समाचारं

कर्मचारिणः प्राध्यापकः इति लिंगं निर्दिशन्ति?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टार अटैक्" जुलै-मासस्य १८ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं मुक्तबीटा-क्रीडायां आसीत्, परीक्षणकाले स्टीम-क्रीडकानां शिखरसङ्ख्या केवलं २३६३ एव आसीत्, यत् अतीव असन्तोषजनकम् इति वक्तुं शक्यते पीएस-भण्डारे क्रीडायाः स्कोरः अपि २.६९ अंकपर्यन्तं (पञ्चबिन्दु-परिमाणे) न्यूनः अभवत्, यत्र अनुकूलं मूल्याङ्कनं केवलं २९% अस्ति ।


अद्यैव ट्विट्टर् @SmashJT इत्यत्र एकः नेटिजनः "स्टार अटैक्" इत्यस्य विकासदलस्य फायरवॉक् इत्यस्य उपरि आरोपं कृत्वा लेखं प्रकाशितवान् यत् तस्य विफलतायाः कारणं गम्भीराणां आन्तरिकसमस्यानां कारणेन अस्ति इति।

ट्वीट् मध्ये उक्तं यत् फायरवॉक् इत्यस्मिन् लिसा ब्राउन् नामिका विकासकः सार्वजनिकरूपेण स्वीकृतवती यत् सा "गैर-द्विचक्रीय" अस्ति, येन कम्पनीयाः सर्वेषां कृते तां "प्रोफेसर" इति वक्तुं बाध्यता अभवत् । कम्पनीसमागमेषु सा प्रायः "प्रोफेसरैः सह अध्यापनम्/अध्ययनम्" इति क्लिश् इत्यस्य उपयोगं करोति । न केवलं, सः चरमराजनीतिं प्रवर्धयति, बन्दुकं द्वेष्टि, टीकाकृतानां सर्वेषां कर्मचारिणां निष्कासनं कर्तुम् इच्छति च ।


SmashJT इत्यनेन अपि उक्तं यत् "Star Strike" इत्यस्य कारणस्य भागः एव अस्ति यत् तस्य हस्ते Firewalk इत्यस्य विषये अधिकानि वार्तानि अपि सन्ति, येषां पुष्टिः अद्यापि क्रियते।