समाचारं

नूतनं गृहं दर्शयन् समग्ररूपेण अलङ्कारप्रभावेण अहं बहु सन्तुष्टः अस्मि!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् नूतनं गृहं यत् मया अधुना एव क्रीतम्, तस्मिन् परिवारः अतीव आरामेन निवसति । यद्यपि विविधवस्तूनाम् अलङ्कारः तुल्यकालिकरूपेण महत् भवति तथापि अन्तिमप्रभावेण अहं बहु सन्तुष्टः अस्मि । अहं वासगृहेण शय्यागृहेण च अतीव सन्तुष्टः अस्मि अतः अधः भवद्भिः सह साझां करिष्यामि।

एतत् स्थानं यत्र अहं प्रथमवारं द्वारं प्रविष्टवान् तत्र उपरि प्रकाशाः मम अतीव रोचन्ते, ये तारा इव दृश्यन्ते अत्र विशालः जूता-मन्त्रिमण्डलः अस्ति, मध्ये यत् स्थानं भवति तत् वस्तूनि स्थापयितुं उपयुज्यते ।



भोजनालयः स्फटिकसदृशैः प्रकाशैः अलङ्कृतः अस्ति, मेजः कुर्सीः च अतीव उच्छ्रिताः सन्ति, अन्तः मद्यमन्त्रिमण्डलं च अस्ति, मद्यमन्त्रिमण्डलस्य अधः वस्तूनि संग्रहणार्थं मन्त्रिमण्डलानि सन्ति



भोजनालयस्य वामे वासगृहं, पार्श्वे शय्यागृहं च अस्ति ।



वासगृहे प्रकाशः भोजनकक्षे इव एव अस्ति, चर्मसोफाः, इष्टकाभिः अलङ्कृताः टीवीभित्तिः च सन्ति ।



गृहकोणात् अन्तः पश्यन्



टीवी भित्तिस्थं टाइल्स् हल्के पीतवर्णे पट्टिकाभिः सह टीवी-मन्त्रिमण्डलं मेजं च एकत्र क्रीतम् आसीत्, सोफायाः सह अतीव मेलनं भवति ।



एषः मुख्यशय्यागृहः अस्ति, अयं छतयुक्तः अस्ति, तलम् अन्धकारमयः, काष्ठीयः च अस्ति ।



शय्यायाः शिरसि भित्तिः अपि अलङ्कृता, मया क्रीता शय्या चर्मनिर्मितः ।



इदं बालकक्षं सामान्यतया अत्यन्तं विशालं प्रियं च अस्ति। यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



मेजः कुर्सी च लघुनीलेन निर्मितम् आसीत्, यत् शय्यायाः सह सम्यक् मेलम् आसीत् ।



पुस्तकालयः मेजः च एकत्र सन्ति, वामे यः अस्ति सः श्वेतवर्णीयः अलमारी अस्ति ।



कक्षेषु भिन्नाः वॉलपेपराः सन्ति, समग्रभावना च किञ्चित् भूमध्यसागरीयः ताजा च अस्ति ।



एषा पाकशाला, या अत्यन्तं विशाला अस्ति शीतलकं पाकशालायां न स्थापितं।



पाकशालायाः अलमारियाः एल-आकारस्य सन्ति, भित्तिः, तलः च हल्के वर्णाः, अतीव उज्ज्वलाः च सन्ति ।



स्नानगृहं आर्द्रशुष्कक्षेत्रेभ्यः पृथक् भवति, येन समग्रतया तुल्यकालिकरूपेण सरलं भवति ।



शौचालयस्य प्रक्षालनपात्रं तु अत्यन्तं विशालं भवति तथा च शैली अतीव सरलं भवति दर्पणं, अलमारियाणि च वस्तूनि संग्रहीतुं शक्नुवन्ति।