समाचारं

मस्कः १९ दिवसेषु विश्वस्य सर्वाधिकं शक्तिशाली एआइ क्लस्टरं निर्मितवान्! एकलक्षयुआन् एच्१०० "द्रवशीतलः राक्षसः" जागरणं कर्तुं प्रवृत्तः अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग

[नव प्रज्ञायाः परिचयः] ।एकलक्ष-खण्डीय-द्रव-शीतल-एच्१००-इत्यस्य निर्माणं आधिकारिकतया आरब्धम्, मस्क्-इत्यनेन १९ दिवसेषु विश्वस्य सशक्ततमं एआइ-प्रशिक्षणसमूहं निर्मितम् ।

प्रातः ४:२० वादने समुद्रस्य परे पार्श्वे बृहत्तमः सुपरकम्प्यूटिङ्ग् प्रशिक्षणसमूहः गर्जितुं आरब्धवान् ।


"४२०" अपि मस्कस्य प्रियं मेमे अस्ति, यत् स्वतन्त्रतायाः, असंयमस्य, परम्पराविरोधित्वस्य च प्रतीकम् अस्ति ।

मस्कः स्वस्य उत्पादानाम् मूल्यनिर्धारणे, कम्पनीसमागमसमये, स्टारशिपप्रक्षेपणसमये इत्यादिषु "४२०" इत्यस्य उपयोगं बहुधा करोति ।

टिप्पणीक्षेत्रे नेटिजनाः अपि विनोदं कृतवन्तः यत् मस्कस्य महती समारोहस्य भावः अस्ति, सः ४:२० वादनात् पूर्वं कार्यं न आरभते।


नवीनतमसाक्षात्कारे मस्कः नूतनसुपरकम्प्यूटर्-xAI-माडलयोः प्रगतेः विषये अधिकं प्रकाशितवान् -

- Grok 2 इत्यनेन गतमासे प्रशिक्षणं सम्पन्नम्, प्रायः 15K H100 इत्यस्य उपयोगेन

- Grok 2 आगामिमासे प्रदर्शितं भविष्यति, GPT-4 इत्यस्य बराबरम् - Grok 3 100,000 द्रव-शीतल H100 सुपरकम्प्यूटर् निर्माय प्रशिक्षणं आरभते - Grok 3 दिसम्बरमासे विमोचनं भविष्यति, "इदं यावत् विश्वस्य सर्वाधिकशक्तिशाली भविष्यति ततः "बृहत् कृत्रिमबुद्धिः" ।


द्रवशीतलस्य एच्१०० इत्यस्य १,००,००० खण्डाः, १९ दिवसेषु सम्पन्नाः

ज्ञातव्यं यत् विश्वस्य बृहत्तमे सुपरकम्प्यूटिङ्ग्-समूहे एकलक्षं H100s सन्ति, ये द्रव-शीतलाः सन्ति ।


एकलक्ष युआन् मूल्यस्य एच्१०० इत्यस्य अवधारणा का अस्ति?

मूल्यस्य दृष्ट्या एच्१०० जीपीयू एआइ इत्यस्य प्रमुखः घटकः अस्ति तथा च सिलिकन वैली इत्यस्मिन् उष्णवस्तु अस्ति इति अनुमानं भवति यत् प्रत्येकस्य यूनिट् इत्यस्य मूल्यं ३०,००० तः ४०,००० अमेरिकी डॉलरपर्यन्तं भवति ।

अमेरिकादेशस्य शीर्ष ५ विश्वविद्यालयेषु एकस्मात् यन्त्रशिक्षणेन पीएच.डी.

ली फेइफेइ इत्यनेन अपि साक्षात्कारे उक्तं यत् स्टैन्फोर्डस्य प्राकृतिकभाषासंसाधनदले केवलं ६४ ए१०० जीपीयू सन्ति ।

मस्कस्य प्रारम्भिकं क्रयमूल्यं एकलक्षं युआन् आसीत्, एतत् आकङ्कणं टिप्पणीविभागं लारं कृतवान् ।


गणनाशक्तेः दृष्ट्या GPT4 इत्यस्य प्रशिक्षणार्थं OpenAI इत्यनेन उपयुज्यमानानाम् २५,००० A100 खण्डानां गणनाशक्तिः प्रायः २० गुणा अस्ति ।

विद्युत्-उपभोगस्य दृष्ट्या केवलं अस्य सुपरकम्प्यूटिङ्ग्-केन्द्रस्य संचालनं निर्वाहयितुम् आवश्यकी कुल-शक्तिः ७० मेगावाट् यावत् भवति, यत् साधारण-विद्युत्-संयंत्रस्य स्थापित-क्षमतायाः बराबरम् अस्ति, तथा च २,००,००० जनानां ऊर्जा-आवश्यकताम् पूरयितुं शक्नोति

अस्मिन् वर्षे मेमासे मस्कः अवदत् यत् २०२५ तमस्य वर्षस्य पतन् यावत् "सुपरकम्प्यूटिङ्ग् कारखानम्" निर्मातुम् आशास्ति ।

इदानीं दृश्यते यत् सुपर क्लस्टरस्य निर्माणस्य त्वरिततायै सः नूतनपीढीयाः H200 अथवा अन्यस्य आगामिनां Blackwell-आधारितस्य B100 तथा B200 GPU इत्यस्य प्रतीक्षायाः स्थाने वर्तमानपीढीयाः H100 GPU क्रयणं कर्तुं चितवान्

यद्यपि मार्केट् इत्यस्य अपेक्षा अस्ति यत् एनवीडिया इत्यस्य नूतनं ब्लैकवेल् डाटा सेण्टर् जीपीयू २०२४ तमस्य वर्षस्य अन्ते पूर्वं उपलब्धं भविष्यति तथापि मस्क इत्यस्य स्पष्टतया प्रतीक्षायाः धैर्यं नास्ति ।

वर्तमान एआइ शस्त्रदौडः अधिकाधिकं भयंकरः भवति, केवलं वेगः एव महत्त्वपूर्णः यः कोऽपि द्रुततरं उत्पादं प्रक्षेपणं कर्तुं शक्नोति सः शीघ्रमेव विपण्यं गृह्णीयात्।

एकः स्टार्ट-अप-कम्पनी इति नाम्ना xAI इत्यस्य अन्यैः दिग्गजैः सह युद्धे अग्रणीः भवितुम् आवश्यकम् अस्ति ।

पूर्वं मस्कस्य, ओरेकलस्य च दशकोटिः आदेशाः विच्छिन्नाः अभवन्, मस्कः ओरेकलस्य मन्दवेगं अप्रियं कृतवान्, अन्यपक्षः सम्भववेगेन कम्प्यूटिंग्-समूहान् न निर्माति इति मन्यते स्म


अपरपक्षे ओरेकल इत्यस्य मनसि आसीत् यत् xAI इत्यस्य सुपरकम्प्यूटिंग् साइट् चयनं शक्तिमागधां सहितुं न शक्नोति यथा यथा दशकशः आदेशानां वार्तायां भग्नाः अभवन् तथा तथा xAI तथा Oracle इत्यनेन विद्यमानसहकार्यस्य विस्तारस्य सम्भावनायाः चर्चा स्थगितवती

xAI इत्यस्य मेम्फिस्, टेनेसी इत्यत्र स्वस्य कृत्रिमबुद्धिदत्तांशकेन्द्रस्य निर्माणं विना अन्यः विकल्पः नासीत् Oracle इत्यनेन सह सहकार्यस्य विच्छेदस्य अर्थः अभवत् यत् xAI इत्यनेन एकान्ते एव गत्वा 100,000 H100s इत्यनेन सह स्वतन्त्रं दत्तांशकेन्द्रं निर्मातव्यं यत् तेन सीमाभ्यः मुक्तिः भवति स्म Oracle इत्यादीनां मेघप्रदातृणां क्षमताः।

मस्कः स्वयमेव अवदत् यत् xAI इत्यत्र विश्वस्य सशक्ततमः AI प्रशिक्षणसमूहः अस्ति, यः दूरं अग्रे अस्ति ।


विश्वस्य बलिष्ठतमः ग्रोक्-३ प्रशिक्षणं आरभते, वर्षस्य अन्ते यावत् मुक्तं भविष्यति

मस्कस्य नवीनतमसाक्षात्कारे सः सुपरकम्प्यूटरनिर्माणविषये केचन विवरणानि प्रकाशितवान् ।

ग्रेटर मेम्फिस् चैम्बर् इत्यस्य अध्यक्षस्य टेड् टाउनसेण्ड् इत्यस्य मते मेम्फिस्-नगरे xAI इत्यस्य नूतनस्य सुपरकम्प्यूटरस्य निर्माणस्य निर्णयार्थं मस्क् इत्यस्य केवलं प्रायः एकसप्ताहः एव समयः अभवत् ।

मार्चमासे कतिपयदिनानां चक्रवातवार्तालापानन्तरं मस्कः तस्य दलेन सह टेनेसीनगरं प्रचुरशक्तिः, शीघ्रनिर्माणक्षमता च इति कारणेन चिनोति इति टाउनसेण्ड् अवदत्

अपि च सुपरकम्प्यूटिङ्ग्-केन्द्रस्य निर्माणार्थं केवलं १९ दिवसाः एव अभवन् मस्कः अपि एकस्मिन् ट्वीट्-माध्यमेन दलस्य उत्तम-कार्यस्य प्रशंसाम् अकरोत् ।


सुपरमाइक्रो अपि xAI कृते अधिकांशं हार्डवेयरसमर्थनं प्रदाति, तस्य मुख्यकार्यकारी चार्ल्स लिआङ्गः अपि मस्कस्य ट्वीट् विषये टिप्पणीं कृतवान्, दलस्य निष्पादनक्षमतायाः प्रशंसाम् अकरोत् ।


एतादृशस्य विशालस्य प्रशिक्षणसमूहस्य उद्देश्यं ग्रोक् ३ इत्यस्य प्रशिक्षणम् अस्ति ।

अस्य मासस्य आरम्भे अगस्तमासस्य अन्ते मस्कः ग्रोक्-२ इत्यस्य प्रक्षेपणस्य घोषणां कृतवान् यद्यपि ग्रोक्-२ इत्यस्य प्रकाशनं अद्यापि न कृतम्, तथापि मस्क् इत्यनेन ग्रोक्-३ इत्यस्य केचन विवरणानि अपि प्रकाशितानि येन सर्वाधिकशक्तिशालिनः मॉडल् ग्रोक् ३ इत्यस्य गतिः निर्मातुं शक्यते .

नॉर्वेदेशस्य सार्वभौमकोषस्य प्रमुखेन निकोलाई टङ्गेन् इत्यनेन सह साक्षात्कारे मस्कः अस्मिन् वर्षे एप्रिलमासे अवदत् यत् ग्रोक् २ इत्यस्य प्रशिक्षणार्थं प्रायः २०,००० एच्१०० विमानस्य आवश्यकता भविष्यति।

वर्षस्य अन्ते Grok 3 इत्यस्य प्रदर्शनं 100,000 GPU प्रशिक्षणस्य आधारेण Grok 3 इत्यस्य प्रदर्शनं Grok 2 इत्यस्मात् अधिकं भविष्यति इति पूर्वानुमानम् अस्ति ।

एतादृशे विशाले सुपरकम्प्यूटिङ्ग्-केन्द्रे स्वाभाविकतया बहूनां प्रतिभानां, प्रौद्योगिक्याः च समर्थनस्य आवश्यकता भवति, मस्कः अपि ट्विट्टर्-माध्यमेन जनानां नियुक्तिं निरन्तरं करोति यत् तेन आँकडानां, प्रतिभायाः, कम्प्यूटिङ्ग्-शक्तेः च लाभस्य चरमपर्यन्तं विस्तारः भवति


सन्दर्भाः : १.

https://x.com/elonmusk/status/1815325410667749760

https://x.com/tsarnick/status/1815493761486708993