समाचारं

नूतनस्य विषयगीतस्य पूर्वावलोकनं अप्रत्याशितम् अस्ति "अन्तहीनस्वप्नानां" कृते कः स्वामी मार्गदर्शनं दत्तवान्?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइशौ इत्यनेन विकसितः स्वप्न-विषयकः एक्शन-कपोत-क्रीडा "Endless Dreams" इति किञ्चित्कालपूर्वं "Pigeon Evolution Laboratory" इति परीक्षणं सम्पन्नम् अस्ति । अस्मिन् परीक्षणे कला, ग्राफिक्स्, गेमप्ले इत्यादिषु पक्षेषु खिलाडिभिः क्रीडायाः अत्यन्तं मान्यता प्राप्ता अस्ति अधुना "Endless Dream Return" पुनः महतीं चालनं कर्तुं प्रवृत्तम् अस्ति! २२ जुलै दिनाङ्के गेम-अधिकारी पियानो-वादनं विना विषयगीतस्य ट्रेलर-वीडियो प्रकाशितवान्, यत् "Endless Dream Return" इत्यनेन कुतः संगीत-मास्टरं नियुक्तम्? प्राणघातकः अस्ति !


परीक्षणकाले "अन्तहीनस्वप्नानां" उत्तमकलानिर्माणं रूढिवादीक्रियाक्रीडा च असंख्यक्रीडकान् अग्रिमपरीक्षां आरभ्य त्वरितुं प्रेरितवान् केचन क्रीडकाः समानप्रयोजनस्य अन्येषां क्रीडाणां अनुभवं कृत्वा तुलनातः उत्तरं प्राप्तवन्तः, ते च "अन्तहीनस्वप्नपुनरागमनस्य" मुक्तबीटा तत्क्षणमेव उपलब्धं द्रष्टुं प्रतीक्षां कर्तुं न शक्नुवन्ति


परन्तु "Endless Dreams" इति, यः क्रीडकानां कृते उच्चगुणवत्तायुक्तं गेमिंग् अनुभवं आनेतुं प्रतिबद्धः अस्ति, सः अवदत् यत् "The Strongest Meat Pigeon" इत्यस्य पालिशः अद्यापि प्रचलति यस्मिन् स्थाने क्रीडकाः न जानन्ति, क्रीडा अभवत् मौनेन महतीं समस्यां निरुध्य। पुनः पश्यामः, "Endless Dream Return" इत्यनेन गेम संगीतं अग्रिमस्तरं प्रति आनयत्!


एषः विषयगीतस्य ट्रेलर्-कारणात् उत्पन्नः विवादः अस्ति, अयं ट्रेलरः च "Endless Dreams" इत्यस्य ट्रेलरः अस्ति यः जुलै-मासस्य २२ दिनाङ्के प्रदर्शितः यत्र कोऽपि पियानो-वादनं न करोति केवलं रागं श्रुत्वा जनानां मनसि विसर्जनस्य भावः भवति । परन्तु चित्रात् न्याय्यं चेत् पियानो स्पष्टतया ताडयति, परन्तु तत् वादयति तस्य आकृतिः नास्ति किम् एषः भूतकथायाः आरम्भः? न, न, न, एषः विडियो मूलतः चलच्चित्रं दूरदर्शनकार्यं वा नास्ति, अपितु क्रीडाविषयगीतस्य ट्रेलरः अस्ति यदि भवान् क्रीडा-उद्योगस्य दृष्ट्या चिन्तयति तर्हि भवान् पश्यति यत् "अन्तहीनाः स्वप्नाः" जानी-बुझकर किमपि गोपयति .


ललितरागः स्फूर्तिदायकः अस्ति, मानवरहितपियानोवादनस्य किञ्चित् विचित्रं दृश्यं च जनान् किञ्चित् भ्रमितं करोति, परन्तु अतीव अस्पष्टं संकेतमपि आनयति भिडियोतः सर्वेषां कृते पियानो-इत्यनेन सङ्गीतं वाद्यते इति सन्देशः प्राप्तुं शक्यते । अस्मिन् वाक्ये सङ्गीतं, पियानो, जनाः इति त्रयः घटकाः सन्ति । सङ्गीतं श्रुतम्, पियानो अपि भिडियोमध्ये द्रष्टुं शक्यते प्रथमौ तत्त्वौ अतीव पूर्णौ स्तः, परन्तु अन्तिमस्य व्यक्तिस्य विषये किम्? एषः एव "अन्तस्वप्नानां" मध्ये निगूढः मुख्यः आकृतिः यः अद्यापि न प्रकाशितः!


अन्येषां कारकानाम् एकपार्श्वे स्थापयित्वा केवलं सङ्गीतस्य भावात् एव ज्ञातुं शक्यते यत् रचनाकारस्य बहु कौशलं वर्तते इति न संशयः अतः प्रश्नः अस्ति यत्, "Endless Dreams" विशेषतया सस्पेन्सं निर्मातुं ट्रेलरं विमोचयितुं शक्नोति वा?



यदा गेमिंग-उद्योगे भवितुं प्रसिद्धः संगीतकारः इति च एतौ मूलतत्त्वौ आच्छादितौ भवतः तदा भवतः मनसि कश्चन व्यक्तिः दृश्यते वा? किं परिणामः भविष्यति इति अद्यापि अज्ञातं, अनुमानं सम्यक् अस्ति वा न वा इति अपि रहस्यम् अस्ति । सर्वे अपि मिलित्वा "अन्तस्वप्नानां" विषये ध्यानं दत्त्वा उत्तरस्य प्रकाशनं प्रतीक्षन्ते, पश्यन्तु च यत् कोऽपि विशेषज्ञः मार्गदर्शनं ददाति।