समाचारं

एप्पल् लघु-पर्दे एलसीडी-युगस्य विदां करोति!iPhone SE 4 इत्यस्य उन्नयनं 6.06-इञ्च् OLED स्क्रीन् कृते इति प्रकाशितम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् ब्लोगर i Bing Universe इत्यनेन एतत् वार्ता भग्नं यत् iPhone SE 4 प्रथमवारं OLED पैनलस्य उपयोगं करोति, यस्य स्क्रीन आकारः ६.०६ इञ्च् अस्ति

iPhone SE श्रृङ्खलायाः विगतत्रयपीढीनां पश्चात् पश्यन् तेषु सर्वेषु क्रमशः ४.०, ४.७, ४.७ इञ्च् स्क्रीन आकारस्य LCD-पैनलस्य उपयोगः कृतः ।

अग्रिम-पीढीयाः SE-श्रृङ्खला न केवलं प्रथमवारं OLED-इत्यनेन सुसज्जिता अस्ति, अपितु 6 इञ्च्-अधिकं प्रथमं मॉडल् अपि अस्ति, येन इतिहासे बृहत्तमः iPhone SE इति अस्ति

परन्तु iPhone SE इत्यस्य मानक रिफ्रेश रेट् अद्यापि 60Hz अस्ति तथा च ProMotion इत्यस्य समर्थनं न करोति, यत् iPhone 15 इत्यस्य समानम् अस्ति ।

तदतिरिक्तं वार्ता अभवत् यत् iPhone SE 4 एप्पल् इत्यस्य A18 बायोनिक चिप् इत्यनेन सुसज्जितः अस्ति तथा च पृष्ठभागस्य मुख्यकॅमेरा 48 मिलियन पिक्सेलः अस्ति अस्य नूतनस्य उत्पादस्य अनावरणं आगामिवर्षस्य प्रथमार्धे भविष्यति।

वर्तमानवार्तातः न्याय्यं चेत्, iPhone SE 4 मूलतः निश्चितं यत् श्रृङ्खलायां बृहत्तमपरिवर्तनयुक्तं मॉडलं भविष्यति, भवेत् तत् पूर्वपीढीयाः तुलने अधिकं मुख्यधारारूपस्य डिजाइनं भवति, अथवा प्रोसेसरस्य इमेजिंगप्रदर्शनस्य च विशालः उन्नयनः, नूतनः model तदनुसारं iPhone SE इत्यस्य मूल्यं वर्धते।

विक्रयमूल्यस्य दृष्ट्या iPhone SE 4 इत्यस्य मूल्यं पूर्वपीढीयाः US$429 तः US$499 यावत् वर्धयितुं शक्यते तथापि SE 4 इत्यस्य स्थितिनिर्धारणानुसारं SE 4 अद्यापि 2025 तमे वर्षे Apple इत्यस्य सर्वाधिकं व्यय-प्रभावी iPhone भविष्यति