समाचारं

हुनान प्रान्तीय अनाज क्रय ऋण ऋण गारंटी कोष प्रारम्भ

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः हुनान-दैनिक-पत्रिकायाः ​​अनुसारं हुनान-प्रान्तीय-अनाज-क्रयण-ऋण-ऋण-गारण्टी-कोषस्य प्रारम्भ-समारोहः अद्यैव चाङ्गशा-नगरे आयोजितः, यस्य अर्थः अस्ति यत् हुनान्-प्रान्तीय-अनाज-क्रयण-ऋण-ऋण-गारण्टी-कोषस्य प्रथमः चरणः सफलतया सम्पन्नः अभवत्, कोषः आधिकारिकतया च अभवत् प्रक्षेपितम्।

अनाजक्रयणऋणऋणगारण्टीकोषस्य स्थापना गतवर्षस्य अन्ते प्रान्तीयधान्यसामग्रीभण्डारब्यूरो, प्रान्तीयवित्तविभागः, वित्तीयपर्यवेक्षणराज्यप्रशासनस्य हुनानपरिवेक्षणब्यूरो च कृता आसीत्, यस्य प्रारम्भिकपरिमाणं ५० कोटिः आसीत् युआन् । कोषेण कुलम् द्वौ भागौ संगृहीतौ । प्रथमचरणस्य धनसङ्ग्रहे १०५ कम्पनयः भागं गृह्णन्ति, यत्र १२२.५७ मिलियन युआन् यावत् पेड्-इन फण्ड् स्केलः, ८० कोटितः १ बिलियन युआन् यावत् ऋणपरिमाणः च अस्ति अधुना यावत् चीनस्य कृषिविकासबैङ्कः हुनानशाखा, हुनानबैङ्कः, चीनस्य कृषिबैङ्कः हुनानशाखा च इति त्रयः सहकारीबैङ्काः ४१ कम्पनीभ्यः १४२ मिलियनयुआन् ऋणं सफलतया निर्गतवन्तः, ये ५०,००० विपण्याधारितक्रयणस्य समर्थनं कर्तुं शक्नुवन्ति टन धान्यम् ।

"अद्यतनस्य अधिकांशस्य धान्य-उद्यमानां, विशेषतः निजी-लघु-सूक्ष्म-उद्यमानां, दुर्बलाः आधाराः, अल्पाः प्रभावी सम्पत्तिः, न्यून-ऋण-रेटिंग् च सन्ति। बङ्कानां 'अभयम् अथवा ऋणं दातुं न इच्छुकः' इति स्थितिः बकाया अस्ति प्रान्तीय-अन्न-सामग्री-भण्डार-ब्यूरो, अवदत् यत् अनाजः अधिग्रहणऋण-ऋण-गारण्टी-कोषस्य संचालनेन बाजार-उन्मुख-अधिग्रहणेषु उत्पादन-सञ्चालनेषु च अनाज-उद्यमानां कठिन-महत्त्व-वित्त-समस्यानां प्रभावीरूपेण निवारणं भविष्यति, बहु-संस्थानां अधिग्रहण-निधि-आवश्यकतानां पूर्तिः भविष्यति, तथा च "धान्यस्य कटनार्थं धनं अस्ति" इति सुनिश्चितं कुर्वन्तु ।

प्रान्तीयधान्यसामग्रीभण्डारब्यूरो इत्यादीनां विभागानां च सशक्तप्रवर्धनेन गारण्टीयाश्च सह कोषस्य प्रथमचरणस्य मूलतः स्वस्थसञ्चालनं प्राप्तम् इति सूचना अस्ति। वर्तमान समये प्रान्तीयधान्य-सामग्री-भण्डार-ब्यूरो सक्रियरूपेण कुशलतया च कोषस्य द्वितीयचरणस्य उत्थापनं प्रवर्धयति यत् कोषस्य परिमाणं अधिकं विस्तारयति येन धान्यस्य विपण्य-उन्मुख-अधिग्रहणस्य उत्तमसेवा भवति तथा च धान्यस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनं भवति हुनानस्य धान्य-उद्योगः ।

सम्पादक तांग झेंग