष्ण-गलित-अवस्थायां जायते स्वस्य बहुजलेन आरभ्यतुं शक्नोति, अथवा पश्चात् धूमकेतुभिः क्षुद्रग्रहैः वा अधिकं जलं आनयितुं शक्नोति ।

यथा यथा ग्रहः शीतलं भवति तथा तथा जलं वाष्पीकरणं कृत्वा वायुमण्डलं निर्माति । किञ्चित् जलं अन्तरिक्षेण निगलितं भवति, परन्तु केचन चक्रं प्रविश्य ग्रहस्य आच्छादने विलीयते, ततः पुनः वायुमण्डले पलायन्ते पृथिव्याः आच्छादने जलस्य संग्रहणं गृहतारकस्य तीव्रप्रकाशात् रक्षति ।

मूर् तस्य सहकारिभिः सह ज्ञातं यत् अस्मिन् अनुकरणे पृथिव्याः द्रव्यमानयुक्तस्य ग्रहस्य अन्ते प्रायः ५ कोटिवर्षेभ्यः अनन्तरं समुद्राः महाद्वीपाः च निर्मातुं तस्य निर्माणसमये पृथिव्याः समुद्रेषु जलस्य त्रितः अष्टगुणाः यावत् जलस्य परिमाणस्य आवश्यकता भविष्यति यः ग्रहः पृथिव्याः समुद्रेभ्यः १२ गुणाधिकं जलेन आरभते सः अन्ते जलजगत् भवितुम् अर्हति यस्य पृष्ठभागः पूर्णतया समुद्रैः आच्छादितः अस्ति एतादृशः ग्रहः वस्तुतः अस्ति, सैद्धान्तिकरूपेण भूमिं विना अपि जीवनस्य समर्थनं कर्तुं शक्नोति ।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. गहने समुद्रतलस्य धातुखनिजाः प्राणवायुः उत्पादयितुं शक्नुवन्ति, दीर्घकालीन-अनुमानानाम् आव्हानं कुर्वन्ति

अन्तर्राष्ट्रीयसंशोधकानां दलेन आविष्कृतं यत् गभीरे समुद्रतलस्य धातुखनिजाः, ये भूतलात् १३,००० पादपर्यन्तं अधः स्थिताः सन्ति, ते प्राणवायुः उत्पादयितुं शक्नुवन्ति ।

आश्चर्यजनकं आविष्कारं दीर्घकालं यावत् स्थापितां धारणाम् आव्हानं करोति यत् केवलं वनस्पतयः शैवालाः इत्यादयः प्रकाशसंश्लेषकाः जीवाः एव पृथिव्याः प्राणवायुः उत्पादयन्ति । परन्तु नूतनानि निष्कर्षाणि सूचयन्ति यत् अन्यः उपायः अपि भवितुम् अर्हति। समुद्रतलस्य अपि आक्सीजनस्य उत्पादनं दृश्यते, यत्र कोऽपि प्रकाशः न प्रविष्टुं शक्नोति, यत् पूर्णतया अन्धकारे निवसन्तः प्राणवायुः श्वसन्तः समुद्रीजीवाः समर्थयितुं शक्यन्ते

अद्यैव नेचर जियोसाइन्स इति पत्रिकायां एतत् शोधं प्रकाशितम् अस्ति ।

स्कॉटिशसोसाइटी फ़ॉर् मरीन् साइंस (SAMS) इत्यस्य समुद्रतलपारिस्थितिकीविशेषज्ञः एण्ड्रयू स्वीट्मैन् प्रशान्तमहासागरे एकस्मिन् जहाजे क्षेत्रकार्यं कुर्वन् "डार्क ऑक्सीजन" इत्यस्य आविष्कारं कृतवान् नॉर्थवेस्टर्न् विश्वविद्यालयस्य रसायनशास्त्रस्य प्राध्यापकस्य फ्रांज् गेइगरस्य नेतृत्वे कृतः विद्युत् रासायनिकप्रयोगः एतस्य घटनायाः व्याख्यां कर्तुं शक्नोति ।

"पृथिव्यां वायुजीवस्य आरम्भार्थं आक्सीजनस्य आवश्यकता आसीत्, अस्माकं अवगमनं च अस्ति यत् पृथिव्याः आक्सीजनस्य आपूर्तिः प्रकाशसंश्लेषकजीवैः आरब्धा" इति स्वीटमैन् अवदत् "किन्तु अधुना वयं जानीमः यत् गभीरे समुद्रे यत्र प्रकाशः नास्ति तत्र प्राणवायुः अपि निर्मीयते अतः वयं जानीमः यत् गहने समुद्रे यत्र प्रकाशः नास्ति तत्र प्राणवायुः निर्मीयते।" , अहं मन्ये अस्माभिः पुनः प्रश्नस्य अवलोकनस्य आवश्यकता अस्ति यत् एरोबिकजीवनस्य आरम्भः कुतः अभवत्?"

बहुधातुग्रन्थिः समुद्रतलस्य उपरि निर्मिताः प्राकृतिकाः खनिजनिक्षेपाः सन्ति, ते अस्य आविष्कारस्य केन्द्रे सन्ति । बहुधातुग्रन्थिः धातुमिश्रणं भवति यस्य आकारः लघुकणात् आरभ्य नियमित आलूपर्यन्तं भवति ।

अध्ययनस्य सहलेखकः गेइगरः अवदत् यत्, "एतत् आक्सीजनं जनयन्ति येषु बहुधातुग्रन्थिषु कोबाल्ट्, निकेल, ताम्रः, लिथियमः, मङ्गनीजः च इत्यादयः धातुः सन्ति, ये सर्वे मुख्यतत्त्वानि बैटरीषु उपयुज्यन्ते" इति अध्ययनस्य सहलेखकः गेगरः अवदत् समुद्रतलात् बहुमूल्यं तत्त्वं, १०,००० तः २०,००० पादपर्यन्तं अधः, अस्माभिः पुनर्विचारः करणीयः यत् वयं एतानि सामग्रीनि कथं खनामः येन गहनसमुद्रजीवनस्य प्राणवायुस्य स्रोतः क्षीणः न भवति।

2. वैज्ञानिकाः कार्बनडाय-आक्साइड्-इत्यस्य मेथानोल्-रूपेण कुशलतापूर्वकं परिवर्तनस्य उपायं अन्विष्यन्ति

अपशिष्टाणुभ्यः उच्चमूल्यानां पदार्थानां संश्लेषणार्थं रसायनशास्त्रज्ञाः वर्षाणां यावत् कार्यं कुर्वन्ति । अधुना वैज्ञानिकानां अन्तर्राष्ट्रीयसहकार्यं अस्याः प्रक्रियायाः सुव्यवस्थितीकरणाय विद्युत्प्रयोगस्य उपायान् अन्वेषयति ।

नेचर कैटालिसिस् इति पत्रिकायां प्रकाशितस्य अद्यतनस्य अध्ययनस्य मध्ये शोधकर्तारः दर्शितवन्तः यत् कार्बनडाय-आक्साइड् इति ग्रीनहाउस-वायुः मेथानल् इति द्रव-इन्धने कुशलतया परिणतुं शक्यते

कार्बननैनोट्यूब्स् इत्यत्र कोबाल्ट् फ्थालोसायनिन् (CoPc) अणुः समानरूपेण प्रसारयित्वा एषा प्रक्रिया प्राप्ता भवति । कार्बन नैनोट्यूब्स् ग्राफीन-सदृशाः नलीरूपाः सन्ति, येषु अद्वितीयविद्युत्गुणाः सन्ति । तेषां पृष्ठभागः विद्युत्विलेयकविलयनः भवति, विद्युत्प्रयोगेन CoPc अणुः इलेक्ट्रॉनान् प्राप्तुं शक्नुवन्ति, तेषां उपयोगेन कार्बनडाय-आक्साइड् मेथानल्-रूपेण परिवर्तनं कर्तुं शक्नुवन्ति

रासायनिकविक्रियाणां कल्पनां कर्तुं स्थाने एव स्पेक्ट्रोस्कोपी-आधारितस्य विशेषपद्धतेः उपयोगेन शोधकर्तारः प्रथमवारं दृष्टवन्तः यत् एते अणुः स्वयमेव मेथानोल् अथवा कार्बनमोनोआक्साइड् इत्यत्र परिणमति, ये इष्टाः उत्पादाः न सन्ति तेषां ज्ञातं यत् कार्बनडाय-आक्साइड्-अणुः यस्मिन् वातावरणे विक्रियाम् करोति तस्मिन् वातावरणे विक्रियायाः मार्गः निर्धारितः भवति ।

कार्बन-नैनोट्यूब-पृष्ठे CoPc उत्प्रेरकस्य वितरणं कथं भवति इति नियन्त्र्य अस्य वातावरणस्य ट्यूनिङ्ग् करणेन कार्बनडाय-आक्साइड्-तः मेथनॉल-उत्पादनस्य अष्टगुणा अधिका सम्भावना भवति, एषा आविष्कारः अन्य-उत्प्रेरक-प्रक्रियाणां कार्यक्षमतां सुधारयितुम् अन्यक्षेत्रेषु च व्यापक-निमित्तं कर्तुं शक्नोति

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. वैज्ञानिकाः आविष्कृतवन्तः यत् मस्तिष्कं एकस्मिन् समये सुप्तं जागरणं च कर्तुं शक्नोति

वैज्ञानिकाः मन्दमस्तिष्कतरङ्गानाम् आधारेण निद्रायाः पारम्परिकसमझं चुनौतीं दत्तवन्तः न्यूरॉनलक्रियाकलापस्य अतिशीघ्रप्रतिमानानाम् अन्वेषणं कृत्वा निद्रायाः जागरणस्य च विश्लेषणार्थं नूतना पद्धतिं विकसितवन्तः अध्ययनेन एतदपि ज्ञातं यत् व्यक्तिगतमस्तिष्कप्रदेशाः संक्षेपेण स्वतन्त्रतया च निद्रायाः जागरणस्य च मध्ये स्विच कर्तुं शक्नुवन्ति, येन जटिलस्थानीयमस्तिष्कस्य क्रियाकलापः प्रकाशितः यत् निद्रातन्त्रस्य विषये अस्माकं अवगमनं पुनः आकारं दातुं शक्नोति।

निद्रा जागरणं च सर्वथा भिन्नाः अस्तित्वस्य अवस्थाः सन्ति ये अस्माकं दैनन्दिनजीवनस्य सीमां निर्धारयन्ति । वर्षाणां यावत् वैज्ञानिकाः मस्तिष्कतरङ्गं दृष्ट्वा एतेषां सहजमस्तिष्कप्रक्रियाणां भेदं मापयन्ति, यत्र निद्रा मन्दं, निरन्तरमस्तिष्कतरङ्गैः लक्षणीयं भवति, ये सेकण्डस्य दशमांशेन सम्पूर्णे अङ्गे गच्छन्ति

प्रथमवारं वैज्ञानिकाः आविष्कृतवन्तः यत् निद्रा न्यूरॉनल क्रियाकलापस्य प्रतिमानाभिः ज्ञातुं शक्यते यत् कतिपयैः मिलीसेकेण्ड् (१ मिलीसेकेण्ड् = ०.००१ सेकण्ड्) दीर्घं भवति, येन चेतनां नियन्त्रयन्तः मूलभूतमस्तिष्कतरङ्गप्रतिमानानाम् अध्ययनस्य अवगमनस्य च नूतनः उपायः प्रकाशितः मस्तिष्कस्य भागाः सुप्ताः एव तिष्ठन्ति, मस्तिष्कस्य अन्ये लघुभागाः संक्षेपेण जागर्तुं शक्नुवन्ति, तद्विपरीतम् इति अपि तेषां दर्शितम् ।

एते निष्कर्षाः नेचर न्यूरोसाइन्स इति पत्रिकायां नूतने अध्ययने प्रकाशिताः सन्ति । चतुर्वर्षस्य कार्यस्य कालखण्डे शोधकर्तारः मस्तिष्कतरङ्गदत्तांशस्य बृहत्मात्रायां प्रतिमानानाम् अध्ययनार्थं तंत्रिकाजालं प्रशिक्षितवन्तः, येन अत्यन्तं उच्चावृत्तिप्रतिमानाः प्रकाशिताः येषां वर्णनं पूर्वं कदापि न कृतम् आसीत् तथा च निद्रायाः जागरणस्य च विषये दीर्घकालं यावत् धारितानां तंत्रिकाविश्वासानाम् आव्हानं कृतम् अवधारणाः ।

2. पेकिङ्ग् विश्वविद्यालयस्य प्राध्यापकः रोगानाम् जैविकवयोः च पूर्वानुमानं कर्तुं मुखस्य तापीयप्रतिबिम्बनस्य एआइ प्रौद्योगिक्याः उपयोगं करोति

पेकिङ्ग् विश्वविद्यालयस्य प्राध्यापकस्य हान जिंगडोङ्ग इत्यस्य नेतृत्वे शोधदलेन ज्ञातं यत् मुखस्य विभिन्नक्षेत्राणां तापमानं मधुमेहः, उच्चरक्तचापः इत्यादिभिः विविधैः दीर्घकालीनरोगैः सह सम्बद्धः अस्ति एते तापमानान्तराणि स्वस्य स्पर्शेन सहजतया न ज्ञातुं शक्यन्ते, परन्तु विशिष्टकृत्रिमबुद्धि (AI)-व्युत्पन्नस्थानिकतापमानप्रतिमानद्वारा चिह्नितुं शक्यन्ते, येषु तापप्रतिबिम्बकॅमेराणां, आँकडाप्रशिक्षितानां प्रतिरूपाणां च आवश्यकता भवति अद्यैव एतत् निष्कर्षं Cell Metabolism इति पत्रिकायां प्रकाशितम् अस्ति । अग्रे संशोधनेन वैद्याः एकस्मिन् दिने एतस्य सरलस्य, अनाक्रान्तस्य च पद्धतेः उपयोगेन रोगस्य पूर्वमेव अन्वेषणं कर्तुं शक्नुवन्ति ।

शोधदलेन पूर्वं जनानां जैविकवयोः पूर्वानुमानार्थं 3D मुखसंरचनानां उपयोगः कृतः अस्ति । जैविकवयोः शरीरस्य वृद्धत्वस्य प्रमाणं सूचयति तथा च कर्करोगमधुमेहादिरोगाणां जोखिमेन सह निकटतया सम्बद्धम् अस्ति । तेषां जिज्ञासा आसीत् यत् किं मुखस्य अन्ये विशेषताः यथा तापमानम् अपि वृद्धत्वस्य, आरोग्यस्य च गतिं पूर्वानुमानं कर्तुं शक्नुवन्ति वा इति ।

जिंगडोङ्ग हान् तस्याः सहकारिभिः सह २१ तः ८८ वयसः २८०० तः अधिकानां चीनीयप्रतिभागिनां मुखस्य तापमानस्य विश्लेषणं कृतम् । ततः शोधकर्तारः एतां सूचनां प्रयुज्य कृत्रिमबुद्धिप्रतिरूपं प्रशिक्षयन्ति येन व्यक्तिस्य जैविकवयोः पूर्वानुमानं भवति । तेषां मुखस्य अनेकाः प्रमुखाः क्षेत्राणि चिह्नितानि यत्र तापमानस्य आयुः स्वास्थ्यं च महत्त्वपूर्णतया सम्बद्धम् आसीत्, यत्र नासिका, नेत्रं, गण्डं च सन्ति ।

अस्य सम्बन्धस्य कारणात् व्यायामेन जैविकवयोः प्रभावः भवति वा इति परीक्षितुं शोधदलः प्रस्थितः । ते २३ प्रतिभागिभ्यः सप्ताहद्वयं यावत् प्रतिदिनं न्यूनातिन्यूनं ८०० वारं रज्जुं कूर्दितुं पृष्टवन्तः। दलस्य आश्चर्यं यत् एते प्रतिभागिनः केवलं सप्ताहद्वयस्य व्यायामस्य अनन्तरं जैविकवयसः पञ्चवर्षं त्यक्तवन्तः ।

तदनन्तरं, दलं अन्वेष्टुं आशास्ति यत् मुखस्य तापप्रतिबिम्बस्य उपयोगेन अन्येषां चिकित्सास्थितीनां, यथा निद्राविकारः अथवा हृदयरोगस्य समस्याः, पूर्वानुमानं कर्तुं शक्यते वा इति। (लिउ चुन) ९.