समाचारं

रात्रौ विलम्बेन महती उफानः!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सोमवासरे, जुलैमासस्य २२ दिनाङ्के, पूर्वसमये, अमेरिकीनिर्वाचने डेमोक्रेटिकपक्षस्य "परिवर्तनं" अमेरिकीनिर्वाचने त्रयः प्रमुखाः स्टॉकसूचकाङ्काः अधिकतया बन्दाः अभवन्, व्यापारिणः च अमेरिकीनिर्वाचनसंकल्पनासमूहेषु स्वस्य दावस्य नवीकरणं कृतवन्तः।

मस्कः अवदत् यत् आगामिवर्षे अल्पमात्रायां मानवरूपिणः रोबोट्-उत्पादाः भविष्यन्ति, तस्मिन् एव काले, यथा विद्युत्वाहननिर्मातृणां स्टॉकः यः "लोकतान्त्रिकविजयस्य" लाभं प्राप्तवान्, टेस्ला-संस्थायाः विपण्यमूल्यं ५% अधिकं वर्धितम्, तस्य विपण्यमूल्यं च उच्छ्रितम् रात्रौ एव ३९.२ अब्ज अमेरिकीडॉलर् (प्रायः २८६.२ अरब युआन् इत्यस्य बराबरम्) यावत् ।

"ट्रम्प-सौदाः" शीतलं जातम्, अमेरिकी-डब्ल्यूटीआई-कच्चे तैलस्य मूल्यं एकमासे न्यूनतमस्तरं यावत् पतितम्, ऊर्जा-भण्डारः च सर्वत्र पतितः ।

अमेरिकीनिर्वाचने डेमोक्रेटिकपक्षस्य "परिवर्तनम्"

अमेरिकी-समूहाः सर्वत्र अधिकं बन्दाः अभवन्

समापनसमये डाउ ०.३२% वर्धमानः ४०,४१५.४४ अंकाः, एस एण्ड पी ५०० १.०८% वर्धितः ५,५६४.४१ अंकाः, नास्डैक १.५८% वर्धितः १८,००७.५७ अंकाः च अभवत् ।


सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य २२ दिनाङ्के प्रातःकाले अमेरिकी उपराष्ट्रपतिः हैरिस् व्हाइट हाउस् इत्यत्र एकस्मिन् कार्यक्रमे भाषणं कृतवान्। अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २०२४ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य नामाङ्कनस्य पूर्णसमर्थनं च भविष्यति इति स्थानीयसमये २१ जुलै दिनाङ्के हैरिस् इत्यस्य एतत् प्रथमं सार्वजनिकं उपस्थितिः अस्ति

व्हाइट हाउसस्य अनुसारं हैरिस् अभियानकर्मचारिभिः सह मिलितुं डेलावेर्-देशस्य विल्मिङ्गटन-नगरस्य अभियानस्य मुख्यालयं गन्तुं प्रवृत्तः अस्ति ।

अमेरिकीनिर्वाचने डेमोक्रेटिकपक्षस्य "परिवर्तनं", जो बाइडेन् इत्यस्य निवृत्त्या च व्यापारिणः विभिन्नक्षेत्रेषु स्वस्य दावस्य पुनर्मूल्यांकनं कृतवन्तः ।

केचन व्यापारिणः अपेक्षन्ते यत् डेमोक्रेटिक-पक्षस्य विजयस्य अनन्तरं ये स्टॉक्स् उत्तमं प्रदर्शनं कुर्वन्ति ते अधिकं गमिष्यन्ति, यदा तु रिपब्लिकन्-पक्षस्य विजयात् लाभं प्राप्नोति सः "ट्रम्प-व्यापारः" हिट् गृह्णीयात् नवीकरणीय ऊर्जा-प्रकाश-विद्युत्-कम्पनयः, सौर-विद्युत्-वाहन-निर्मातारः च वर्धयिष्यन्ति, यदा तु तैल-गैस-वित्तीय-स्वास्थ्यसेवा-भण्डारः शीतलं भवितुं आरभेत

सिना-रिपोर्ट्-अनुसारं स्टैण्डर्ड् चार्टर्ड्-संस्थायाः सोमवासरे ग्राहक-रिपोर्ट्-मध्ये उक्तं यत् यद्यपि डोनाल्ड ट्रम्पः सार्वजनिकरूपेण उक्तवान् यत् सः दुर्बलतरं डॉलरं प्राधान्यं ददाति तथापि तस्य अधिकांशनीतिभिः अल्पकालीनरूपेण महङ्गानि अधिकानि, अधिकव्याजदराणि, सशक्ताः डॉलराः च भविष्यन्ति .

स्टैण्डर्ड चार्टर्ड् इत्यस्य जी-१० एफएक्स् अनुसन्धानस्य उत्तर-अमेरिकायाः ​​मैक्रो-रणनीत्याः वैश्विक-प्रमुखः स्टीव इङ्ग्लैण्डर् इत्यनेन उक्तं यत् यदि ट्रम्पः स्वस्य नीति-कार्यक्रमं कार्यान्वयति तर्हि डॉलरस्य स्वयमेव पतनस्य सम्भावना नास्ति, न्यूनातिन्यूनं प्रथमे न।

प्रौद्योगिक्याः स्टॉक्स्, चिप् स्टॉक्स् च दृढं प्रदर्शनं कृतवन्तः

अधिकांशप्रौद्योगिक्याः स्टॉक्स् ५.१५%, एप्पल् ०.१६%, अमेजन ०.३२%, नेटफ्लिक्स् २.२६%, गूगलस्य २.२६%, फेसबुक् २.२३%, माइक्रोसॉफ्ट् १.३३% च वृद्धिः अभवत् ।



विण्ड् इत्यस्य मते टेस्ला इत्यस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन उक्तं यत् टेस्ला इत्यनेन आगामिवर्षे कम्पनीयाः अन्तः आन्तरिकप्रयोगाय अल्पमात्रायां मानवरूपिणः रोबोट् इत्यस्य उत्पादनं भविष्यति।

कतिपयेभ्यः मासेभ्यः पूर्वं सः २०२४ तमस्य वर्षस्य अन्ते यावत् मानवरूपं रोबोट् प्रक्षेपयिष्यति इति घोषितवान् । मस्कः अवदत् यत् कम्पनी २०२६ तमे वर्षे रोबोट्-इत्यस्य सामूहिक-उत्पादनं प्राप्स्यति, अन्यैः कम्पनीभिः अपि अस्य उपयोगः कर्तुं शक्यते इति "आशास्ति" ।

चिप्-स्टॉक्स् दृढतया प्रदर्शनं कृतवन्तः, एप्लाइड् मटेरियल्स् ६.२८%, एनएक्सपी सेमीकण्डक्टर्स् ५.३९%, एएसएमएल ५.१३%, माइक्रोचिप् टेक्नोलॉजी ४.९%, एनवीडिया ४.७६%, क्वाल्कॉम् ४.७%, ब्रॉडकॉम् २.३६%, टीएसएमसी २.१७ %, इन्टेल् १.१८% वृद्धिः अभवत् ।

कच्चे तेलस्य वायदा मूल्यं न्यूनम्

एकस्मिन् मासे WTI न्यूनतमस्तरं यावत् पतति

डब्ल्यूटीआई कच्चे तेलस्य वायदा सोमवासरे न्यूनतया समाप्तः अभवत्, एकमासस्य न्यूनतमस्तरं च पतितः।

अगस्तमासस्य वितरणार्थं डब्ल्यूटीआई कच्चे तैलस्य वायदा मूल्यं ०.३५ डॉलर अथवा प्रायः ०.४४% न्यूनीकृत्य प्रति बैरल् ७९.७८ डॉलरं यावत् अभवत् ।

सितम्बरमासस्य वितरणस्य कृते डब्ल्यूटीआई कच्चे तेलस्य वायदा ४५ सेण्ट् न्यूनीकृत्य प्रति बैरल् ७८.१९ डॉलरः अभवत् । ब्रेण्ट् कच्चे तैलस्य वायदा ४७ सेण्ट् अथवा ०.६% न्यूनतां प्राप्य ८२.१६ डॉलर प्रति बैरल् अभवत् ।

सिना इत्यस्य मते मोर्गन-स्टैन्ले-विश्लेषकाः अवदन् यत् यद्यपि सम्प्रति तैल-विपण्यं स्पष्टतया कठिनं वर्तते तथापि अस्मिन् वर्षे चतुर्थ-त्रिमासे संतुलनं प्राप्स्यति, आगामिवर्षपर्यन्तं अधिशेषं प्राप्स्यति इति अपेक्षा अस्ति, येन ब्रेण्ट्-कच्चे तेलस्य मूल्यं ७० डॉलर-अधिकं यावत् आकर्षयिष्यति 2025. मध्यतः उच्चपर्यन्तं श्रेणी ।

तदतिरिक्तं TACenergy व्यापारविभागस्य विश्लेषकाः सोमवासरे सूचितवन्तः यत् कच्चे तेलबाजारव्यापारिणः बाइडेनस्य निर्णयं स्वीकृतवन्तः तथा च मध्यपूर्वे तनावस्य वर्धनस्य अस्थायीरूपेण अवहेलनां कृतवन्तः ते दुर्बलतकनीकीकारकेषु, पर्याप्तसूचीषु, दुर्बलमागधासु च अधिकं ध्यानं दत्तवन्तः।

बाजारस्य मतं यत् ऊर्जानीतिः हैरिस्-ट्रम्पयोः मध्ये वादविवादस्य मूलबिन्दुषु अन्यतमः भवितुम् अर्हति, परन्तु सिटी-विश्लेषकाः दावान् कुर्वन्ति यत् द्वयोः अपि तैल-गैस-व्यापारे चरम-प्रभावयुक्तानि नीतयः मूल-स्थानरूपेण न प्रवर्धयिष्यन्ति |.

ऊर्जायाः भण्डारः सर्वत्र पतितः, यत्र एक्सोन् मोबिल् ०.६९%, शेवरॉन् १.३४%, कोनोकोफिलिप्स् १.७६%, श्लुम्बर्गर ०.४६%, ओक्सिडेण्टल पेट्रोलियमस्य ३% न्यूनता अभवत्


चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया वर्धिताः

चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया २.७७%, TAL ७.८३%, Huya Live इत्यस्य ७.८%, BitDeer इत्यस्य ७.४२%, Shengmei Semiconductor इत्यस्य ६.८१%, Dada Group इत्यस्य ६.६७% वृद्धिः अभवत् % डाको न्यू एनर्जी ६.५९%, गाओतु ग्रुप् ६.५८%, जी क्रिप्टन् ५.७१%, ज़ाई लैब ५.५७%, मिनिसो ५.५४% च वृद्धिः अभवत् ।

क्षयस्य दृष्ट्या कनान-प्रौद्योगिकी ४.१३%, iQiyi ३.४३% च न्यूनीभूता ।

चीनस्य नवीन ऊर्जा आटोमोबाइलस्य स्टॉक्स् सामूहिकरूपेण वर्धितः, एनआईओ ५.०४%, एक्सपेङ्ग मोटर्स् ६.५७%, ली ऑटो च ४.१८% वृद्धिः अभवत् ।


(झाओ Xinyi इत्यनेन संकलितः)

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)