समाचारं

"Call of Duty: Modern Warfare 3" इत्यस्य प्रदर्शनं XGP इत्यत्र जुलाई २४ दिनाङ्के भवितुं शक्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

FPS क्रीडाणां विषये बहु आन्तरिकसूचनाः प्रतिवेदयति टॉम हेण्डर्सन् अद्यैव Insider Gaming मार्गेण लिखितवान् यत् "Call of Duty: Modern Warfare 3" इत्यस्य २०२३ संस्करणं जुलै २४ दिनाङ्के Microsoft इत्यस्य Xbox Game Pass सदस्यतासेवायां सम्मिलितं भविष्यति इति बहवः अफवाः सन्ति .


एतत् कार्यं XGP इत्यत्र प्रारभ्यते इति पुष्टिं कुर्वन्तः बहवः सन्देशाः अभवन्, परन्तु तस्मिन् समये विशिष्टः समयः पुष्टः न अभवत् । नवीनतमाः अफवाः सम्प्रति सूचयन्ति यत् जुलै-मासस्य २४ दिनाङ्कः (उत्तर-अमेरिका-देशस्य वा प्रशान्त-कालस्य वा समयः स्यात्, अतः चीनदेशे जुलै-मासस्य २४ दिनाङ्कस्य सायंकालात् जुलै-मासस्य २५ दिनाङ्कस्य प्रातःकाले यावत् भवितुं शक्नोति) तदा एव एतत् अद्यापि नूतनं "कॉल-ऑफ्-ड्यूटी"-कार्यं प्रारभ्यते | XGP कालस्य बिन्दुः।

तिथिः प्रथमवारं Microsoft podcast XboxEra इत्यस्य Sikamikanico इत्यनेन घोषिता, यः शो इत्यस्मिन् अवदत् यत् "वर्तमानस्य अफवाः जुलाई २४ दिनाङ्कः अस्ति" इति तिथिः पश्चात् लीकर eXtas1s इत्यनेन पुष्टिः कृता, ततः बहुकालं न यावत्, समानरूपेण विश्वसनीयः Microsoft स्रोतः Jez Corden अपि शीघ्रमेव आगच्छति" इति सः ट्वीट् कृतवान् ।



टॉम हेण्डर्सन् अपि वार्तायां पुष्टिं कृतवान् यत् सः यत् वार्ताम् श्रुतवान् तत् तस्मिन् एव तिथौ अस्ति। सा अवदत् यत् माइक्रोसॉफ्टः कदा घोषणां करिष्यति इति अस्पष्टम्, परन्तु Xbox इत्यस्य मंगलवासरे Game Pass-सम्बद्धानि घोषणाः करणस्य इतिहासः अस्ति, अतः तिथिः अर्थपूर्णा अस्ति।

पूर्वप्रतिवेदनेषु अपि उक्तं यत् Activision इत्यस्य पुरातनक्रीडाः अपि अस्मिन् मासे अन्ते XGP इत्यत्र सम्मिलिताः भविष्यन्ति, यत्र “Crash Bandicoot Trilogy” इत्यादयः सन्ति ।