समाचारं

iPhone 17 श्रृङ्खलाविन्यासः उजागरः: मानकसंस्करणमाडलाः LTPO फलकानाम् परिचयं करिष्यन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेत्रनिमिषमात्रेण २०२४ तमस्य वर्षस्य अगस्तमासस्य समयः आगच्छति, मासाधिकं यावत् एप्पल्-कम्पनी नूतनं iPhone 16 इति मोबाईल-फोन-श्रृङ्खलां प्रक्षेपयिष्यति । सम्प्रति iPhone 17 श्रृङ्खलायाः मोबाईल-फोनानां विषये प्रासंगिकाः सूचनाः अन्तर्जाल-माध्यमेन प्रकाशिताः सन्ति ।



अद्यतने, डिजिटल ब्लोगर "i Ice Universe" इत्यनेन iPhone 17 श्रृङ्खलायाः मोबाईल-फोनस्य विन्यास-सूचना उजागरिता मानक-माडलेन LTPO-पैनलस्य परिचयः कृतः, तथा च स्क्रीनः 120Hz चर-ताजगी-दरं समर्थयिष्यति तथा च iPhone 17 Pro-इत्यनेन 12GB-इत्यनेन सुसज्जितम् अस्ति स्मृतेः त्रीणि च ४८०० १०,००० कैमराणि iPhone 17 Slim इति पूर्णतया पुनः परिकल्पितं अति-पतले मॉडलम् अस्ति ।



रूपे परिवर्तनस्य अतिरिक्तं iPhone 17 श्रृङ्खलायाः मोबाईलफोनस्य विन्यासः अपि उन्नतः अस्ति यत् TSMC इत्यस्य 2nm प्रक्रियाचिपस्य उपयोगः प्रथमः भविष्यति 3nm प्रक्रियायाः तुलने पूर्वस्य प्रदर्शने 10% सुधारः भविष्यति। -१५% समानं ऊर्जा-उपभोगं जटिलतां च निर्वाहयन् । तस्मिन् एव काले प्रति-एककक्षेत्रं समानवेगेन, ट्रांजिस्टर-सङ्ख्यायाः च अन्तर्गतं २nm-प्रक्रियायाः ऊर्जा-उपभोगः ३nm-प्रक्रियायाः अपेक्षया २५%-३०% न्यूनः भविष्यति



एकत्र गृहीत्वा आगामिनि iPhone 16 इत्यस्य तुलने iPhone 17 श्रृङ्खलायाः मोबाईलफोनेषु महत् उन्नयनं कृतम् अस्ति । यदि भवतः हस्ते स्थितः iPhone अद्यापि वर्षान्तरं यावत् स्थातुं शक्नोति तर्हि आगामिवर्षे iPhone 17 श्रृङ्खलायाः मोबाईलफोनस्य विमोचनं प्रतीक्षितुम् अनुशंसितम्।