समाचारं

द्वितीयत्रिमासे सार्वजनिकनिधिनां भारी धारणानां स्थितिः परिवर्तिता, ओरिएंटल केबल् झेजियांग-समूहेषु "सर्वतोऽपि सुन्दरः बालकः" अभवत् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयरस्य महत्त्वपूर्णसंस्थागतनिवेशकानां मध्ये एकः इति नाम्ना सार्वजनिकनिधिनां स्थितिप्रवृत्तिः सर्वदा विपण्यस्य ध्यानं आकर्षितवती अस्ति ।

१९ जुलैपर्यन्तं २०२४ तमस्य वर्षस्य सार्वजनिकनिधिस्य द्वितीयत्रिमासे प्रतिवेदनं पूर्णतया प्रकटितम् अस्ति । विपण्यस्य आकारः नूतनं उच्चतमं स्तरं प्राप्तवान्, ३०.७१ खरब युआन् अतिक्रान्तवान्, मासे मासे ६.४७% वृद्धिः अभवत्, यत्र कुलम् ३४७.००४ अरब युआन् धनं संग्रहितम् ।

उद्योगानां दृष्ट्या सार्वजनिकनिधिभिः प्रौद्योगिक्याः, बहुमूल्यधातुषु, ऊर्जा-उद्योगेषु च स्वस्य धारणा वर्धिता । व्यक्तिगत-स्टॉकस्य दृष्ट्या शीर्षत्रयम् ए-शेयर-होल्डिङ्ग्स् BYD, Xinyi Sheng, GigaDevice च सन्ति, शीर्षत्रयम् Nvidia, Apple, Microsoft च सन्ति



सार्वजनिकनिधिनां भारी धारणासु नवीनाः प्रवृत्तयः

सार्वजनिकनिधिनां द्वितीयत्रिमासे प्रतिवेदनस्य प्रकटीकरणेन सह सार्वजनिकनिधिनां भारी धारणा अपि मुक्ताः सन्ति।

सांख्यिकी दर्शयति यत् द्वितीयत्रिमासे अन्ते सार्वजनिकनिधिषु कुलम् २,६६४ ए-शेयरकम्पनयः आसन्, यस्य कुलविपण्यमूल्यं प्रायः २,४२८.८ अरब युआन् आसीत् प्रथमत्रिमासे अन्ते पदानाम् विपण्यमूल्येन सह तुलने, यत् २.९३३ अरब युआन् आसीत्, तस्य तुलने प्रायः ५०४.२ अरब युआन् न्यूनीकृतम्

व्यक्तिगत-स्टॉकस्य दृष्ट्या द्वितीयत्रिमासे कुलम् १४२ ए-शेयर-कम्पनयः शतशः निधिभिः बहुधा धारिताः आसन् । सार्वजनिकनिधिनां शीर्षदशबृहत्तमधारकाः सन्ति : Kweichow Moutai, CATL, Zijin Mining, Wuliangye, Midea Group, Tencent Holdings, China Merchants Bank, Mindray Medical, Luxshare Precision, Yangtze Electric Power च

निधि-धारणानां मूल्यात् न्याय्यं चेत्, ४६ ए-शेयर-कम्पनयः सन्ति, येषां सार्वजनिकनिधिभिः धारितानि स्थानानि द्वितीयत्रिमासे १० अरब-युआन्-अधिकानि अभवन् द्वितीयत्रिमासे केवलं Kweichow Moutai तथा CATL इत्येतयोः कृते १०० अरब युआन् इत्यस्मात् अधिकमूल्येन भागाः आसन् ।

तेषु १,२६८ निधयः Kweichow Moutai इत्यस्य कुलविपण्यमूल्यं प्रायः ११९.७ अरब युआन् धारयन्ति, १,४६९ निधयः च CATL धारयन्ति यस्य कुलविपण्यमूल्यं प्रायः १०२ अरब युआन् अस्ति

उद्योगवितरणस्य दृष्ट्या द्वितीयत्रिमासे सार्वजनिकइक्विटीधारकाणां कुलविपण्यमूल्यं सर्वाधिकं प्राप्तवन्तः पञ्च उद्योगाः इलेक्ट्रॉनिक्स, खाद्यपेयानि, औषधानि जीवविज्ञानं च, विद्युत्साधनं, गैर-लौहधातुः च आसन् तेषां धारणानां कुलमूल्यं च १.२६४५ अर्ब युआन् आसीत्, अर्धाधिकं भागं कृतवान् ।

तेषु प्रथमत्रिमासे तुलने द्वितीयत्रिमासे निधिधारणानां विपण्यमूल्यं १० अरब युआन्-अधिकं वर्धितम् इति चतुर्णां उद्योगानां मध्ये इलेक्ट्रॉनिक्स, संचारः, सार्वजनिक-उपयोगिता, बङ्काः च सन्ति प्रथमत्रिमासे तुलने द्वितीयत्रिमासे निधिधारणानां विपण्यमूल्यं १० अरब युआन्-अधिकं न्यूनीकृतं येषु चत्वारि उद्योगेषु खाद्यपेयानि, औषधानि जीवविज्ञानं च, सङ्गणकं, विद्युत्साधनं च सन्ति

बाजारदृष्टिकोणस्य विषये निधिप्रबन्धकाः सामान्यतया प्रौद्योगिकी-नवाचारः, औद्योगिक-उन्नयनं, घरेलु-प्रतिस्थापनम् इत्यादीनां दीर्घकालीन-वृद्धि-तर्कयुक्तानां उद्योगानां विषये आशावादीः भवन्ति प्रमुखनिवेशनिर्देशाः।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे उत्पादसञ्चालनस्य समीक्षां कुर्वन् क्वाङ्गुओ फण्ड् झाओ यी इत्यनेन पोर्टफोलियो एकाग्रतायां सुधारस्य महत्त्वं दत्तम्, विशेषतः नूतन ऊर्जा-उद्योगे तस्य विश्वासः आसीत् यत् यथा यथा केचन प्रमुखाः कम्पनयः विदेशेषु आधारेषु आपूर्तिं कर्तुं आरभन्ते तथा तथा एतादृशाः विदेशीयाः कम्पनयः नूतने प्रवेशं करिष्यन्ति वृद्धिचक्रं, तथा च विदेशेषु विपण्यमागधायां वृद्धिः एतेषां कम्पनीनां कृते नूतनान् विकासावकाशान् आनयिष्यति।

ओरिएंटल केबल् झेजिआङ्ग-समूहेषु बृहत्तमः “उष्ण-आलू” भवति

सूचीकृतकम्पनयः गौणविपण्ये उत्तमं प्रदर्शनं कुर्वन्ति वा न वा, संस्थागतभागधारणा महत्त्वपूर्णः सूचकः अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं कुलम् ३० ए-शेयर-झेजियाङ्ग-सूचीकृताः कम्पनयः सन्ति, येषु ५० तः अधिकाः भागधारकसंस्थाः सन्ति । तेषु सूचीयाः शीर्षस्थानं अद्यापि हिक्विजन, ओरिएंटल केबल, बैंक् आफ् निङ्गबो, टॉप ग्रुप् इत्यादिभिः "बीजक्रीडकैः" दृढतया रक्षितम् अस्ति ।

सूचीयां शीर्ष-१० ए-शेयर-झेजिआङ्ग-सूचीकृतानां कम्पनीनां सर्वेषां १०० तः अधिकाः होल्डिङ्ग् फण्ड् सन्ति । तेषु हिक्विजनस्य ३०९ होल्डिङ्ग् संस्थाः सन्ति, ये प्रथमस्थाने सन्ति ।



प्राच्यकेबलं द्रष्टुं योग्यम् अस्ति । पूर्वत्रिमासिकस्य तुलने ओरिएंटल केबलस्य शेयरधारकसंस्थानां संख्यायां महती वृद्धिः अभवत्, नवमस्थानात् द्वितीयस्थानं यावत् सीधा कूर्दितवती, येन बैंक् आफ् निङ्गबो, संहुआ इंटेलिजेण्ट् कण्ट्रोल्, तुओपु ग्रुप् इत्यादयः पृष्ठतः अभवन्



सार्वजनिकसूचनाः दर्शयति यत् डोङ्गफाङ्ग केबलः एकमात्रः घरेलुः उद्यमः अस्ति यः समुद्रीयनाभिकेबलस्य डिजाइनं स्वतन्त्रं च उत्पादनं च निपुणः अस्ति । अधुना कम्पनीयाः त्रयः प्रमुखाः उत्पादक्षेत्राणि सन्ति : स्थलकेबलानि, पनडुब्बीकेबलानि, अपतटीय-इञ्जिनीयरिङ्गं च ।

२५ एप्रिलपर्यन्तं कम्पनीयाः आदेशाः ७.१३७ अरब युआन् आसन्, यत्र पनडुब्बीकेबलस्य कृते २.५८० अरब युआन्, स्थलकेबलस्य कृते ३.६८२ अरब युआन्, २२० केवी अपि च ततः अधिकस्य पनडुब्बीकेबलस्य नाभिकेबलस्य च ८७५ मिलियन युआन् च प्रायः आसीत् हस्ते कुल-आदेशानां ३०% ।

९ जुलै दिनाङ्के ओरिएंटल केबल् इत्यनेन चीनशक्तिनिर्माणपूर्वचीनशाखायाः पनडुब्बीकेबलस्य (लगभग ८० मिलियन युआन्), ब्रिटिश एसएसई कम्पनीयाः पनडुब्बीकेबलस्य (लगभग १५ कोटि युआन्), इन्चकेप् अपतटीयकम्पनी पनडुब्बीकेबलस्य च नूतनानां बोलीनां पुष्टिं कृत्वा घोषणा जारीकृता (प्रायः १.८ अरब युआन्) पनडुब्बीकेबलस्य कुलविजयी बोलीराशिः प्रायः २.०३ अरब युआन् अस्ति ।

यूरोपीयपवनऊर्जासङ्घस्य अनुसारं यूरोपीयसमुद्रपवनस्थापितक्षमता २०२३ तमे वर्षे ३४GW तः २०३० तमे वर्षे १२१GW यावत् वर्धते, यत्र चक्रवृद्धिवार्षिकवृद्धिः २०% भविष्यति यथा यथा यूरोपीयसमुद्रवायुस्य विकासः त्वरितः भवति तथा तथा डोङ्गफाङ्ग केबलस्य विदेशेषु प्रदर्शनं वर्धते इति अपेक्षा अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे ओरिएंटल केबल् इत्यनेन १.३१० अरब युआन् परिचालन-आयः प्राप्तः, यत् गतवर्षस्य समानकालस्य तुलने ८.८६% न्यूनता अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २.९५% वृद्धिः अभवत्

२२ जुलैपर्यन्तं कुलम् ४० संस्थाभिः ओरिएंटलकेबलस्य २०२४ तमस्य वर्षस्य प्रदर्शनस्य पूर्वानुमानं कृतम् अस्ति, यत्र शुद्धलाभस्य औसतं पूर्वानुमानं १.३४३४ अरब युआन् अस्ति, प्रतिशेयरं आयस्य औसतं पूर्वानुमानं १.९५३५ युआन् अस्ति अस्याः भविष्यवाणीयाः अनुसारं २०२४ तमे वर्षे कम्पनीयाः शुद्धलाभः पूर्ववर्षस्य तुलने ३४.३३% वर्धते ।

अस्मिन् वर्षे प्रथमार्धपर्यन्तं कुलम् १८१ प्रमुखसंस्थाः डोङ्गफाङ्ग् केबलं धारयन्ति स्म, यत्र कुलम् ८६.३५७८ मिलियनं भागं धारयति स्म, यत् प्रचलितानां ए भागानां १२.५६% भागं भवति तेषु ९५ कम्पनयः मुख्यसूचौ नवीनतया आविर्भूताः, येषु २५.४७१८ मिलियनं भागाः सन्ति, २९ कम्पनयः मुख्यसूचिकातः अन्तर्धानं कृतवन्तः, मूलतः २९९ मिलियनं भागं धारयन्ति



उद्योगवितरणस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सर्वाधिकं भागधारकसंस्थानां पञ्च प्रमुखाः उद्योगाः यन्त्राणि उपकरणानि च, मूलभूतरसायनानि, वाहनानि, विद्युत्साधनं, औषधजीवविज्ञानं च सन्ति





यन्त्राणां उपकरणानां च क्षेत्रे वुझौ नववर्षस्य विषये ध्यानं दातुं योग्यम् अस्ति । कम्पनीयाः मुख्यः व्यवसायः अनुसन्धानं विकासं च, बेयरिंग् तथा सहायकसामग्री, ऑटो भागाः, हार्डवेयर, खरादभागाः च इत्येतयोः उत्पादनं विक्रयणं च अस्ति । मुख्याः उत्पादाः असरउत्पादाः, वाहनभागाः, तापप्रबन्धनप्रणालीघटकाः च सन्ति ।

कम्पनी राष्ट्रियउद्यमप्रौद्योगिकीकेन्द्रं, सीएनएएस राष्ट्रीयप्रमाणीकरणप्रयोगशाला, शिक्षाविदविशेषज्ञकार्यस्थानकं, झेजियांगप्रान्तीय उच्चस्तरीय असरकुंजी उद्यमसंशोधनसंस्था तथा विमाननरोलिंगबेयरिङ्गस्य कृते झेजियांगइञ्जिनीयरिङ्ग अनुसंधानविकासकेन्द्रं च अस्ति कम्पनीयाः दीर्घकालीनः तकनीकीसंशोधनविकासदलः अस्ति यः असरउत्पादानाम्, सटीकघटकानाम् च विषये केन्द्रितः अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं कुलम् २४ प्रमुखसंस्थाः वुझौ न्यूस्प्रिंगं धारयन्ति, यत्र कुलम् २२.६२४६ मिलियनं भागं धारयति, यत् परिसञ्चारित-ए-शेयरस्य ६.१८% भागं भवति

२२ जुलैपर्यन्तं कुलम् ११ संस्थाभिः वुझौ-नववर्षस्य २०२४ तमस्य वर्षस्य प्रदर्शनस्य पूर्वानुमानं कृतम् अस्ति, यत्र औसतशुद्धलाभस्य पूर्वानुमानं १९८.८४ मिलियन युआन् अस्ति, औसतं प्रतिशेयरं अर्जनस्य पूर्वानुमानं ०.५३८२ युआन् अस्ति अस्याः पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे कम्पनीयाः शुद्धलाभः पूर्ववर्षस्य तुलने ४३.९०% वर्धते ।