समाचारं

एनविडिया अन्यं "चीन विशेषसंस्करणम्" एआइ चिप् प्रकाशयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २२ दिनाङ्के रायटर्-पत्रिकायाः ​​अनन्यतया सूचना अभवत् यत् एतस्य विषये परिचिताः चत्वारः जनाः एनवीडिया चीनीयविपण्यस्य कृते नूतनं प्रमुखं एआइ-चिप् विकसयति इति प्रकाशितवन्तः एतत् चिप् अस्मिन् वर्षे मार्चमासे एनविडियाद्वारा प्रक्षेपितानां "सर्वतोऽपि शक्तिशालिनः एआइ चिप्स्" इत्यस्य ब्लैकवेल् श्रृङ्खलायाः आधारेण निर्मितम् अस्ति, वर्तमानस्य अमेरिकीसर्वकारस्य चीनदेशं प्रति चिप् निर्यातनियन्त्रणेन सह सङ्गतं भविष्यति प्रतिवेदनं निर्गतमात्रेण अमेरिकादेशे विपण्यपूर्वव्यापारे एन्विडियायाः शेयरमूल्यं १.४% वर्धमानं ११९.६७ डॉलरं यावत् अभवत् ।

स्रोतेषु द्वे अवदन् यत् अस्य "चीन स्पेशल एडिशन" एआइ चिप् इत्यस्य अस्थायीरूपेण "बी२०" इति नामकरणं कृतम् अस्ति, एनविडिया चीनदेशे स्वस्य प्रमुखवितरकेषु अन्यतमेन इन्स्पर् इन्फॉर्मेशन इत्यनेन सह सहकार्यं कर्तुं योजनां करोति यत् एतत् चिप् प्रारम्भं वितरितुं च शक्नोति

अन्यः स्रोतः रायटर् इत्यस्मै अवदत् यत् "B20" चिप्स् २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे शिपिङ्गं आरभ्यत इति निश्चितम् अस्ति ।

परन्तु चीनीयसर्वरनिर्माता इन्स्पर् इन्फॉर्मेशन इत्यनेन २२ दिनाङ्के सायं निवेशकस्य अन्तरक्रियाशीलमञ्चे प्रश्नानाम् उत्तरं दत्तं तथा च उक्तं यत् कम्पनी सम्प्रति "बी२०" इत्यनेन सह व्यापारं वा सहकार्यं वा न करोति तथा च एषा वार्ता सत्या नास्ति।


अस्मिन् वर्षे मार्चमासे एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन ब्लैकवेल्-श्रृङ्खलायाः एआइ-चिप्-वीडियो-स्क्रीनशॉट्-प्रवर्तनं कृतम् ।

अमेरिकीमाध्यमानां समाचारानुसारं २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य पूर्वमेव अमेरिकी-सर्वकारेण चिप्-निर्यात-प्रतिबन्धानां श्रृङ्खला कार्यान्विता आसीत्, एनवीडिया, एएमडी, इन्टेल् इत्यादीनां अमेरिकी-अर्धचालक-विशालकायानां स्वस्य उन्नततम-चिप्स-विक्रयणं न भवतु इति तेषां कृते तानि निरन्तरं कठिनं कुर्वन्ति चीनदेशः एतासां कम्पनीनां समाधानं अन्वेष्टुं बाध्यः।

पूर्वं एनवीडिया इत्यनेन अमेरिकीनिर्यातविनियमानाम् अनुपालनार्थं चीनीयविपण्यस्य कृते अनुकूलितचिप्सस्य एच्२० श्रृङ्खला विकसिता आसीत्, अस्मिन् वर्षे फरवरीमासे पूर्वादेशं स्वीकुर्वितुं आरब्धम् आसीत् मेमासे रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् एनवीडिया-संस्थायाः एच्-२० चिप्स्-इत्यस्य आरम्भः तदा दुर्बलः अभवत् यदा तेषां प्रदर्शने महती न्यूनता अभवत्, उच्चमूल्यानि च अभवन्, यस्य परिणामेण चीनीयग्राहकानाम् क्रयणे रुचिः नासीत्

परन्तु द्वौ स्रोतौ अवदन् यत् सम्प्रति चीनदेशे एच्-२०-विक्रयः तीव्रगत्या वर्धमानः अस्ति । शोधसंस्था सेमीएनालिसिस् इत्यस्य अनुमानं यत् एनवीडिया अस्मिन् वर्षे चीनदेशे १० लक्षं एच्२० चिप्स् विक्रेतुं शक्नोति, यस्य मूल्यं १२ अरब डॉलरात् अधिकं भवति ।

एनवीडिया इत्यस्य कृते चीनीयविपण्यं अतीव महत्त्वपूर्णम् अस्ति, परन्तु अमेरिकीनीतिषु विविधप्रतिबन्धानां कारणात् चीनीयविपण्यस्य राजस्वभागः न्यूनीकृतः अस्ति ।

अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं मे-मासस्य २३ दिनाङ्के एनवीडिया-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासिकस्य (अस्मिन् वर्षे एप्रिलमासे प्राकृतिकवर्षस्य समाप्तिः) वित्तीयप्रतिवेदनं प्रकाशितम् वित्तीयप्रतिवेदने दर्शयति यत् एनवीडिया इत्यस्य चीनदेशाय विक्रयः २०२३ वित्तवर्षे डाटा सेण्टरव्यापारराजस्वस्य १९% भागं कृतवान्, २०२४ वित्तवर्षे च एषः अनुपातः १४% यावत् न्यूनः अभवत् सम्मेलन-कौले एनवीडिया-प्रबन्धनेन अपि भविष्यवाणी कृता यत् भविष्ये चीनीय-विपण्ये अतीव तीव्र-स्पर्धा भविष्यति इति ।

"अस्माकं आदरणीयाः ग्राहकाः सन्ति, तथा च वयं प्रत्येकस्य ग्राहकस्य सेवायै यथाशक्ति प्रयत्नशीलाः भविष्यामः। चीनदेशे अस्माकं व्यापारः खलु पूर्वस्तरात् बहु न्यूनः अभवत्। तकनीकीसीमानां कारणात् चीनदेशे स्पर्धा अधुना अधिका तीव्रा अस्ति। एतानि सर्वाणि तथ्यानि सन्ति। हुआङ्ग रेन्क्सन् सम्मेलन-कौले प्रतिज्ञातवान् यत् एनवीडिया चीन-विपण्ये ग्राहकानाम् सेवां प्रदातुं सर्वोत्तमं प्रयतते, सर्वोत्तमं कर्तुं च यथाशक्ति प्रयतते इति।

ज्ञातव्यं यत् नवम्बरमासस्य निर्वाचनं यथा यथा समीपं गच्छति तथा तथा बाइडेन् प्रशासनं चीनीयकम्पनीनां दमनार्थं राज्यसत्तायाः दुरुपयोगं निरन्तरं करिष्यति इति अपेक्षा अस्ति। ब्लूमबर्ग् इत्यस्य १७ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशः जापान, नेदरलैण्ड् इत्यादिषु मित्रराष्ट्रेषु कम्पनीषु दबावं स्थापयति, चीनदेशं प्रति चिप् निर्यातस्य प्रतिबन्धान् अधिकं कठिनं कर्तुं योजनां करोति।

परन्तु ब्लूमबर्ग् इत्यनेन तस्मिन् समये सूचितं यत् बाइडेन् प्रशासनं लज्जाजनकस्थितौ अस्ति : एकतः अमेरिकी अर्धचालककम्पनयः विरोधं कुर्वन्ति स्म तथा च चीनदेशस्य प्रति वर्तमानव्यापारनीतिः प्रतिकूलः अस्ति तथा च अमेरिकीकम्पनीनां हितस्य हानिः भवति इति विश्वासः आसीत् time, there were only a few months left before the election , अमेरिकी मित्रराष्ट्राणि मन्यन्ते यत् नीतिपरिवर्तनस्य आवश्यकता नास्ति। एतेन केवलं ज्ञायते यत् अमेरिकादेशस्य मित्रराष्ट्रान् एकीकृत्य “United Front Against China Chips” इति संस्थां निर्मातुं प्रयत्नाः असफलाः अभवन् ।

१७ जुलै दिनाङ्के चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् अमेरिकादेशेन आर्थिकव्यापारविज्ञानस्य प्रौद्योगिकीविषयाणां राजनीतिकरणं, पैन-सुरक्षा, साधनीकरणं च कृतम्, चीनदेशं प्रति चिप् निर्यातनियन्त्रणं निरन्तरं वर्धितम्, अन्यदेशान् बाध्यं कृतवान्, चीनस्य अर्धचालकं दमितवान् उद्योगे, तथा च अन्तर्राष्ट्रीयव्यापारनियमानां गम्भीररूपेण क्षतिः कृता वैश्विकनिर्माणस्य आपूर्तिशृङ्खलानां च स्थिरतायाः हानिः भवति तथा च ते कस्यापि पक्षस्य कृते लाभप्रदाः न सन्ति। चीनदेशः सर्वदा अस्य दृढविरोधं कृतवान् अस्ति । वयम् आशास्महे यत् प्रासंगिकाः देशाः सम्यक् अशुभस्य च भेदं कर्तुं शक्नुवन्ति, बलात् दृढतया प्रतिरोधं कर्तुं शक्नुवन्ति, न्यायपूर्णं मुक्तं च अन्तर्राष्ट्रीय-आर्थिक-व्यापार-व्यवस्थां संयुक्तरूपेण रक्षितुं शक्नुवन्ति, यथार्थतया च स्वस्य दीर्घकालीन-हितस्य रक्षणं कर्तुं शक्नुवन्ति |.

सम्पादक/प्रशंसक होंगवेई