समाचारं

तियानजिन् विश्वविद्यालयः इत्यादिभिः प्रथमं "ब्रेन-इन्-ए-सिलिण्डर" नियन्त्रितं रोबोट् प्रस्तावितं!मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः नूतनाः सफलताः प्राप्यन्ते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक: Yongyong Qiao Yang

[नव प्रज्ञायाः परिचयः] ।तियानजिन् विश्वविद्यालयस्य एकेन दलेन अद्यतने विकसितं मेटाबीओसी विश्वस्य प्रथमा मुक्तस्रोत-मस्तिष्क-उपरि-चिप् बुद्धिमान् जटिल-सूचना-अन्तरक्रिया-प्रणाली अस्ति मस्तिष्क-उपरि-चिप् मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः कृते नूतनं मार्गं उद्घाटयति, विकासं च प्रवर्धयिष्यति संकरबुद्धिः मस्तिष्कसदृशगणना इत्यादीनां अत्याधुनिकप्रौद्योगिकीक्षेत्राणां क्रान्तिकारी गतिः जनयति ।

"मस्तिष्कं वटमध्ये" इति विचारप्रयोगेन वयं पूर्वमेव परिचिताः स्मः, परन्तु "चिपस्य उपरि मस्तिष्कम्" इति कदापि श्रुतवान् वा?

MetaBOC (BOC इत्यस्य पूर्णं नाम brain-on-chip अस्ति), यत् Tianjin विश्वविद्यालयस्य Brain-Computer Interaction and Human-Computer Integration तथा Southern University of Science and Technology इत्यस्य Haihe Laboratory दलेन संयुक्तरूपेण विकसितम्, विश्वस्य प्रथमः open source brain-on- चिप बुद्धिमान जटिल सूचना अन्तरक्रिया प्रणाली।

सङ्गणकचिप् इत्यनेन सह सम्बद्धः अयं मानवमस्तिष्कस्य ऑर्गेनोइड् रोबोट् इत्यस्य नियन्त्रणं कृत्वा बाधापरिहारः, अनुसरणं, ग्रहणं च इत्यादीनि विविधानि क्रियाणि साधयितुं शक्नोति, मस्तिष्कसदृशानि विविधानि कम्प्यूटिंग् प्रेरणानि च सम्पन्नवान् अद्यैव मस्तिष्कविज्ञानस्य क्षेत्रे "Brain" इति अन्तर्राष्ट्रीयपत्रिकायां केचन शोधपरिणामाः प्रकाशिताः।

अस्मिन् समये "विचारनियन्त्रणम्" यथार्थतया आगतं, अस्माकं देशस्य वैज्ञानिकसंशोधकाः मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिकीम् नूतन-स्तरं प्रति उन्नतवन्तः!

यथा नाम सूचयति, "मस्तिष्कं चिप्-उपरि" इति द्वयोः भागयोः विभक्तम् अस्ति : "चिप्" (इलेक्ट्रोड् चिप्) तथा "मस्तिष्क" (मस्तिष्कं विट्रो-संवर्धितम्) मुख्यतया स्टेम सेल् कल्चर प्रौद्योगिक्याः माध्यमेन मानवशरीरात् बहिः "मस्तिष्कसदृशं ऊतकं" निर्मीयते ।

अस्य जैविकमस्तिष्कस्य केचन बुद्धिमान् कार्याणि सन्ति, विद्युत्चिपैः च सुसज्जितम् अस्ति, येन वैज्ञानिकाः तस्य त्रुटिनिवारणं कर्तुं वा बहिः संकेतान् प्रेषयितुं वा विशिष्टकार्यं प्राप्तुं शक्नुवन्ति, यथा बाधां परिहरितुं वस्तुग्रहणं च कर्तुं रोबोट् स्वायत्ततया नियन्त्रयितुं

यद्यपि तिआण्डा-आधिकारिक-चित्रे रोबोट्-मध्ये स्थापितं ब्रेन-ऑन्-ए-चिप् किञ्चित् विनोदपूर्णं दृश्यते तथापि अस्य उपक्रमस्य प्रौद्योगिकी-सामग्रीम् सर्वथा न प्रभावितं करोति


उपरि चित्रे "गोली-आकारस्य वस्तु" केवलं "भविष्यस्य अनुप्रयोगपरिदृश्यानां प्रदर्शनचित्रम्" अस्ति, न तु उत्पादस्य आद्यरूपम् । वस्तुतः एतत् अधिकं सम्भाव्यते -


वैश्विकमस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः त्वरितं अवलोकनम्

यदा मस्तिष्क-सङ्गणक-अन्तरफलकस्य विषयः आगच्छति तदा बहवः जनाः मस्कस्य Neuralink इति चिन्तयिष्यन्ति ।

Neuralink इत्यादीनां परियोजनानां उद्देश्यं उच्च-बैण्डविड्थ-सङ्गणक-अन्तरफलकं प्रत्यक्षतया भवतः मस्तिष्केण सह संयोजयितुं भवति, MetaBOC इत्यादीनां परियोजनानां कृते मानवमस्तिष्ककोशिकानां सङ्गणके वृद्धिः भवति ।

यद्यपि एकः मानवशरीरस्य अन्तः अपरः मानवशरीरस्य बहिः अस्ति तथापि तौ कार्बन-आधारित-सिलिकॉन्-आधारित-बुद्धेः एकीकरणस्य मार्गं गृह्णतः सन्ति

पारम्परिकार्थे एआइ-उद्योगस्य विपरीतम्, यः विशालचिप्स्, डाटा च दहति, मस्तिष्कसदृशी बुद्धिः न्यूनशक्तिं उपभोगयति परन्तु तस्याः कम्प्यूटिंग्-शक्तिः अधिका भवति

अन्ततः मानवमस्तिष्कं अद्यावधि आविष्कृता सर्वाधिकं जटिलं सूचनाप्रक्रियाप्रणाली अस्ति अस्य सरलता, कार्यक्षमता च अप्रतिमम् अस्ति एतत् शक्तिशाली "कण्ठसङ्गणकम्" केवलं लघु २० वाट् शक्तिं उपभोगयति

किं च, मानवस्य न्यूरॉन्-वर्धिताः जैविकसङ्गणकाः अपि वर्तमानकृत्रिमबुद्धियन्त्रशिक्षणचिप्सापेक्षया बहु शीघ्रं शिक्षन्ते इति दृश्यते, येन अधिकं अन्तःकरणं, अन्वेषणं, सृजनशीलता च दर्शयति

अतः, अस्मिन् शोधमार्गे, विश्वे MetaBOC इत्यस्य समवयस्काः के सन्ति?

  • ऑस्ट्रेलियादेशस्य मोनाशविश्वविद्यालये DishBrain परियोजना : शोधकर्तारः प्रायः ८००,००० मानवस्य मूषकस्य च मस्तिष्ककोशिकाः चिप्स् मध्ये प्रत्यारोप्य तान् अनुकरणीयवातावरणे स्थापितवन्तः प्रायः पञ्चनिमेषेषु अयं भयानकः अर्धः रोबोट् टेबलटेनिस् क्रीडितुं शिक्षितवान् अस्य परियोजनायाः शीघ्रं वित्तपोषणं कृत्वा कोर्टिकल् लैब्स् इति कम्पनीरूपेण वर्धिता ।


कोर्टिकल लैब्स् इत्यनेन मानवमस्तिष्ककोशिकानां परितः निर्मितं प्रोटोटाइप् कम्प्यूटिङ्ग् मॉड्यूल् विकसितम् अस्ति तथा च एतस्य संकरशिक्षणबुद्धेः व्यावसायिकीकरणं कर्तुं पश्यति

  • इण्डियाना विश्वविद्यालयस्य ब्रेनवेयर परियोजना : शोधकर्तारः प्रथमं मस्तिष्ककोशिकानां त्रिविमगोलाकार "ब्रेनोवेयर" जीवरूपेण स्वयमेव संगठितुं अनुमतिं दत्तवन्तः, ततः तस्मिन् विद्युत्प्रवाहं प्रविष्टवन्तः तथा च विद्युत् उत्तेजनाद्वारा ऑर्गेनोइड्स् इत्यस्य अनिरीक्षितशिक्षणक्षमतां उत्तेजितवन्तः।

मेटाबीओसी ब्रेकथ्रू

तियानजिन् विश्वविद्यालयस्य उपाध्यक्षः तथा मस्तिष्क-कम्प्यूटर-अन्तर्क्रिया तथा मानव-कम्प्यूटर-एकीकरणस्य हैहे प्रयोगशालायाः कार्यकारीनिदेशकः मिंग डोङ्गः अवदत् यत् पारम्परिकप्रौद्योगिकीनां विपरीतम् येषु मुख्यतया मानवमस्तिष्कस्य अन्यजैविकमस्तिष्कस्य वा प्रयोगविषयत्वेन उपयोगः भवति, मस्तिष्क-उपरि- चिप् मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य क्षेत्रे महत्त्वपूर्णं उदयमानं क्षेत्रं भविष्यति यत् एषा शाखा संकर-बुद्धि-मस्तिष्क-प्रेरित-कम्प्यूटिङ्ग् इत्यादीनां अत्याधुनिक-प्रौद्योगिकी-क्षेत्राणां विकासे क्रान्तिं कर्तुं शक्नोति।

तियानजिन् विश्वविद्यालयस्य ब्रेन-ऑन्-ए-चिप् इन्टरफेस्-दलस्य प्रमुखः ली क्षियाओहोङ्ग् इत्यनेन उक्तं यत् अस्मिन् शोधकार्य्ये मुख्यतया द्वे सफलताः सन्ति - प्रथमं कोशिकासंस्कृतिः द्विआयामीतः त्रिविमीयपर्यन्तं गता, येन अधिकं जटिलं तंत्रिकागणनाजालं प्राप्यते मस्तिष्क-उपरि-चिपस्य कृते। द्वितीयं, कृत्रिमबुद्धि-अल्गोरिदम्-इत्यस्य योजनेन संकरबुद्धिक्षेत्रे प्रयासाः सक्षमाः अभवन् ।

तदतिरिक्तं, दलेन मानव-व्युत्पन्न-मस्तिष्क-आर्गेनोइड्-वृद्धिं विकासं च प्रवर्धयितुं भौतिकक्षेत्राणां भूमिकायाः ​​पुष्टिः कृता, मस्तिष्कं नियन्त्रयितुं न्यून-तीव्रता-केन्द्रित-अल्ट्रासाउण्ड्-इत्यस्य सिद्धान्तं तन्त्रं च स्पष्टीकृतम्, मस्तिष्क-प्रवर्तनस्य कृते उत्तमं बुद्धिमान् आधारं च प्रदत्तम् -चिप बुद्धिमान अन्तरक्रिया प्रणाली MetaBOC.

तियानजिन् विश्वविद्यालयस्य दलस्य अनुसारं तेषां कृते गोलाकारस्य अङ्गस्य ऊतकस्य उपयोगः कृतः, यत् उपरि उल्लिखितस्य इण्डियाना विश्वविद्यालयस्य ब्रेनवेर् दलस्य सदृशम् अस्ति ।

त्रिविम-भौतिक-संरचना तेषां कृते अस्माकं मस्तिष्कस्य इव अधिकजटिल-तंत्रिका-संयोजनानि निर्मातुं शक्नोति । जीवाः न्यूनतीव्रताकेन्द्रितस्य अल्ट्रासाउण्ड् इत्यस्य उत्तेजनेन वर्धिताः आसन्, येन तेभ्यः बुद्धेः उत्तमः आधारः प्राप्यते इव आसीत्

मेटाबोक-प्रणाली बुद्ध्या बुद्धिमान् प्रेरयितुं अपि प्रयतते, मस्तिष्ककोशिकानां जैविकबुद्ध्या सह संवादं कर्तुं सॉफ्टवेयर्-मध्ये कृत्रिमबुद्धि-एल्गोरिदम्-इत्यस्य उपयोगेन

नैतिक एवं सेवा जीवन के विषय

यदा विज्ञानं प्रौद्योगिकी च अस्माकं अवगमनस्य सीमां धक्कायन्ति तदा ते सर्वदा दार्शनिकाः भवितुम् बाध्यन्ते।

किं मस्तिष्कं चिप्-उपरि चेतनां सृजति ? किं कृत्रिमबुद्ध्या चैतन्यं सृजति ?

अचिरेण भविष्ये उभौ अपि अन्ते भावजीवनात् अभेद्यौ भवेताम् इति कल्पनीयम् । एकदा एतत् भवति चेत् नीतिशास्त्रस्य किं भविष्यति ? जैविककारकाणां सिलिकॉन-आधारितकारकाणां च नीतिः भिन्ना अस्ति वा ?

मनुष्याः स्वस्य मस्तिष्कस्य भौतिकनिर्माणखण्डानां सदुपयोगं कर्तुं आरभन्ते, तेषां उपयोगेन यन्त्राणि बुद्धिपूर्वकं नियन्त्रयितुं शक्नुवन्ति साइबोर्ग् मस्तिष्कं निर्मातुं आरभन्ते

अद्यापि अविश्वसनीयं ध्वन्यते, परन्तु २०२४ तमे वर्षे एतत् जीवनम् अस्ति, वयं च रहस्यपूर्णं प्रौद्योगिकी-एकलतां प्रति पूर्णवेगेन गच्छामः, यत्र कृत्रिमबुद्धिः अस्माकं स्वबुद्धिं अतिक्रम्य मनुष्याणाम् अपेक्षया शीघ्रं वस्तूनि विकसितुं सृजितुं च आरभते |.

कण्टकयुक्तानां नैतिकविषयाणां अतिरिक्तं "वेटवेयर" घटकानां जीवितस्य आवश्यकता वर्तते इति विषयः अपि अस्ति । तेषां भोजनं, जलं, तेषां तापमानं नियन्त्रयितुं, जीवाणुविषाणुभ्यः रक्षणं च इति अर्थः ।

सन्दर्भाः : १.

https://newatlas.com/robotics/मस्तिष्क-ऑर्गेनोइड-रोबोट/

https://news.tju.edu.cn/info/1005/71608.htm